Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
आओ संस्कृत सीखें
*1933
मास (पुं.न.) = महीना ।। मित्र (न.) = मित्र । मिथिला (स्त्री.) = नाम की नगरी । मिथ्या (अव्य.) = व्यर्थ ।। मुक्ति (स्त्री.) = मोक्ष । मुख (न.) = मुँह । मुद् (स्त्री.) = आनंद, हर्ष । मुनि (पुं.) = मुनि । मूर्धन् (पुं.) = मस्तक । मूल (न.) = कारण । मृग (पुं.) = हिरण । मृत = मरा हुआ । मृत्यु (पुं.) = मरण । मृद् (स्त्री.) = मिट्टी । मृदु (वि.) = कोमल, नरम । मेरु (पुं.) = मेरु पर्वत । मेष (पुं.) = भेड़ । मैत्र (पुं.) = व्यक्ति का नाम । मैत्री (स्त्री.) = मित्रता । मोघ (वि.) = निष्फल । मोदक (पुं.) = लड्डू ।। मौक्तिक (न.) = मोती । मौन. (न.) = मौन । यत्र (अव्य.) = जहाँ । यथा (अव्य.) = जैसे । यद् (सर्व.) = जो । यद् (अव्य.) = यदि । यदि (अव्य.) = अगर । यदिवा (अ.) = अथवा ।
यमुना (स्त्री) = नदी का नाम । यशस् (न.) = यश । याचक (पुं.) = भिखारी । यादस् (न.) = जलजंतु । युक्त (भू.कृ.) = साथ, जुड़ा हुआ । युक्तः (वि.) = योग्य । योजन (न.) = चार गाउ । योध (पुं.) = योद्धा । योषित् (स्त्री.) = स्त्री । युष्मद् (सर्व.) = तुम । योगिन् (पुं.) = योगी । योग्य (वि.) = लायक । युध् (स्त्री) = लडाई, युद्ध । रण (न.) = युद्ध । रतिलाल (पुं.) = उस नाम का व्यक्ति । रत्नमाला (स्त्री.) = रत्नों की माला । रथ (पुं.) = रथ । रथ्या (स्त्री.) = चौक महोल्ला । रमा (स्त्री.) = लक्ष्मी । रवि. (पुं.) = सूर्य । राजन् (पुं.) = राजा । राज्य (न.) = राज्य । रात्रि (स्त्री.) = रात । रामलक्ष्मण (पुं.) = राम और लक्ष्मण । राशि (पुं.) = ढेर, समूह । रासभ (पुं.) = गधा । रिपु. (पुं.) = दुश्मन । रीति (स्त्री.) = रिवाज । रुष्ट (भू.कृ.) = रोषायमान

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226