Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 210
________________ आओ संस्कृत सीखें 1185 अज्ञान (न.) = ज्ञान का अभाव । | उदर (न.) = पेट । आकाश (पु.न.) = आकाश | | उदार (वि.) = दानवीर । आघ्रातुम् (हे.कृ.) = सूंघने के लिए । | | उद्गत (वि.) = उगा हुआ । आङ्ग्लभाषा (स्त्री) = अंग्रेजी भाषा । | उद्यम (पु.) = प्रयत्न । आचार्य (पु.) = आचार्य, धर्मगुरू । | | उद्यान (न.) = बगीचा । आतप (पु.) = धूप । उपाय (पु.) = इलाज । आत्मन् (पु.) = आत्मा । उलूक (पु.) = उल्लू । आत्मीय (वि.) = अपना । ऋण (न.) = कर्जा । आदि (पु.) = प्रारंभ । ऋतु (पु.) = ऋतु । आद्य (वि.) = पहला । ऋद्धि (स्त्री) = वैभव । आनन्द (पु.) = आनन्द । ऋषभ (पु.) = ऋषभदेव । आपद् (स्त्री) = आफत । एकत्र (अव्य.) = एक जगह । आम्र (पु.) = आम । एकदा (अव्य.) = एक बार । आयतन (न.) = स्थान । एकादशन् = ग्यारह । आयुस् (न.) = आयुष्य । एतत् (सर्व.) = यह । आर्या (स्त्री) = साध्वी। एव (अव्य.) = अवश्य । आस्पद (न.) = स्थान । एवम् (अव्य.) = इस प्रकार । आज्ञा (स्त्री) = आज्ञा । ओम् (अव्य.) = हाँ । इति (अव्य.) = इस प्रकार । औषध (न.) = दवाई। इदम् (सर्व.) = यह । औषधि (स्त्री) = दवाई । इदानीम् (अव्य.) = अभी । ककुभ् (स्त्री) = दिशा । इव (अ.) = तरह । कङ्कण (न.) = कड़ा । इषु (पु.) = बाण । कण (पु.) = दाना । इह (अव्य.) = यहाँ । कण्टक (पु.न.) = काँटा । उक्त (वि.) = कहा हुआ । कथम् (अव्य.) = कैसे । उचित (वि.) = योग्य । कथयितुम्-(कथ्+तुम्) = कहने के लिए। उत (अव्य.) = अथवा । कथंचन (अव्य.)= किसी भी प्रकार से। उत्कर (पु.) = ढेर । कदा (अव्य.) = कब । उदय (पु.) = उदय । कदाचन (अव्य.) = शायद ।।

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226