Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 221
________________ आओ संस्कृत सीखें = भ्रमर | षष्टि (स्त्री.) = साठ | षट्पद (पुं.) सकल (वि.) सङ्ग (पुं.) = साथ | सञ्चित (वि.) = इकट्ठा किया हुआ । सज्जन । = समस्त | सत् (वर्त.कृ.) सतत (वि.) = निरंतर | सत्य (न.) = सच | सत्यपुर (न.) = साचोर | = सप्तन् = सात | सप्तति (स्त्री.) = सत्तर, सभा (स्त्री.) = सभा | सम (वि.) समर (पुं.) = युद्ध | = समान । = समान | = पास में । समान (वि.) समीप (न.) समुद्र (पुं.) सम्यग् (अ.) सरयू (स्त्री) सरला (स्त्री) = इस नामकी लड़की । = नदी का नाम । सर्प (पुं.) = साँप । सर्पिस् (न.) = घी । सर्व (सर्व . ) = सभी, सब । सर्वजगत् (न.) = संपूर्ण जगत् । = समुद्र | = सित्तर । अच्छी तरह । सर्वत्र (अ.) = सब जगह । सर्वदा ( अ ) = हमेशा । सह (अ.) = साथ में | सहस्र (पुं.न. ) सह्याद्रि (पुं.) = सह्यपर्वत । = हजार । साधु (पुं.) = साधु | 196 साधु (वि.) = श्रेष्ठ, अच्छा । सार (वि.) = श्रेष्ठ । सार्थवाह (पुं.) सिंह (पुं.) = सिंह | = = व्याकरण का नाम। सिद्धराज (पुं. ) = सिद्धराज । सिद्धसेन (पुं.) महाकवि आचार्य नाम । सिद्धहेमचन्द्र (न.) सीमन् (न.) = सीमा । सैनिक ( पुं. ) = सिपाही । सुखार्थ (पुं.) = सुख के लिए । सुन्दर (वि.) = मनपसंद । सुपुत्र (पुं.) = अच्छा पुत्र । सुप्त (वि.) = सोया हुआ । सुरभि (वि.) = सुगन्ध, खुशबू । सुवर्ण (न.) = सोना । = बड़ा व्यापारी । सुष्ठु (अ.) = अच्छा । सुहृद् (पुं.) = मित्र । सुद (पुं.) रसोइया । सौराष्ट्र (पुं.) = देश । संकुल ( वि . ) = विभाग । संगति (स्त्री) = संगत । = संनिहित ( वि . ) = निकट रहा हुआ । संपद् (स्त्री.) = संपत्ति । संमान (पुं.) = सन्मान | संस्कृत ( नं. ) = संस्कृत । स्तम्भ (पुं.) = खम्भा । स्तेन (पुं.) = चोर | स्तोक (वि.) स्थिर (वि.) = स्थिर । स्पर्श (पुं.) = स्पर्श । = थोड़ा ।

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226