Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
आओ संस्कृत सीखें
विश्वास (पुं.) = श्रद्धा | विषम (वि.) = कठिन । विष्णु (पुं.) = विष्णु, कृष्ण । विहग (पुं.) = पक्षी । विहङ्गम (पुं. ) : = पक्षी |
विहीन (वि.) = रहित ।
वीत (वि.) = गया हुआ, बीता हुआ ।
वीर (पुं.) = महावीर । वृत्ति (स्त्री.) वृथा ( अव्य. ) = व्यर्थ | वृष्टि (स्त्री.) = बारिश |
वृक्ष (पुं.) = झाड़, पेड़ ।
वेग (पुं.) = तीव्र गति । वेदना (स्त्री.) = पीड़ा, दुःख । वै. (अ.) = पादपूर्ति के लिए । वैनतेय (पुं.) = गरुड़ |
वैष्णव (पुं. ) = विष्णु को माननेवाला । व्यथाकर (वि.) = पीड़ा करनेवाला | व्यसन (न.) = संकट, आदत । व्याकरण (न.) = व्याकरण | व्याधि (पुं.) = रोग | व्याधित (वि.) रोगी ।
= व्यापार |
व्यापार (पु.) शक्ति (स्त्री.) = बल । शक्य (वि.) = हो सके ऐसा । शत (पुं.) सौ । शत्रु ( पुं.) = शत्रु ।
=
शत्रुंजय ( पुं.) = महातीर्थ ।
शनैस् (अ.) = धीरे ।
शरण (न.) = शरण |
= आजीविका |
=
195
शरद् (स्त्री.) = शरदऋतु । शरीर (न.) = देह | शशिन् (पुं.) = चंद्रमा ।
शान्ता (स्त्री.) = स्त्री का नाम | शान्ति (स्त्री.) शान्ति ।
=
शान्ति (पुं.) = शांतिनाथ भगवान । शाश्वत (वि.) स्थायी ।
= कल्याण |
शिखर (न. ) = शिखर । शिखरिन् (पुं.) पर्वत । शिव (न.) शिशिर (पुं.) = शिशिर ऋतु । शिशु (पुं.) = छोटा बच्चा । शीत (वि.) = ठंडा ।
शील (न.) = सदाचार | शुचि (वि.) = पवित्र । शुष्कवृक्ष (पुं.) = सूखा वृक्ष । शूर (पुं.) = शूरवीर । शृङ्खला (स्त्री) = बेड़ी ।
शैल (पुं.) = पर्वत । शोभन (वि.) श्रद्धा (स्त्री.) = विश्वास ।
=
सुंदर ।
श्रमण (पुं.) = श्रमण, साधु । श्रावक (पुं.)
= श्रावक |
श्री हेमचन्द्राचार्य (पुं. ) = व्यक्ति का नाम ।
=
षष्
= कल्याण |
श्रेयस् (न.) श्रोतृ (वि.)
श्रोता ।
श्वश्रू (स्त्री.)
= सास |
श्वशुर (पुं.) = ससुर ।
श्वेत (वि.) = सफेद ।
= छह ।
=
=

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226