Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
प्रस्तावना। देवागमस्तोत्रस्यैवापरामिधा-आप्तमीमांसा–नार्य स्वायत्ततया विरचितो ग्रंथः किंतु गंधहस्तिमहाभाष्यस्य मंगलाचरणं । भाष्यस्य चतुरशीतिसहस्रपरिमिता ८४००० श्लोकसंख्या । श्रीमदुमास्वामिशयकुशेशयखचिततत्त्वार्थाधिगमसूत्रस्यो (मोक्षशास्त्रस्य) परिष्टात्तद्भाष्यं । दुर्भागधेयमेतदास्माकीनं यत्नो दृष्टिपथमायाति तत्सांप्रतं ।
एतस्याः किलाप्तमामांसाया उपरि कृता सैद्धांतिकचक्रवर्तिना श्रीमद्वसुनंदिना पदवृत्तिः । विरचिता च श्रीमदकलंकदेवस्वामिना भाष्यभूताष्टशती स्वातंत्र्येण कारिकाणामुपरि । विरचयामास चाष्टशत्युपरिभष्टशतीनाम्नी विवृति श्रीमाद्विद्यानंदिप्रभुः । भूमंमलं कदा मंडयायासास्मपाण्डित्येन श्रीमदकलंकदेवस्वामी ति तु समाविर्भावयामोवयं श्रीमत्तत्त्वार्थराजवार्तिकप्रस्तावनोल्लेखसमये । प्रभोविद्यानंदिनस्तु व्यलेख्याप्तपरीक्षाप्रस्तावनायामबदाततयास्माभिरितिवृत्तं ।।
प्रमाणपरीक्षा । अत्रांकेऽपरः प्रमाणपरीक्षाभिधोग्रंथः । रचयिता किलैतद्नंथरत्नस्य समजनि श्रीमद्विद्यानंदिप्रभुः महचित्रमेतद्विरचयंतोऽप्यतलस्पर्शगभीरग्रंथमिमं श्रीमद्विद्यानंदाः न प्रकटयांचक्रिरे स्वनामविवृति कापि यशोलिप्सया तथापि
जयंति निर्जिताशेषसर्बथैकांतनीतयः ।
'सत्यवाक्याधिपाः शश्वविद्यानंदा जिनेश्वराः ॥ १॥ . इत्यत्र जिनेश्वरविशंषणीभूतेन विद्यानंदपदेन
७७ तमेपृष्ठे-तस्यानादेरेकस्येश्वरस्यासपरीक्षायासुपक्षिमत्वादिति वाक्ये आप्तपरीक्षापदोलेखेन-आप्तपरीक्षापत्रपरीक्षेतिग्रंथद्वयस्य समानकर्तृकत्वप्रतिभासकत्वात्-अयमंगले च विद्यापददानानियतं विज्ञायतेऽस्माभिरयमेव श्रीविद्यानंदप्रभुः प्रमाणपरीक्षायाः कर्ता ।
ग्रंथसंपादनसमये भष्टशत्याः पुस्तकद्वयं मया मोहमयीतः समुपलब्धं तत्र क. पुस्तकस्य शुद्धत्तरत्वेपि ख. पुस्तकमतीवाशुद्धमासीत् । ततोऽन्वभूवं वहलं कष्टं कठिनतमाप्तमीमांसाग्रंथसंपादनकाल ।
प्रमाणपरीक्षायाः क, पुस्तकं जैनहितैषिसंपादकश्रीमत्पडितनाथूरामजीमहानुभावैः
ख. पुस्तकं च स्याद्वादमहाविद्यालयप्रधानाध्यापकैः श्रीमत्पडित-उमराव सिंहजीमहोदयैः प्रहितमिति विहितानुग्रहोऽस्म्युक्तविदुषोः । यदपि पंडितंमन्याधुनिकलेखकतदनुयायिमहोदयानुकंपया प्रमाणपरीक्षायाः पुस्तकद्वयमप्यतीवाशुद्धं तदपि-एकतः संजातशंकाया अपरतः समाधानात् समपादि महता. प्रयासेनेयं प्रमाणपरीक्षा । तथापि प्रमत्तयोगादजनिष्ट कापि स्खलनं मामकीनं क्षमयंतु तदशक्यपरिमार्जनस्खलनं साक्षरवरा इति सनतिमभ्यर्थना । लेखकादिमहानुभावकरकमलखचितग्रंथमाहात्म्यात्-असामयिक वैकल्यतश्च विनिचाय्य कुतोऽपि मामकीनं स्खलनं कठिनतमसंपादनकृत्यानुभवबहिर्भूतत्वात् वेधयंति केचित्स्वरतरकुवचनसायकैः संपादकं । शिक्षयितृत्वे तेषामनुगृहीतोऽस्मि ।
. प्रियमित्रवर देवराज ! पठिष्यामीति तावकाग्रहवशंवदतया महतायासेन संपादितापीयं प्रमाण परीक्षा असामयिकभवन्निधनतो दुनोति मामकीनं मनो बहलतया ।
___ अवदातहृदय ! न ताक्कीनोपकारबिनिमये किमपि मत्पार्श्वे समीचीनं वस्तु येन विगतोपकारभारः स्यां-ततस्त्वद्गुणस्मृतिसमीहया समर्पयामि तव करकमलयोः श्रीप्रमाणपरीक्षामिमां सविनयंएहि परमनिश्रेयसं त्वमिति मे कामना ।
विद्वत्कृपाभिलाषी
गजाघरलाल

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182