Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 96
________________ सनातनजैनग्रंथमालायाआचार्यः स समंतभद्रगणभृद्येनेह काळे कला जैनं वर्त्म समंतभद्रमभवद्भद्रं समंतान्मुहुः ॥ १॥ शिवकोटिनरपतिपुरस्तादात्मनीनपरिचयः पूर्व पाटलिपुत्रमध्यनगरे भेरी मया ताडिता - पश्चान्मालवसिंधुढक्कविषये कांचीपुरे वैदिशे। . प्राप्तोऽहं करहाटकं बहुभटं विद्योत्कटं संकटं __ वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितं ॥१॥ अवटुतटमटति झटिति स्फुटचटुवाचाटधूर्जटेर्जिह्वा वादिनि समंतभद्रे स्थितवति सति का कथान्येषां ॥२॥ ... यद्यपि परात्मनः किलैतस्य स्वामिनः न क्वापि दृष्टिपथमवतरति नियतसमयादिसमुल्लेखस्तथापि तत्कृतिव्यामुग्धप्रतिभैः प्राशास्ययमनेकैगरीयोभिराचार्यैः नमः समंतभद्राय महते कविवेधसे यद्वचोबज्रपातेन निर्भिन्नाः कुमताद्रयः ॥ ४३ ॥ कवीनां गमकानां च वादिनां बारिमनामपि यशःसामंतभद्रीय मूर्ध्नि चूडामणीयते ॥ ४४ ॥ अमोघवर्षगुरुः, महापुराणकर्ता भगवजिनसेनाचार्य: सरस्वतीस्वैरविहारभूमयः समंतभद्रप्रमुखा मुनीश्वराः । जयंति वाग्वजनिपातपाठितप्रतीपराद्धांतमहधिकोटयः॥ महाकविश्रीवादीभसिंहः लक्ष्मीभृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं कुहानातपवारणाय विधृतं छत्रं यथा भासुरं । सज्ञानैर्नययुक्तिमौक्तिकरसैः संशोभमानं परं वंदे तद्धतकालदोषममलं सामंतभद्रं मतं ।। श्रीवसुनंदिसैद्धांतिकचक्रवतों समंतभद्रादिकवींद्रभावतां स्फुरंति यत्रामलसूक्तिरश्मयः ब्रजति खद्योतवदेव हास्यतां न तत्र किं ज्ञानलवोद्धता जनाः । श्रीशानार्णवकर्ता श्रीशुभचंद्राचार्य: गुणान्विता निर्मलवृत्तिमौक्तिका नरोत्तमैः कंठविभूषणीकृता न हारयष्टिः परमेव दुर्लभाः समंतभद्रादिभवा च भारती। महाकविश्रीवारनंदी शिवकोटेजैनत्वनिर्णायको वरीवर्ति सांप्रतमपि तन्निमितः प्राकृतभाषायां-भगवत्याराधनासारा. भिधः परमग्रंथः । विद्यते च तत्र मुनिधर्मसमुपवर्णना । शिवकोटिमहीपतिः कदा शशास भारतीविभूषितां वाराणसीमिति निश्चिती तु नियतं स्वामिसमंतभद्रसमयो निर्णीतःस्यात् । समंतभद्राभिधयाऽपरोऽप्याचार्यः प्रतिश्रुतो वर्तते यस्य चिंतामणिव्याकरणस्य टिप्पणी, अष्टसहस्री विषमपदव्याख्येतिग्रंथद्वयमुपलभ्यते । यद्ययमपरः समंतभद्रः षष्ठतमायां शताब्दी भवेद्विनिर्णीतस्तदा न कापि क्षतिः । स्वामिसमंतभद्रनिर्मितग्रंथा। ___ गंधहस्तिमहाभाष्यं १ देवागमस्तोत्रं २ जिनसत्तालंकारः ३ विजयधवलटीका ४ तत्त्वानुशासनं १ युक्त्यनुशासनं ६ वृहत्स्वयंभूस्तोत्रं ७ जिनशतकामित्यादयः।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182