Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
२२
सनातनजैनग्रंथमालायांविवक्षा चाविवक्षा च विशेष्येऽनंतधामणि ।
सतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः ॥ ३५ ॥ वृत्तिः-सतो विद्यमानस्य विशेषणस्यास्तित्वादेविवक्षा, चाविवक्षा च । नासतो नाविद्यमानस्य क्रियते । कैस्तदर्थिभिर्विवक्षाप्रयोजनवद्भिः । अत्रकस्मिन् । कुतः ? लोकप्रसिद्धमेतत् ।
कस्यचिद्भेदः संवृतिकल्पितोऽन्यस्याभेदः संवृतिकल्पित इत्येतां दुरागमवासनाजनितां विप्रतिपत्ति निराकर्तुमाह
अष्टशती-विधिप्रतिषेधधर्माणां सतामेव वित्रत्रक्षेतराभ्यां योगस्तदर्थिभिः क्रियेत अन्यथा अर्थनिष्पमेरभावात् उपचारमात्रं तु स्यात् । नचाऽग्निर्माणवक इत्युपचारात्पाकादावुपयुज्यते । तदेकैकशः परस्परव्यावृत्तयोऽपि परिणामाविशेषाः ॥ ३५ ॥
प्रमाणगोचरौ संतो भेदाभेदौ न संवृती।
तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया ॥ ३६॥ वृत्तिः-भेदाभेदौ प्रमाणगोचरौ-प्रमाणविषयौ संतौ-भवंतौ संवृतिरूपावपरमार्थो न प्रमाणविषयत्वात् । अतस्तवागेम तावेकत्रकस्मिन् धर्मिणि न विरुद्धौ । गुणविवक्षया अप्रधानविवक्षया । मुख्याविवक्षया प्रधानविवक्षया । दृश्यते च लोके प्रधानाप्रधानविवक्षा यथाऽनुदरा कन्येत्यादि ॥ ३६॥
नित्यत्वैकांतं निराकर्तुकाम आह- .
अष्टशनी-प्रमाणमविसंवादिज्ञानमनधिगतार्थाधिगमलक्षणत्वात् । तदेवं सति भेदमभेदं वा नान्यो ऽन्यरहितं विषयीकरोति । न हि बहिरंतर्वा स्वलक्षणं सामान्यलक्षणं वा तथैवोपलभामहे यथैकांतवादिभिराम्नायते। सूक्ष्मस्थूलाकाराणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण प्रत्यक्षादावप्रतिभासनात् तत्र स्वभावांतरस्य प्राधान्यविवक्षायां-आकारांतरस्य गुणभावः स्यात् । घटोऽयं परिमाणको रूपादयो वेति ॥ ३६ ।।
. इति आप्तमीमांसाभाष्ये द्वितीयः परिच्छेदः ।
नित्यत्वैकांतपक्षेऽपि रिक्रिया नोपपद्यते ।
मागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् ॥ ३७॥ वृत्तिः-उक्तपक्षदोषभयान्नित्यत्वकांतपक्ष आश्रीयते तत्रापि सतो भावस्यांतरावाप्तिर्विक्रिया सा नोपपद्यते न घटत इत्यर्थः । अत एव कारणात् कारकाणि कर्बादीनि तेषामभावः शून्यता। प्रागेव पूर्वमेव । तस्मिन्नभाव कारकविशेषप्रमाणवस्तुयाथात्म्यप्रतिपादक क तस्मिन् किंतु न कचिदपि । तदभावे क. प्रमाणफलमुपक्षाहानोपानादिकम् ? ॥ ३७॥ .
माभूद्विक्रिया व्यंग्यव्यंजकभावो भविष्यत्यत आह
अष्टशती-सदसदैकत्वपृथक्त्वैकांतप्रतिषेधानंतरं नित्यत्वैकांतप्रतिक्षपः । पूर्वापरस्त्रभावपरिहारावाप्तिलक्षणामर्थक्रियां कौटस्थ्येऽपि बुवाणः कथमनुन्मत्तः ? कारकज्ञापकहेतुन्यापारासंभवात् । परिणामविवधिविस्थाविकाराणां स्वभावपर्यायत्वात् । तदेतद्विनाशोत्पत्तिनिवारणमबुद्धिपूर्वकं प्रत्यक्षादिविरोधात् क्षणिकैकांतवत् ।। ३७ ॥
प्रमाणकारकैद्यक्तं व्यक्तं चेदिद्रियार्थवत् । ते च नित्ये विकार्य किं साधोस्ते शासनादहिः ॥ ३८॥

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182