Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातन जैन ग्रंथमालायां
देशव्यतिरेकस्यापि न संभवः तदनुत्पत्तौ तु तदेशस्यैव कार्यस्य सर्वदोत्पत्तेः प्रतीतिविरोध इति चेत् तर्हि क्षणिकाद्भिनैकालस्य कार्योत्पादे व्यतिरेकाभावस्तदभावएव तद्भावात्, तदभिन्नकालस्योत्पादे कार्यत्वविरोधः सैंमसमयवर्तित्वात्स्वात्मँवत् । क्षणिकलक्षणे स्वकाले सति भवतः कालांतरेऽपि कार्यस्यान्वयवत् तदा तस्मिन्नसर्त्यभवतो व्यतिरेकः सिद्ध्यतीति चेत् तर्हि नित्येऽपि स्वदेशे सति देशांतरेऽपि भवतः कार्यस्यान्वयवत् तत्राप्यसति तस्याभवतो व्यतिरेकः सिद्ध्येत् । नचैवमनभिमतदेशस्यापि कार्यस्य जन्म प्रसज्यते नित्यवादिनः क्षणिकवादिनोऽपि तदनभिमतकालस्य जन्मप्रसंगात् । ततः स्वयोग्यभिन्नकालस्योत्पत्तौ नित्यादपि स्वयोग्यभिन्नदेशस्योत्पत्तेरलं प्रबंधेन सर्वथा क्षणिकेतरवादिनोः परस्परमैनतिशयात् क्षणिकैकांतस्य तस्यान्यंत्र प्रपंचतो निराकरणाच न पूर्वापरस्वभावविनाशोत्पादमात्रेण परिणामेन परिणामि सर्वं वस्तु नाप्याविनाभावमात्रेण नित्यैकान्ते तदनुपपत्तेः कूटस्यैस्याविर्भावतिरोभावोत्पत्तौ तदवस्थाविरोधात् अनित्यतानुषंगात् तदवस्थयोस्तदुपपत्तौ ततस्तयोर्भेदर्कंल्पानतिक्रमात् भेदे नित्यस्यावस्थेति व्यपदेशसिद्धिः संबंधाभावात् । अवस्थावस्थावद्भावएव संबंधइतिचेत् न तस्य भेदैकांते सह्यविंध्यवदघटनात् । एतेन द्रव्यस्य भिन्नेन गुणादिना परिणामेन परिणामित्वं प्रत्याख्यातं गुणादिद्रव्ययोः समवायस्यापि भेदैकांते तद्वदनुपपत्तेरविशेषात् । देशाभेदात्तयोः संबंध इति चेन्न वातातपयोरात्माकाशयोर्वा तत्प्रसंगात् कालभेदादुभयाभेदाच्च स तयोंरित्यस्याप्यनेनापास्तं । तयोरविश्वग्भावादुपपन्नः संबंध: इति चेत् स यदि देशकालाभेद एव तदा सएव दोषः ततोन्यश्चेत् स्वभावाभेदः, प्रतिभासाभेदो, व्यपदेशाभेदो, वा न तावत्स्वभावाभेदः संभवति द्रव्यस्य गुणादेश्च भिन्नस्वभावत्वोपममात् । प्रतिभासव्यपदेशाभेदोऽपि न युक्तः, तस्यासिद्धत्वात् । कथंचिदेकद्रव्यतादात्म्यमविश्वग्भाव इति चेत् स्याद्वादमतसिद्धिः सैवास्तु गत्यंतराभावात् इति यथोक्तपरिणामेनैव परिणामित्वं सत्त्वस्य व्यापकं सिद्धं ततस्तस्यैव साधनमिति सिद्धः परिणामविशेषो हेतुः द्रव्यपर्याययोः कथंचिदैक्यं साधयति । यथैव हि द्रव्यस्य द्रव्यरूपतया स्थितिः, पूर्वापरपर्यायरूपतया तु नाशोत्पादौ परिणामविशेषस्तथा