Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातनजैनग्रंथमालायांअद्वैतकांतपक्षेऽपि दृष्टो भेदो विरुध्यते ।
कारकाणां कियायाश्च नैकं स्वस्मात्मजायते ॥ २४ ॥ वृत्तिः-अद्वैतमेवेत्येकांतोऽसद्ग्रहः स एव पक्षो जिज्ञासितविशेषो धर्मी तस्मिन्नपि दृष्टो भेदः प्रत्यक्षप्रमाणपरिच्छिन्नं नानात्वं लोकप्रसिद्धं वा । विरुध्यते मिथ्या भवेत् । कारकाणि कादीनि क्रिया आकुंचनादिका पाकादिका वा एतेषां परस्परेण "इयं क्रिया इमानि कारकाणि इदं कर्तृकारकमिदं कर्मेत्यादि । इयं दहनक्रिया इयं पचनक्रियेत्यादि । चशब्दादिदं प्रमाणमिदं परिच्छेद्यं वस्तु ” इति भेदो न स्यात् । कुतः ? नेति एकांतप्रतिषेधवचनम् । एकमसहायम् स्वस्मादात्मनः। प्रजायत उत्पद्यते ॥ २४॥
तथैवमपि
अष्टशती-सदाद्यकांतेषु दोषोद्भावनमाभिहितं । अद्वैतैकांताभ्युपगमात् न तावतानेकांतसिद्धिरिति चेत् ! न प्रत्यक्षादिविरोधात्। न हि कस्यचिदभ्युपगममात्रं प्रमाणसिद्ध क्रियाकारकभेदं प्रतिरुणद्धि क्षपिकाभ्युपगमवत् । न स्वतो जायते परतो वा अपि तु सुषुप्तायते प्रतिपत्त्युपायाभावात् । तस्मात् यदृष्टविरुद्धं तन्न समंजसं । यथा नैरात्म्यं । विरुद्धयते च तथाऽद्वैतं क्रियाकारकभेदप्रत्यक्षादिभिः ॥ २४ ॥
कर्मद्वैतं फलद्वैतं लोकदैतं च नो भवेत् ।
विद्याविद्याइयं न स्यात् बंधमोक्षद्वयं तथा ॥ २५ ॥ वृत्तिः-शुभकर्माशुभकर्मेति द्वयं न स्यात् । पुण्यमिदं पापमिदं इहलोकः परलोको ज्ञानमज्ञान वंधो मोक्षश्च जीवप्रदेशकर्मप्रदेशान्योन्याश्लेषो बंधः । अष्टविधर्ममोक्षो मोक्ष इत्येवमादि न स्यात् ॥
प्रमाणादद्वैतं निराकर्तुमाह
अष्टशती-प्रमाणप्रत्यनीकं स्वमनीषिकाभिरद्वैतमन्यद्धा किंचित्फलमुद्दिश्य औरचयेत् । अन्यथा तत्प्रतिपत्तिप्रवर्तनायोगात्प्रेक्षावृत्तेः । तथाहि पुण्यपापसुखदुःखेहपरलोकविद्येतरबंधमोक्षविशेषरहितं प्रेक्षापूर्वकारिभिः-अनादरणीयं यथा नैरात्म्यदर्शनं । तथा च प्रैस्तुतं ॥ २५ ॥
हेतोद्भवसिद्धिश्चेद्वैतं स्यादेतुसाध्ययोः ।
हेतुना चेदिना सिद्धिद्वैत वाङ्मावतो न किं ॥ २६ ॥ वृत्तिः-अद्वैतस्य सिद्धिः किं हेतोराहोस्विद्वचनमात्रात् ! यदि हेतोरिदं साधनमिदं साध्यमिति द्वैतं स्यात् । साधनमंतरेणाद्वैतस्य सिद्धिश्चेदेवं वचनमात्राद्वैतं कस्मान्न स्यादिति समानं ॥ २६ ॥
पुनरप्यद्वैतं निराकर्तुमाह
अष्टशती-यदसिद्धं तन्न हितेप्सुभिः-अहितं जिहासुभिर्वा प्रतिपत्तव्यं । यथा शून्यकांतः । तथाचासिद्धमद्वैतमित्यत्र नासिद्धो हेतुः । तात्सद्धिर्यदि साधनात् ! साध्यसाधनयोस्तर्हि द्वैतं स्यात् । अन्यथा अद्वैतसिद्धिवत् द्वैतसिद्धिः कथं न स्यात् ? स्वाभिलापमात्रादर्थसिद्धौ सर्व सर्वस्य सिद्धयेत् ॥ २६ ॥
अद्वैतं न विना द्वैतादहेतुरिव हेतुना।
संज्ञिनः प्रतिषेधो न प्रतिषेध्याहते कचित् ॥ २७ ॥ वृत्तिः-द्वैताद्विना न भवत्यद्वैतं । यथा अहेतुर्हेतुमंतरेण न भवति । संज्ञिनो नामवतः प्रतिषेध्यमंतरेण प्रतिषेधो यस्मात् । यो यः संज्ञी तस्य तस्य प्रतिषेध्यमंतरेण प्रतिषेधो न भवति । यथा कुसुममंतरेण आकाशादौ कुसुमस्य । संज्ञि चाद्वैतं तस्माद्वैतन विना प्रतिषेधो न भवति ॥ २७॥
१ इत्यतोऽने प्रमाणादि न स्यादित्यपि पाठः। २। आरभयेत् पाठः स. पुस्तके। ३। प्रइतमित्यर्थः ।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182