Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 219
________________ आओ संस्कृत सीखें +1945 रूप (न.) = वर्ण । लक्ष (स्त्री.न.) = लाख । लघु (वि.) = हल्का । लङ्का (स्त्री.) = लड़का नगरी । लज्जा (स्त्री.) = मर्यादा । लता (स्त्री.) = बेल । ललना (स्त्री.) = युवा स्त्री। लक्ष्मण (पु.) = लक्ष्मण । लुप्त (भू.कृ.) = नष्ट हुआ । लोक (पुं.) = जगत् । लुब्ध (भू.कृ.) = लोभी । वक्तृ (वि.) = वक्ता । वक्त्र (न.) = मुख । वचन (न.) = वचन । वचस् (न.) = वचन । वज्र (पुं.न.) = इन्द्र का हथियार । वट (पुं.) = बड़वृक्ष । वणिज् (पुं.) = व्यापारी । वधू (स्त्री.) = पत्नी । वन (न.) = जंगल । वनमाला (स्त्री) = वनमाला । वर (पुं.) = अच्छा । वर्धमान (पुं.) = महावीर स्वामी । वर्षा (स्त्री) = वर्षाऋतु । वेश्मन् (न.) = घर । वसति (स्त्री.) = उपाश्रय । वसु (न.) = धन । वसुधा (स्त्री.) = पृथ्वी । वसुन्धरा (स्त्री.) = पृथ्वी । . वहिन (पुं.) = आग । वा (अव्य.) = अथवा वाच् (स्त्री.) = वाणी । वात (पुं.) = पवन । वानर (पुं.) = वानर । वापी (स्त्री) = बावड़ी । वायु (पुं.) = पवन । वारि (न.) = पानी। वारिद (पुं.) = वर्षा । वारिधि (पुं.) = समुद्र । वार्ता (स्त्री.) = बात । विघ्न (पुं.) = अंतराय । वित्त (न.) = धन । विद्या (स्त्री.) = विद्या । विद्यागम (पुं.) = विद्या की प्राप्ति । विद्यार्थिन् (वि.) = विद्यार्थी । विधि (पुं.) = किस्मत । विंशति (स्त्री.) = बीस । विद्युत (स्त्री) = बिजली । विना (अव्य.) = बिना । विपरीत (वि.) = उल्टा । विपद् (स्त्री.) = आपत्ति । विफल (वि.) = निष्फल । विभव (पुं.) = धन । विभाग (पुं.) = अलग करना । विभूति (स्त्री.) = वैभव । वियत् (न.) = आसमान । विरक्त (वि.) = वैरागी, राग रहित । विवाद (पुं.) = झगड़ा । विवेकिन् (वि.) = विवेकी । विशाल (वि.) = बड़ा ।

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226