पर्यायस्यापि स्वरूपेणात्मलाभो विनाशश्च द्रव्यरूपतया तु स्थितिरिति तल्लक्षणः परिणामविशेषोऽस्त्येव । तथा द्रव्यपर्याययोः कथंचिदैक्यं शक्तिमच्छक्तिभावात् ययोस्तु नैक्यं न तयोः शक्तिमच्छक्तिभाव: यथा सह्यविन्ध्ययोः शक्तिमच्छक्तिभावश्च द्रव्यपर्याययोरिति व्यतिरेकी हेतुरन्यथानुपपत्तिलक्षणः साध्यं साधयति । शक्तिमद्धि द्रव्यं शक्तय: पर्यायाः प्रतीताएव तद्भावः शक्तिमच्छक्तिभावः सिद्धोन्यथानुपपत्त्यात्मको हेतुः । न चान्यथानुपपत्तिरसिद्धा कथंचिदैक्यमंतरेण द्रव्यपर्याययोर्भेदैकांते तदभेदैकांते च शक्तिमच्छक्तिभावस्यासंभवात् । अशक्यविवेचनलक्षणपरिणामविशेषवत् । तथा द्रव्यपर्याययोः कथंचिन्नानात्वं संज्ञासंख्यालक्षणप्रयोजनप्रतिभासभेदात्कुटपटवत् शक्रपुरंदरादिसंज्ञाभेदेन कलत्रं दारा इत्यादिसंख्याभेदेन ज्ञानादिस्वलक्षणभेदेन तापोद्योतादिप्रयोजनभेदेन स्पष्टास्पष्टादिप्रतिभासभेदेन च व्यभिचारी हेतुरितिचेन्न तस्यापि कथंचिद्भेदमंतरेणानुपपद्यमानत्वात् सर्वस्यैकानेकस्वभावताविनिश्वयात् संज्ञेयसंख्येयस्वलक्ष्य प्रयोज्यप्रतिभा स्वभावभेदार्पणायामेव संज्ञादिभेदव्यवहारसिद्धेरन्यथातिप्रसंगात् ततोऽनवद्यं द्रव्यपर्याययोः कथंचिद्भेदसाधनं कथंचिदैक्यसाधनवत् नचैवं विरोधवैयधिकरण्यादिदूषणं, प्रमाणसिद्धयोः कथंचिद्भेदाभेदयोस्तदगोचरत्वात् कचित्सर्वथा भेदाभेदयोरेव विरोधादिविषयतयावसायात् । ननु च द्रव्यपर्याययोर्यमात्मानमाश्रित्य भेदो यंचाश्रित्याभेदस्तौ यदि ततो भिन्नौ तदा भेदएव न हि भिन्नादभिन्नमभिन्नंनाम नानाभाजनस्थक्षीरादभिन्नक्षरांतरवत् अथाभिन्नौ तथापि न भेदः तदुक्तं
यावात्मानौ समाश्रित्य भेदाभेदौ द्वयोस्तयोः । तावभिन्नौ ततः स्यातां यदि भेदस्तदा न किम् ॥ १ ॥ किं भिन्नौ यदि तौ भेदः सर्वथा केन वार्यते । भिन्नादभिन्नयोर्भेदा भिन्नार्थादभेदवत् ॥२॥
१ नित्यस्थितस्यैव । २ भिन्नः कालो यस्य । ३ कारणाभावएव । ४ कार्यसद्भावात् । ५ कारणाभिन्नकालस्य । ६ कार्यकारणयोः। ७ क्षणिकस्वरूवपवत् । ८ अनुत्पद्यमानस्य ९ उत्पद्यमानस्य ।१० भिन्नो देशो यस्य कार्यस्य तस्य । ११ विस्तरेण । १२ अतिशयरहितत्वात् । १३ देवागमालंकारादी | १४ एकरूपतया तु यः कालव्यापी स कूटस्थाः । १५ व्याप्तावङ्गीक्रियमाणायां । १६ कूटस्थादाविर्भावतिरोभावौ भिन्नावभिनौ वा ।

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182