________________
सनातनजैनग्रंथमालायाआचार्यः स समंतभद्रगणभृद्येनेह काळे कला
जैनं वर्त्म समंतभद्रमभवद्भद्रं समंतान्मुहुः ॥ १॥ शिवकोटिनरपतिपुरस्तादात्मनीनपरिचयः
पूर्व पाटलिपुत्रमध्यनगरे भेरी मया ताडिता - पश्चान्मालवसिंधुढक्कविषये कांचीपुरे वैदिशे। . प्राप्तोऽहं करहाटकं बहुभटं विद्योत्कटं संकटं __ वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितं ॥१॥ अवटुतटमटति झटिति स्फुटचटुवाचाटधूर्जटेर्जिह्वा
वादिनि समंतभद्रे स्थितवति सति का कथान्येषां ॥२॥ ... यद्यपि परात्मनः किलैतस्य स्वामिनः न क्वापि दृष्टिपथमवतरति नियतसमयादिसमुल्लेखस्तथापि तत्कृतिव्यामुग्धप्रतिभैः प्राशास्ययमनेकैगरीयोभिराचार्यैः
नमः समंतभद्राय महते कविवेधसे यद्वचोबज्रपातेन निर्भिन्नाः कुमताद्रयः ॥ ४३ ॥ कवीनां गमकानां च वादिनां बारिमनामपि यशःसामंतभद्रीय मूर्ध्नि चूडामणीयते ॥ ४४ ॥
अमोघवर्षगुरुः, महापुराणकर्ता भगवजिनसेनाचार्य: सरस्वतीस्वैरविहारभूमयः समंतभद्रप्रमुखा मुनीश्वराः । जयंति वाग्वजनिपातपाठितप्रतीपराद्धांतमहधिकोटयः॥
महाकविश्रीवादीभसिंहः लक्ष्मीभृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं
कुहानातपवारणाय विधृतं छत्रं यथा भासुरं । सज्ञानैर्नययुक्तिमौक्तिकरसैः संशोभमानं परं वंदे तद्धतकालदोषममलं सामंतभद्रं मतं ।।
श्रीवसुनंदिसैद्धांतिकचक्रवतों समंतभद्रादिकवींद्रभावतां स्फुरंति यत्रामलसूक्तिरश्मयः ब्रजति खद्योतवदेव हास्यतां न तत्र किं ज्ञानलवोद्धता जनाः ।
श्रीशानार्णवकर्ता श्रीशुभचंद्राचार्य: गुणान्विता निर्मलवृत्तिमौक्तिका नरोत्तमैः कंठविभूषणीकृता न हारयष्टिः परमेव दुर्लभाः समंतभद्रादिभवा च भारती।
महाकविश्रीवारनंदी शिवकोटेजैनत्वनिर्णायको वरीवर्ति सांप्रतमपि तन्निमितः प्राकृतभाषायां-भगवत्याराधनासारा. भिधः परमग्रंथः । विद्यते च तत्र मुनिधर्मसमुपवर्णना । शिवकोटिमहीपतिः कदा शशास भारतीविभूषितां वाराणसीमिति निश्चिती तु नियतं स्वामिसमंतभद्रसमयो निर्णीतःस्यात् ।
समंतभद्राभिधयाऽपरोऽप्याचार्यः प्रतिश्रुतो वर्तते यस्य चिंतामणिव्याकरणस्य टिप्पणी, अष्टसहस्री विषमपदव्याख्येतिग्रंथद्वयमुपलभ्यते । यद्ययमपरः समंतभद्रः षष्ठतमायां शताब्दी भवेद्विनिर्णीतस्तदा न कापि क्षतिः ।
स्वामिसमंतभद्रनिर्मितग्रंथा। ___ गंधहस्तिमहाभाष्यं १ देवागमस्तोत्रं २ जिनसत्तालंकारः ३ विजयधवलटीका ४ तत्त्वानुशासनं १ युक्त्यनुशासनं ६ वृहत्स्वयंभूस्तोत्रं ७ जिनशतकामित्यादयः।