Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 211
________________ आओ संस्कृत सीखें 1863 कन्या (स्त्री) = पुत्री । कुल (न.) = कुल । कपि (पु.) = बंदर । कुलीन (वि.) = कुलवान । कमल (नं.) = कमल । कुशल (वि.) = होशियार । कर्तव्य (वि.) = करने योग्य । कुसुम (न.) = फूल । कर्तृ (वि.) = करनेवाला । कूप (पु.) = कुआ । कर्मन् (न.) = कर्म । कूर्म (पु.) = कछुआ । कबरी (स्त्री) = वेणी । कृत (वि.) = किया हुआ । कला (स्त्री) = कला । कृत्स्न (वि.) = समस्त । कवि (पु.) = कवि । कृपण (वि.) = कंजूस । काक (पु.) = कौआ । कृपालु (वि.) = कृपावाला । काञ्चन (न.) = सोना । कृषीवल (पु.) = किसान । कानन (न.) = जंगल । कृष्ण (वि.) = काला । कापुरुष (पु.)(कुत्सितः पुरुषः) = । | केतकीगन्ध (पु.) = केतकी की गन्ध । खराब व्यक्ति । केवल (न.) = सिर्फ । कारण (न.) = हेतु । कोटि (स्त्री) = करोड़ । कारागृह (न.) = कैदखाना । कोरक (पुं.न.) = फूल की कली । कार्य (न.) = काम । कोषाध्यक्ष (पु.) = भंडार का अधिकारी काल (पु.) = समय । (कोषस्य अध्यक्षः) । काष्ठ (न.) = लकड़ा । कौन्तेय (पु.) = कुन्ती का पुत्र । कासार (पु.) = तालाब। क्रव्य (न.) = मांस । किङ्कर (पु.) = नौकर । क्रिया (स्त्री.) = क्रिया । किम् (सर्व.) = कौन, क्या ? क्लान्त-(क्लम्+त) = थका हुआ । किम् (अव्य.) = क्यों क्व (अव्य.) = कहाँ । कीर्ति (पु.) = प्रसिद्धि । क्वचित् (अव्य.) = कहीं, कभी । कुङ्कुम = कुङ्कुम । खञ्ज (वि.) = लंगड़ा । कुटुम्बक (न.) = कुटुंब । खरु = कठिन । कुत् (अव्य.) = कहाँसे । खल (वि.) = दुर्जन । कुमारपाल (पु.) = व्यक्ति का नाम । खलु (अव्य.) = निश्चय । कुम्भकार (पु.) = कुम्हार । ख्यात (वि.) = प्रसिद्ध ।

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226