Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
आओ संस्कृत सीखें
1863
कन्या (स्त्री) = पुत्री ।
कुल (न.) = कुल । कपि (पु.) = बंदर ।
कुलीन (वि.) = कुलवान । कमल (नं.) = कमल ।
कुशल (वि.) = होशियार । कर्तव्य (वि.) = करने योग्य । कुसुम (न.) = फूल । कर्तृ (वि.) = करनेवाला ।
कूप (पु.) = कुआ । कर्मन् (न.) = कर्म ।
कूर्म (पु.) = कछुआ । कबरी (स्त्री) = वेणी ।
कृत (वि.) = किया हुआ । कला (स्त्री) = कला ।
कृत्स्न (वि.) = समस्त । कवि (पु.) = कवि ।
कृपण (वि.) = कंजूस । काक (पु.) = कौआ ।
कृपालु (वि.) = कृपावाला । काञ्चन (न.) = सोना ।
कृषीवल (पु.) = किसान । कानन (न.) = जंगल ।
कृष्ण (वि.) = काला । कापुरुष (पु.)(कुत्सितः पुरुषः) = । | केतकीगन्ध (पु.) = केतकी की गन्ध ।
खराब व्यक्ति । केवल (न.) = सिर्फ । कारण (न.) = हेतु ।
कोटि (स्त्री) = करोड़ । कारागृह (न.) = कैदखाना । कोरक (पुं.न.) = फूल की कली । कार्य (न.) = काम ।
कोषाध्यक्ष (पु.) = भंडार का अधिकारी काल (पु.) = समय ।
(कोषस्य अध्यक्षः) । काष्ठ (न.) = लकड़ा ।
कौन्तेय (पु.) = कुन्ती का पुत्र । कासार (पु.) = तालाब।
क्रव्य (न.) = मांस । किङ्कर (पु.) = नौकर ।
क्रिया (स्त्री.) = क्रिया । किम् (सर्व.) = कौन, क्या ? क्लान्त-(क्लम्+त) = थका हुआ । किम् (अव्य.) = क्यों
क्व (अव्य.) = कहाँ । कीर्ति (पु.) = प्रसिद्धि ।
क्वचित् (अव्य.) = कहीं, कभी । कुङ्कुम = कुङ्कुम ।
खञ्ज (वि.) = लंगड़ा । कुटुम्बक (न.) = कुटुंब ।
खरु = कठिन । कुत् (अव्य.) = कहाँसे ।
खल (वि.) = दुर्जन । कुमारपाल (पु.) = व्यक्ति का नाम । खलु (अव्य.) = निश्चय । कुम्भकार (पु.) = कुम्हार ।
ख्यात (वि.) = प्रसिद्ध ।

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226