________________
आओ संस्कृत सीखें
नाम के बदले में जिसका प्रयोग किया जाता है उसे सर्वनाम कहते हैं
जैसे 'अहं गच्छामि' |
हर व्यक्ति अपने लिए 'अहं' का प्रयोग कर सकता है अतः अहं सर्वनाम
है ।
सर्वनाम का प्रयोग विशेषण के रूप में भी हो सकता है |
उदा. स बालो न पठति ।
5.
6.
प्रथमा
द्वितीया
प्रथमा
द्वितीया
प्रथमा
त्वम्
द्वितीया त्वाम्
प्रथमा
द्वितीया
अहम्
माम्
अस्मद् = मैं
युष्मद् = तुम
तद् = वह
सर्वनाम की दो विभक्तियाँ
अस्मद्
आवाम्
आवाम्
सः
तम्
सर्वनाम
26
युष्मद्
युवाम्
युवाम्
तद् (पुंलिंग)
तौ
तौ
तद् (नपुंसक लिंग)
तद्, तत् ते
तद्, तत्
वयम्
अस्मान्
यूयम्
युष्मान्
तान्
तानि
तानि
विशेषण
=
कुशल कृष्ण = काला
पूज्य = पूजनीय, पूजने योग्य
होशियार
प्रभूत = ज्यादा
शोभन = सुंदर
श्वेत = सफेद