________________
प्रथमा
आओ संस्कृत सीखें
11291 8. धुट् प्रत्ययों पर चतुर् के उ का वा होता है . ..
चत्वारः पुंलिंग
चत्वारि नपुं.लिंग प्रथमा द्वितीया 9. शब्द के अंत में मूल से ही र् हो तो सु प्रत्यय पर कुछ भी परिवर्तन नहीं
होता है ।
उदा. चतुषु 10. स्वरादि प्रत्ययों पर तिसृ और चतसृ के ऋ का र होता है ।
उदा. तिस्रः, चतस्रः 11. नाम् प्रत्यय पर तिसृ चतसृ, षकारांत और रकारांत का समान स्वर दीर्घ
नहीं होता है, परंतु नकारांत का समान स्वर दीर्घ होता है । उदा. तिसृणाम्
चतसृणाम्
षण्णाम् पञ्चन् + नाम = पञ्चानाम् - यहाँ न का लोप हुआ है । 12. षकारांत और नकारांत नामो के प्रथमा-द्वितीया का प्रत्यय 0 है | 13. विभक्ति के प्रत्ययों पर अष्टन् का विकल्प से अष्टा होता है । 14. अष्टा के बाद प्रथमा-द्वितीया का प्रत्यय औ है ।
रूप .
पचन
| ) ہم
1. पञ्च 2. पञ्च 3. पञ्चभिः 4. पञ्चभ्यः 5. पञ्चभ्यः 6. पञ्चानाम् | 7. पञ्चसु
षड्भिः
| षष्ट ।
अष्टन् षट्, ड् ।
अष्ट षट्, ड्
अष्ट
अष्टभिः षड्भ्यः अष्टभ्यः षड्भ्यः
अष्टभ्यः षण्णाम् अष्टानाम् षट्सु
अष्टसु षष् + नाम = षड् + नाम = षण्णाम्
अष्टौ अष्टौ अष्टाभिः अष्टाभ्यः
अष्टाभ्यः
अष्टानाम् अष्टासु