Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
सनातनजैनग्रंथमालायांमुख्यं शब्दात्मकं वाक्यं लिप्यामारोप्यते जनैः । पत्रस्थत्वात्तु तत्पत्रमुपचारोपचारतः ॥ १॥ अथवा प्रकृतवाक्यस्य मुख्यत एव पत्रव्यपदेश इति निगेंदामः पदानि त्रायंते गोप्यंते रक्ष्यंते परेभ्यः प्रतिवादिभ्यः स्वयं विजिगीषुणा यस्मिन् वाक्ये तत्पत्रमिति पत्रशब्दस्य निर्वचनसिद्धेः । तथा लोके व्यवहर्तरि शास्त्रे च गुरुपर्वक्रमायाते प्रतीतेः न च पदानि विनिश्चितपदस्वरूपतदभिधेयतत्त्वेभ्यः परेभ्यस्त्रातुमशक्यान्येव कुतश्चिद्वर्णविपर्यासनादेः प्रकृतिप्रत्ययादिगोपनाद्वा तत्राणसंभवात् पदगूढादिकाव्यवत्तदुक्तं
त्रायंते वा पदान्यस्मिन्परेभ्यो विजिमीषुणा । कुतश्चिदिति पत्रं स्याल्लोके शास्त्रे च रूढितः॥२॥ न चैवमसाधुपदास्पदमपि वाक्यं पत्रमासज्यते सुस्पष्टपदमेव वा साधुगूढपदप्रायमिति वचनात्तदुक्तं__नचासाधुपदं वाक्यं प्रस्पष्टपदमेव वा । साधुगूढपदप्रायमिति तस्य विशेषणात् ॥ ३ ॥ पदपादादिगूढकाव्यमेवं पत्रं प्राप्नोति इति चेन्न प्रसिद्धावयवत्वेन विशिष्टस्य पत्रत्ववचनात् न हि पदमूढादिकाव्यं प्रमाणसिद्धप्रतिज्ञाद्यवयवविशेषणतया किंचित्प्रसिद्धं तस्य तथा प्रसिद्धौ पत्रव्यपदेशसिद्धेरवाधितत्वात्तदुक्तं
पदगूढादिकाव्यं च नैवं पत्रं प्रसज्यते । प्रसिद्धावयवत्वेन विशिष्टस्याभिधानतः ॥ स्र्वंयमिष्टस्यार्थस्यासाधकमपि ता(ग्वाक्यं पत्रमेवमासक्तमिति चेन्न स्वेष्टार्थसाधनस्यैवेह पत्रविचारे पत्रत्ववचनात् तदप्य॑भिहितं
स्वेष्ठार्थासाधनस्यापि नैवं पत्रत्वमापतेत् । स्वेष्टार्थसाधनस्यैव पत्रत्ववचनादिह ॥ ___ ततो नाक्षपादादीनामेकांतवादिनां पत्रवाक्यमसंभवदर्थकं इति केचित्तदसत् यथोक्तलक्षणस्य पत्र वाक्यस्य तेषां विचार्यमाणस्याव्यवस्थितेः तीहि-नाक्षपादस्य तावद्यथोक्तलक्षणं पत्रवाक्यं संभवति. प्रसिद्धावयवत्वस्य विरहात्सुगतादीनामिव । तदवयवाहि प्रतिज्ञादयः पंचाक्षपादेनाभिधीयते प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति सूत्रप्रणयनात् । तत्रागमः प्रतिज्ञा विश्वतश्चक्षुरिति विश्वतो मुखोः विश्वतो बाँड्डुरिति विश्वतः पात् संबाहुँभ्यां धमति संपतत्रैवाभूमी जनयन् देवएक इति. यथा आगमार्थो वा प्रतिज्ञा विवादाध्यासितमुपलब्धिमत्कारणकमिति । यथा हेतुरनुमानं तेन प्रतिज्ञातार्थस्यानुमीयमानत्वात् कार्यत्वादिति। यथा उदाहरणं प्रत्यक्षं वादिप्रतिवादिनोर्यत्र बुद्धिसाम्यं तदुदाहरणमिति वचनात् वस्त्रादिवदिति यथा उपनयमुपमानं दृष्टांतः धर्मिसाध्यधर्मिणोः सादृश्यात्, “प्रसिद्धसाधात् साध्यसाधनमुपमानमिति" वचनात् यत्कार्य तदुपलब्धिमत्कारणकं दृष्टं यथा वस्त्रादि तथा च विवादाध्यासितमिति । यथा सर्वेषीमेकविषयत्वप्रदर्शनफलं निगमनं तस्मादुपलब्धिमत्कारणकमिति यथा आगमानुमानप्रत्यक्षोपमानवत् फलसमुदायरूप-- त्वात्पंचानामवयवानामिति व्याख्यानात् । न चैते. पंचावयवाः प्रमाणतो विचार्यमाणा विपश्चिच्चेतसि सुनिश्चिताश्चकासति, पत्रवाक्याभासेऽपि संभवात् तेषां पक्षधर्मत्वसपक्षेसत्वविपक्षासत्वमात्राणामित्र त्रयाणामवयवानां सुगतसंमतीनां वीतादीनामिव कपिलविकल्पितानां तदभावेऽपि पत्रवाक्यस्य स्वार्थसाधनस्य दर्शनात् साध्याविनाभावनियमनिश्चयलक्षणादेव. हेतोः साध्यप्रसिद्धेः तदुक्तं.
न चैवं लक्षणं पत्रमक्षपादस्य युज्यते । प्रसिद्धावयवत्वस्य विरहात्सुगतादिवत् ॥ १ ॥ पत्रस्यावयवाः पंच प्रतिज्ञादय इत्यसत् । पत्राभासेऽपि सद्भावात्तेषां त्रैरूपमात्रवत् ॥ २r तदभावेऽपि पत्रस्य स्वार्थसाधनतेक्षणात् । हेतोः साध्याविनाभावनियमात्मकतो यथा ॥३॥
सत्सत्सदितिसंक्षेपात्साध्यसाधनदर्शनं । व्याप्त्याः सामर्थ्यतः सर्वनामाभावेऽपि निश्चितं ॥४॥ ननु च यत्कृतकं तदनित्यं दृष्टं. यथा घट इत्यादौ सति सर्वनामप्रयोगे. व्याप्त्या साध्यसाधनवचनः १ पदसमुदायात्मकं। २ वयं जैना: । ३ परंपरा । ४ वाक्यस्य । ५ पत्रत्वाभिधानात् । ६ वादिप्रतिवादिभ्यां । प्रसिद्धावयवं साधुगूढपदमयं च । ८ अभ्यधायि । ९ न प्राप्नोति । १० तदेव विवृणोति । ११ धर्मधर्मिसमुदायःप्रतिज्ञा १२ सर्वदर्शित्वात् । १३ सकलशास्त्रप्रणेतृत्वात् । १४.सर्वकर्तृवात् । १५ सर्वगतत्वात् । १६ पुण्यपापाभ्यां । १७. परमाणुभिः । १८ क्षित्यादिकं । १९ बुद्धिमत्कारणकं । २० प्रतिज्ञाद्यवयवानां । २१ कार्यत्वात् । २२ पूर्वोक्तसूत्रव्या-- ख्यानात् ।

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182