Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
आओ संस्कृत सीखें
= भ्रमर |
षष्टि (स्त्री.) = साठ | षट्पद (पुं.) सकल (वि.) सङ्ग (पुं.) = साथ |
सञ्चित (वि.) = इकट्ठा किया हुआ ।
सज्जन ।
= समस्त |
सत् (वर्त.कृ.) सतत (वि.)
=
निरंतर |
सत्य (न.) = सच | सत्यपुर (न.) = साचोर |
=
सप्तन् = सात |
सप्तति (स्त्री.) = सत्तर, सभा (स्त्री.) = सभा | सम (वि.) समर (पुं.) = युद्ध |
= समान ।
= समान |
= पास में ।
समान (वि.) समीप (न.) समुद्र (पुं.) सम्यग् (अ.) सरयू (स्त्री) सरला (स्त्री) = इस नामकी लड़की ।
=
नदी का नाम ।
सर्प (पुं.) = साँप ।
सर्पिस् (न.) = घी । सर्व (सर्व . ) = सभी, सब । सर्वजगत् (न.) = संपूर्ण जगत् ।
= समुद्र |
=
सित्तर ।
अच्छी तरह ।
सर्वत्र (अ.) = सब जगह । सर्वदा ( अ ) = हमेशा । सह (अ.) = साथ में | सहस्र (पुं.न. ) सह्याद्रि (पुं.) = सह्यपर्वत ।
= हजार ।
साधु (पुं.)
= साधु |
196
साधु (वि.) = श्रेष्ठ, अच्छा । सार (वि.) = श्रेष्ठ । सार्थवाह (पुं.) सिंह (पुं.) = सिंह |
=
= व्याकरण का नाम।
सिद्धराज (पुं. ) = सिद्धराज । सिद्धसेन (पुं.) महाकवि आचार्य नाम । सिद्धहेमचन्द्र (न.) सीमन् (न.) = सीमा । सैनिक ( पुं. ) = सिपाही । सुखार्थ (पुं.) = सुख के लिए । सुन्दर (वि.) = मनपसंद । सुपुत्र (पुं.) = अच्छा पुत्र ।
सुप्त (वि.) = सोया हुआ । सुरभि (वि.) = सुगन्ध, खुशबू । सुवर्ण (न.) = सोना ।
= बड़ा व्यापारी ।
सुष्ठु (अ.) = अच्छा ।
सुहृद् (पुं.) = मित्र । सुद (पुं.) रसोइया । सौराष्ट्र (पुं.) = देश । संकुल ( वि . ) = विभाग । संगति (स्त्री) = संगत ।
=
संनिहित ( वि . ) = निकट रहा हुआ । संपद् (स्त्री.) = संपत्ति । संमान (पुं.) = सन्मान | संस्कृत ( नं. ) = संस्कृत ।
स्तम्भ (पुं.) = खम्भा । स्तेन (पुं.) = चोर | स्तोक (वि.) स्थिर (वि.) = स्थिर । स्पर्श (पुं.) = स्पर्श ।
=
थोड़ा ।

Page Navigation
1 ... 219 220 221 222 223 224 225 226