Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
. मातपरीक्षा। तस्यानंत्यात्प्रपतॄणामाकाक्षाक्षयतोऽपि वा। न दोष इति चेदेवं समवायादिनापि किं ॥ ५६ ॥ गुणादिद्रव्ययोभिन्नद्रव्ययोश्च परस्परं । . विशेषणविशेष्यत्वसंबंधोऽस्तु निरंकुशः ॥ ५७ ॥ संयोगः समवायो वा तहिशेषोऽस्त्वनेकधा ।
स्वातंत्र्ये समवायस्य सर्वथैक्ये च दोषतः ॥ ५८ ॥ तस्य विशेषणविशेष्यभावस्यानंत्यात्समवायवदेकत्वानभ्युपगमात् नानवस्था दोषो यदि परैः कथ्यते प्रपतृणामाकांक्षाक्षयतोऽपि वा यत्र यस्य पतिपत्तुर्व्यवहारपरिसमाप्राकांक्षाक्षयः स्यात् तत्रापरविशेषणविशेष्यभावानन्वेषणादनवस्थानुपपत्तेः तदा समवायादिनापि परिकल्पितेन न किंचित्फलमुपलभामहे समवायिनारपि विशेषणविशेष्यभावस्यवाभ्युपगमनीयत्वात् संयोगिनोरपि विशेषणविशेष्यभावानतिक्रमात् । गुणद्रव्ययोः क्रियाद्रव्ययोः द्रव्यत्वद्रव्ययोः गुणत्वगुणयोः कर्मस्वकर्मणोः गुणत्वद्रव्ययोः कर्मत्वद्रव्ययोः विशेषद्रव्ययोश्च द्रव्ययोरिव विशेषणविशेष्यवस्य साक्षात्परंपरया वा प्रतीयमानस्य वाधकाभावात् । यथैव हि गुणिद्रव्यं क्रियावद्रव्यं द्रव्यववरव्यं विशेषवद्रव्यं गुणत्ववानगुणः कर्मत्ववत्कर्मेत्यत्र साक्षाद्विशेषणविशेष्यभावः प्रतिभासते दंडिकुंडलिवत् तथा परंपरया गुणत्ववद्रव्यमित्यत्र गुणस्य द्रव्यविशेषणत्वात् गुणत्वस्य च गुणविशेषणस्वान् विशेषणविशेष्यभावोऽपि तथा कर्मत्ववद्रव्यमित्यत्रापि कर्मत्वस्य कर्मविशेषणत्वात् कर्मणो द्रव्यविशेषणत्वात् विशेषणविशष्यभाव एव निरंकुशोऽस्तु:॥ ननु च दंडपुरुषादीनामवयवा वयव्यादीनां च संयोगः समवायश्च विशेषणविशेष्यभावहेतुः संप्रतीयत तस्य तद्भाव एवभावादिति न मंतव्यं । तदभावेऽपि विशेषणविशेष्यभावस्य सद्भावात् धर्मधर्मवत् भावाभाववद्वा । नहि धर्म धर्मिणोः संयोगः तस्य द्रव्यनिष्ठत्वात् । नापि समवायः परैरिष्यते । समवायतदस्तित्वयोः समवायांतरप्रसंगात् ॥ तथा न भावाभावयोः संयोगः समवाया वा परैष्टिः सिद्धांतविरोधात् तयो विशेषणंविशेष्यभावस्तु तैरिष्टो दुष्टश्चति न संयोगसमवायाभ्यां विशेषणविशेष्यभावा व्यतः, तेन तयो व्याप्तत्वसिद्धिः न हि विशेषणविशेष्यभावस्य भावे कयाश्चित्मयांगः समवायो वा व्यवतिष्ठसे ॥ कचिद्विशेषणविशेष्यभावाविवक्षायां तु संयोगममवायव्यवहारो न विशषणविशध्यभावस्या ध्यापकत्वं व्यवस्थापयितुमलं । सतोऽप्यनार्थत्वादेर्विवक्ष नुपपत्तापकत्वप्रसिद्धः । ततःसयोगः समवायोवा अन्योवाऽविनाभावादिः संवंधस्तस्यैव विशेषणविशेष्यभावस्य विशेषास्तु ॥ ननु च समवायस्य स्वतंत्रत्वादेकत्वाच्च कथमसौ तद्विशष: स्थाप्यत इतिचन्न समवायस्य स्वतंत्रत्वे सर्वथैकत्त्रे च दोष सद्भावात् ।। तथाहि--
- स्वतंत्रस्य कथं तावदाश्रितत्वं स्वयं मतं ।
तस्याश्रितत्वे वचने स्वातंत्र्यं प्रतिहन्यते ॥ ५९॥ समवायिषु सत्स्वेव समवायस्य वेदनात् । आश्रितत्वे दिगादीनां मूर्तद्रव्याश्रितिनं किं ॥ ६॥ कथं चानाश्रितः सिध्येत्संबंधः सर्वथा कचित् । खसंबधिषु येनातः संभवेनियतस्थितिः॥६॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182