________________
....
१ १
स्तुतिर्विषयसाध्यकदेवागमादिहेतोर्व्यभिचारित्वोपाख्यानं पूरणादिश्वसंभविबहिरंतरंग महोदयहेतुरपि व्यभिचारीति प्रतिपादनं २ २ तीर्थकरत्वहेतोरनैकांतिकत्वस्य सर्वासर्वज्ञत्व
२ ३
स्य च समुल्लेखः स्तुतिविषयत्वसाध्यतायां सुपुष्कल हेतूपादानं सर्वज्ञत्वसाधने प्रमाणोपन्यासः जिनपतिरेव सर्वशो नान्योयुक्तिशास्त्रा
विरोधिवाक्त्वादिति विवरणं
स्वष्टस्य प्रत्यक्षेण बाधितत्वान्न परे
सर्वज्ञा इति विवृति:
स्वष्टस्य स्वेष्टेन बाधां प्रदर्श्य परसर्वज्ञत्वाभावोपादानं
सर्वथा भावैकांताभ्युपगमे दूषणोप
....
...
पृ.सं. गा.सं.
सनातन जैनग्रंथमालायां ।
न्यासः
८ केऽभावाः ? कियतोवा ? कान्यनाद्यनंतानि ! कस्मादभावात्किं स्यादिति प्रतिपादनं
....
३
४
४ ५
५
ृ
८ १०
अन्योन्यात्यंताभावस्वरूप
१२
स्तत्स्वीकारफलं च अभविकांतेऽपि कुशलाकुशलादिकर्मानुपपत्तिरिति विवरणं - १० भावाभावो भयैकोतवादिनामपि न कापि निष्पत्तिरिति विवेचनं - ११ १३ एकांतेन यदि सर्वथा सदसदुभयावक्तव्यरूपं तत्त्वं नास्ति कुतस्तदिति सदादीनां वास्तविक स्वरूपाख्यानं अनेकांतेनाभ्युपगततत्स्वरूपादीनां विशेष विवरणं-अनवस्थादूषणपरिहरणं च - १३ १९
१२ १४
९ ११
----
पृ.सं. गा.सं.
१३ १६
अस्तित्वादिधर्माणामेकस्मिन्नधिकरणेऽवि - रोधेनोल्लेखः १४-१५ १७-१८-१९ अंत्यत्रिधर्माणामविरोधेनैकत्रावस्थान
स्यादस्ति चावक्तव्यत्वाद्युत्तरभंगखरूपनिरूपणं
....
१६ २०
१६ २१
प्रदर्शनं एकांततत्त्वनिराकरणं स्यादस्तीत्यनेनैव स्याच्छब्देन सर्वभंगानां - ग्रहणे किमर्थ शेषभंगोपादानमिति समाहितः १७ २२ स्यादेकत्वानेकत्वसप्तभंगीद्योतनं १७ २३
द्वितीयः परिच्छेदः अद्वैतैकांतनिराकरणं १८ २४-२५ प्रमाणादद्वैत निराकरणं १८ २६ अद्वैतं द्वैताविनाभावीति बिवरणं १८ २७ सर्वथा द्वैतैकांताभ्युपगमे दोषोद्भावनं १९ २८ द्वैतैकांतविशेषमायासु क्षणिकैकांत
कदर्थनं १९ २९ भंग्यंतरेण पुनद्वैतैकांतखंडनं २० ३०. गौणतया सामान्यमभ्युपगच्छत पुरस्तात्सामान्यसंसिद्धिः द्वैताद्वैतोभयैकांतनिराकरणं सामान्यविशेषयोः सापेक्षत्वेऽर्थक्रियासमर्थनं भेदाभेदयोः संघटनव्यवस्था केषांचिद्विद्यमानस्याविवक्षाऽविद्यमानस्यैव विवक्षा, अन्येषां वैयाकरणानां विद्यमानस्यैव विवक्षा नाविद्यमानस्येति । अपरेषां विवक्षैव नास्तीति खंडनपुरस्सरं तात्त्विकविवक्षाख्यापनं संवृतिकल्पितभेदाभेदजनितदुर्वासनां निहत्य
२२ ३५.
....
....
....
.....
...
.....
060
२० ३१ २१ ३२
२१ ३३
२१ ३४