Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तपरीक्षा ।
तैः कथंचित्सत्त्वासत्त्वयोर्विधानात । सर्वथा सत्त्वासरखे हि कथंचित्सत्त्वासत्स्वव्यवच्छेदेनाभ्युपगम्येते सर्वथा सत्वस्य कथंचित्सत्त्वस्य व्यवच्छेदेन व्यवस्थानात् । असत्त्वस्य च कथंचिदसत्त्वव्यवच्छेदेने ति सर्वथा सत्त्वस्य प्रतिषेधे कथंचित्सत्वस्य विधानात् । सर्वथा चासत्वस्य निषेधे कथंचित्सत्वस्य विधिरिति कथं सर्वथा सत्वासत्वप्रतिषेधे स्याद्वादिनां व्याघातो दुरुत्तरः स्यात् सर्वथैकांतवादिनामेव तस्य दुरुत्तरत्वात् । एतेन द्रव्यत्वा द्रव्यत्वयोरात्मत्वानात्वयश्चेितनत्वा चेतनत्वयोश्च परस्परव्यवच्छेद रूप योर्युगपत्प्रतिषेधे व्याघातो दुरुत्तरः प्रतिपादितः । तदेकतरप्रतिषेधेऽन्यतरस्य विधेरवश्यंभावात् उभयप्रतिषेधस्यासंभवात् । कथंचित्सत्वासत्वयोर्वैशेषिकैरनभ्युपगमात् किं च स्वरूपेणासति महेश्वर सत्वसमवाये प्रतिज्ञायमाने खांबुजे सत्वसमवायः परमार्थतः किंन्न भवेत् स्वरूपेणासत्वाविशेषात् । खांबुजस्याभावान्न तत्र समवायः पारमार्थिक सङ्घर्गे द्रव्यगुणकर्मलक्षणे सत्वसमवायसिद्धेः । महेश्वर एवात्मद्रव्यविशेष सत्वसमवाय इति च स्वमनोरथमात्रं स्वरूपेणासतः कस्यचित्सद्वर्गत्वासिद्धेः ॥ स्वरूषेण सति महेश्वरे सत्वसमवायोपगमे सामान्यादावपि सत्वसमवायप्रसंगः स्वरूपेण सत्वाविशेषात् । यथैव हि महेश्वरस्य स्वरूपत सत्वं वृद्धवैशेषिकैरिष्यते तदा पृथिव्यादिद्रव्याणां रूपादिगुणानामुत्क्षेपणादिकर्मणां सामान्यविशेषसमवायानां च प्रागभावादीनामपीष्यत एव तथापि क्वचिदेव सत्वसमवायसिद्धौ नियम हेतुर्वक्तव्यः सत्सदितिज्ञानमवाधितं नियमहेतुरितिचेन्न । तस्य सामान्यादिष्वपि भावात् । यथैव हि द्रव्यं सत् गुणः सन् कर्म सदिति ज्ञानमवाधितमुत्पद्यते तथा सामान्यमस्ति विशेषोइस्ति समवायोऽस्ति प्रागभावादयः संतीति ज्ञानमप्यबाधितमेव । सामान्यादिप्रागभावादितत्त्वास्ति त्वं । अन्यथा तद्वादिभिः कथमभ्युपगम्यते । तत्रास्तित्वधर्मसद्भावादस्तीति ज्ञानं न पुनः सत्तासंबंधा नवस्थाप्रसंगात् || सामान्यकल्पनात् । विशेषेषु च सामान्योपगमे सामान्यज्ञानात् विशेषानुपलंभादुभयतद्विशेषस्मरणाश्च कस्यचिदवश्यं भाविनि संशये तद्व्यवच्छेदार्थ विशेषांतरकल्पनानुषंगः । पुनस्तत्रापि सामन्यकल्पने ऽवश्यंभावी सशंयः सति तस्मिंस्तद्व्यवच्छेदाय तद्विशेषांतरकल्पनायामनब्रस्थाप्रसंगात्। परापरविशेषसामान्यकल्पनस्यानिवृत्तेः सुदूरमपि गत्वा विशेषेषु सामान्यानभ्युपगमे सिद्धाः सामान्यरद्दिता विशेषाः समवाये च समान्यस्यासंभवः प्रसिद्ध एव तस्यकत्वात् संभवे चानव्रस्थानुषंगात् समवाये सामाम्यस्य समवायांतरकल्पनादिति न सामान्यादिषु सदिति ज्ञानं सत्ता निबंधनं बाध्यमानत्वात् । तथा प्रागभावादिष्वपि सत्तासमवाये प्रागभावादित्वविरोधात् न सत्ता निबंधन मस्तीतिज्ञानं । ततोऽस्तित्वधर्मविशेषणसामर्थ्यादेव तत्रास्तीति ज्ञानमभ्युपगतव्यं । अन्यथाऽस्तीति व्यवहारायोगादिति केचिद्वैशेषिकाः समभ्यमंसत तांश्च परे प्रतिक्षिपंति । सामान्यादिषूपचरितसत्वाभ्युपगमात् मुख्यसत्त्रे बाधक सद्भावान्न पारमार्थिकसत्वं, सत्तासबंधादि वाऽस्तित्वधर्मविशेषणबलादपि संभाव्यते, सत्ताव्र्यतिरेकेणास्तित्वधर्मग्राहकप्रमाणाभावात् । अन्यथास्तित्वं धर्मेष्वस्तीति प्रत्ययादस्तित्वांतरपरिकल्पनायामनवस्थानुषंगात् । तत्रोपचरितस्यास्तित्वस्यप्रतिज्ञाने सामान्यादिष्वपि तदुपचरितमस्तु मुख्ये बाधकसद्भापात् सर्वत्रोपचारस्य मुख्यबाधकसद्भावादेवोपपत्तेः । प्रागभावादिष्वपि मुख्यास्तित्वबाधके। पपत्तेरुपचारत एवास्तित्वव्यवहारसिद्धेरिति तेषां द्रव्यादिष्वपि सदितिज्ञानं सत्तानिबंधनं कुतः सिध्येत् तस्यापि बाधकसद्भावात् । तेषां स्वरूपतोऽसत्वे सत्वे वा सत्तासंबंधानुपपत्तेः । स्वरूपेणासत्सु द्रव्यादिषु सत्तासंबंधेतिप्रसंगस्य बाधकस्य प्रतिपादनात् । स्वरूपतः सत्सु सत्तासंबधे अनवस्था तस्य बाधकस्योपनिपात तू सत्ता संबंधनापि सत्सु सत्वं पुनः सत्तासंबन्धपरिकल्पनप्रसंगात् तस्य वैयर्थ्यात् अपरिकल्पने स्वरूपतः सत्स्वपि तत एव सत्तासंबंधपरिकल्पनं माभूत् स्वरूपतः सत्वा दुसाधारणात् सत्सादित्यनुवृत्तिप्रत्ययस्यानुपपत्तेः । द्रव्यादिषु तन्निबंधनस्य साधारणसत्तासंबंधस्य परिकल्पनं न व्यर्थमिति चेन्न । स्वरूपसत्वादेव सदृशात्सदिवि प्रत्ययस्योपपत्तेः । सदृशेतरे परिणामसामर्थ्यादेव द्रव्यादीनां साधारणासाधारणसत्वनिबंधनस्य सत्प्रत्ययस्यघटनात् । सवर्थाऽर्थीतरभूत सत्तासंबंधसामर्थ्यात्सदिति प्रत्ययस्य साधरणस्यायोगात् । सत्तावद्द्रव्यं सत्तावान्गुणः सत्तावत्कर्मेति
३१

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182