Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
.
५०
सनातनजनप्रथमालायोअष्टशती-इति स्वोक्तपरिच्छेदविहितेयमाप्तमीमांसा सर्वज्ञविशेषपरीक्षानिःश्रेयसकामिनां । अभव्यानां तदनुपयोगात् । तत्त्वेतरपरीक्षा प्रति भव्यानामेव हि नियताधिकृतिः ॥ ११४ ॥
श्रीबर्द्धमानमकलंकमानंद्यवंद्य
पादारविंदयुगलं प्रणिपत्य मूर्धा भव्यकलोकनयनं परिपालयंतंस्याद्वादवम परिणौमि समंतभद्रं ॥ १ ॥
इत्यष्टशती समाप्ता।
जयति जयति क्लेशावेशप्रपंचहिमांशुमान्
विहतविषमैकांतध्वांतप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मतांबुनिधेलवान्
स्वमतमतयस्ती. नाना परे समुपासते ॥ ११५॥ वृत्तिः--यस्य भट्टारकस्य मतांबुधेरागमोदधेलवान् कणान् अधृष्टानखरीकृतान् परे नाना तीर्थ्याः प्रवादिनः सुगतादयः स्वमते मतिर्येषां ते स्वमतमतयः कृतात्मबुद्धयः समुपासते सेवंते सोऽजो जातिजरामरणरहितो यतिपतिः प्रधानस्वामी जयति त्रैलोक्यस्वामित्वं करोति बाह्याभ्यंतरशत्रून् निहत्य जयति लोके। पुनरपि किंविशिष्टः ? क्लेशस्य दुःखस्य आवेशः कदर्थना तस्य प्रपंचो विस्तारः स एव हिमं प्रालेयः तस्यांशुमानादित्यः । एकांत एव ध्वांतं तमः विषमं च तदेकांतध्वांतं च विषमैकांतध्वांतं प्रमाणं च नयाश्च प्रमाणनया उक्तलक्षणा विहतं निराकृतं विषमैकांतध्वांतं यैस्ते तथाभूतास्ते च ते प्रमाणनयाश्च त एवांशवः किरणास्ते विद्यते यस्य स तथाभूत इति यतिपतेर्विशेषणं ॥॥ ११५॥
श्रीमत्समंतभद्राचार्यस्य त्रिभुवनलब्धजयाताकस्य प्रमाणनयचक्षुषः स्याद्वादशरीरस्य देवागमाख्या-कतेः संक्षेपभूतं विवरणं कृतं श्रुतविस्मरणशीलेन वसुनंदिना जडमतिनाऽऽत्मोपकाराय ।
समंतभद्रदेवाय परमार्थविकल्पिने। समंतभद्रदेवाय नमोऽस्तु परमात्मने ॥ १॥ सुखाय जायते लोके वसुनंदिसमागमः । तस्मात् निषेव्यतां भव्यैर्वसुनंदिसमागमः ॥२॥
इति श्रीवसुनंद्याचार्यकृता देवागमवृतिः समाप्ताः ।
समाप्तोऽयं ग्रंथः। IMARARAS
१ नैतत्पद्यस्थाष्टशत्युपलब्धा ।

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182