Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तपरीक्षा ।
विषयादविकल्पज्ञानात्तत्त्वविषयस्य ज्ञानस्यानुपलब्धेः । कामशोकभयोन्माद चोर स्वप्नाद्युपप्लुतज्ञानेभ्यः कामिनीमृतेष्टजनशत्रुसंघाता नियतार्थगोचराणां पुरतोऽवस्थितानामिव दर्शनस्याप्यभूतार्थविषयतया तस्त्वविषयत्वाभावात् । तथा चाभ्यधायि " कामशोकभयोन्माद चोरस्खप्राद्युपप्लुताः । अभूतानपि पश्यंति पुरतोऽवस्थितानि वे” ति ॥ ननु च कामादिभावनाज्ञानादभूतानामपि कामिन्यादीनां पुरतोSवस्थितनामिव स्पष्टं साक्षाद्दर्शनमुपलभ्यते किमंग पुनः श्रुतानुमानभावनाज्ञानात्परमप्रकर्ष प्राप्तातुरार्य सत्यानां परमार्थसतां दुःखसमुदयनिरोधमार्गाणां योगिनः साक्षाद्दर्शनं न भवतीत्ययमर्थोऽस्य श्लोकस्य सौगतैर्विवक्षितः । स्पष्टज्ञानस्य भावनाप्रकर्षोत्पत्तौ कामिन्यादिषु भावनाप्रकर्षस्य तद्विषयस्पष्टज्ञानजनकस्य दृष्टांततया प्रतिपादनात् । न च श्रुतानुमानभावना ज्ञानमतत्वविषयं ततस्तत्वस्य प्राप्यत्वात् । श्रुतं हि परार्थानुमानं त्रिरूपलिंगप्रकाशकं वचनं चिंता च स्वार्थानुमानं साध्याविनाभावि त्रिरूपलिंगज्ञानं तस्य विषयो द्वेधा प्राप्यश्वालंबनीयश्च तत्रालंब्यमानस्य साध्यसामान्यस्य तद्विषयस्यावस्तुत्वादतत्वविषयत्वेऽपि प्राप्यस्वलक्षणापेक्षया तत्वविषयत्वं व्यववस्थाप्यते वस्तुविषयं प्रामाण्यं द्वयोरपि प्रत्यक्षानुमानयोरिति वचनात् । यथैव हि प्रत्यक्षादर्थे परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यत इत्यर्थक्रियाकारि स्वलक्षणवस्तुविषयं प्रत्यक्षं प्रतीयते तथा परार्थानुमानात्स्वार्थातुमानापार्थ परिरच्छिद्य प्रवर्तमानोर्थक्रियायां न विसंवाद्यत इत्यर्थक्रियाकारि चतुरार्यसत्यवस्तुविषयमनुमान मास्थीयत इत्युभयोः प्राप्यवस्तुविषयं प्रमाण्यं सिद्धं प्रात्यक्षस्येवानुमानस्यार्थासंभवे संभवाभाव साधनात् । तदुक्तं । " अर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वय" मिति । तदेवं श्रुतानुमानभावनाज्ञानात्प्रकर्षपर्यंत प्राप्ताश्चतुरार्य सत्यज्ञानस्य स्पष्टतमस्योत्पत्तेरविरोधात् । सुगतस्य विश्वतत्वज्ञता प्रसिद्धैव परमवैतृष्ण्यवत् । संपूर्ण गतः सुगत इति नि वचनात् सुकलशवत् । सुशब्दस्य संपूर्णवाचित्वात् संपूर्ण हि साक्षाच्चतुरार्यसत्यज्ञानं संप्राप्तः सुगत इष्यते । तथा शोभनं गतः सुगत इति सुशब्दस्य शोभनार्थत्वात् सुरूपकन्यावत् निरुच्यते । शोभा विद्यातृष्णाशून्यो ज्ञानसंतानस्तस्याशोभनाभ्यामविद्यातृष्णाभ्यां व्यावृतत्वात्संप्राप्तः सुगत इति निराश्रवचित्तसंतानस्य सुगतत्ववर्णनात् । तथा सुष्ठु गतः सुगत इति पुनरनावृत्यागत इत्युच्यते । सुशब्दस्य पुनरनावृत्यर्थत्वात् सुनष्टज्वरवत् । पुनरविद्यातृष्णाक्रांतचित्तसंतानावृत्तेरभावात् निराश्रव चित्तसंतानसद्भावाश्च " तिष्ठत्येव पराधीना येषां तु महती कृपति " वचनात् ॥ कृपा हि त्रिविधा सत्त्वालंबना पुत्रकलत्रादिषु । धर्मालंबना संघादिषु निरालंबना संपुटसंदष्टमंडूकोद्धरणादिषु ! तत्र महती निरालंवना कृपा गतानां सत्त्वधर्मापेक्षत्वादिति ते तिष्ठत्येव न कदाचिन्निर्वाति धर्मदेशनया जगदुपकारनिरतत्वाज्जगतश्चानंतत्वात् 'ब्रदो भवेयं जगत हिताये' ति भावनया बुद्धत्व संवर्तकस्य धर्मविशेषस्योत्पत्तेर्धर्मदेशनाविरोधाभावाद्विवक्षामंतरेणापि विधूतकल्पनाजालस्य बुद्धस्य मोक्षमार्गोपदेशिन्या वाचो धर्मविशेषादेव प्रवृत्तेः स एव निर्वाणमार्गस्य प्रतिपादकः समवतिष्ठते विश्वतत्त्वज्ञत्त्वात् कात्स्ये तो वितृष्णत्वाश्चेति । केचिदात्रक्षते सौत्रांतिक मतानुसारिणः सौगतास्तेषां तत्त्वव्यवस्थामेव न संभावयामः । किं पुनर्विश्वतत्त्वज्ञः सुगतः स च निर्वाणमार्गस्थ प्रतिपादक इत्यसंभाव्यमानं प्रमाणविरुद्धं प्रतिपद्येमहि । तथाहि प्रतिक्षणविनश्वरा वहिरर्थाः परमाणव प्रत्यक्षतो नानुभूता नानुभूयंते स्थिरस्थूलसाधारणःकारस्य प्रत्यक्षबुद्धौ घटादेरर्थस्य प्रतिभासनात् यदि पुनरस्यासन्नाऽसंस्पृष्टरूपां परमाणवः प्रत्यक्षबुद्धौ प्रतिभासते प्रत्यक्ष पृष्टभाविनी तु कल्पना संवृत्तिः स्थिरस्थूलसाधारणाकारमात्मन्यविद्यमानमारोपयतीति वातालंबना: पंच विज्ञानकाया इति निगद्यते । तदा निरंशानां क्षणिकपरंमाणूनां का नामात्या - सन्नतेति विचार्य । व्यवधानाभाव इति चेत् तर्हि सजातीयस्य विजातीयस्य च व्यवधायकस्याभावात्तेषां व्यवधानाभावः संसर्ग एवोक्तः स्यात् स च सर्वात्मना न संभवत्येवैकपरमाणुमात्रप्रचयप्रसंगात् ।
१ रूपं, वेदना, विज्ञान, संज्ञा संस्कार इति दुःखं दुखं, सुलक्षणं सुलक्षणम्, क्षणिकं क्षणिकम्, शून्यं शन्यम् । इति चतुराय सत्यानाम् ।
४३

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182