Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 209
________________ आओ संस्कृत सीखें अथ (अ.) = अब | अगम्य (वि.) = प्राप्त न हो ऐसा । अंग । अङ्ग (न.) अङ्गना (स्त्री) = आग | अग्नि (पु.) अतस् (अव्य.) = यहाँ से । = ज्यादा | अति (अव्य.) अत्यय (पुं.) = नाश अत्र ( अव्य.) = यहाँ । अदस् (सर्व.) = यह । अद्य (अव्य.) = आज । होठ अधर (पुं.) अधुना ( अव्य.) = अभी । नाशवंत = अध्ययन (न.) = पढ़ना | अनित्य ( वि . ) अनुरूप (वि.) = समान । अन्त (पुं. ) = किनारा । अन्तिम (वि.) अंतिम | = = = = स्त्री । संस्कृत शब्दकोश: अभिधान (न.) 184 अन्न (न.) = अन्न | अन्य (स.) = दूसरा । अन्यत्र ( अव्य.) = दूसरी जगह । अन्यथा (अ.) = दूसरी तरह । अपर ( सर्व . ) = दूसरा । अपराध (पुं.) = गुनाह । अपि (अव्य.) = भी । अप्सरस् (स्त्री) = अप्सरा अबला (स्त्री) = स्त्री । अब्धि (पु.) = सागर । = नाम | अभ्यास (पु.) = आदत अम्बर (न.) = आकाश | अम्बा (स्त्री) = माता | अम्बु (न.) = पानी | अयोध्या (स्त्री) = एक नगरी, अयोध्यानगरी अरि (पु.) = दुश्मन । अर्जित (वि.) अर्थ (पुं.) अर्थकृच्छ्र (न.) = पैसे का दुःख । = प्राप्त किया हुआ। = पैसा | अलङ्कार (पु.) = आभूषण । अलङ्कृत (वि.) = शोभा किया हुआ । अलभ्य (वि.) = मिल न सके ऐसा । (न लभ्यम्) अवधि (पु.) = मर्यादा । अवश्यम् (अव्य.) = अवश्य, जरूरी । अवस्था (स्त्री.) = हालत | अशीति (स्त्री.) अशुभ (वि.) ( न शुभम् ) = अस्सी | = अश्रु (न.) = अश्रु । अश्व (पु.) = घोडा | अष्टन् = आठ । असङख्येय (वि.) = संख्या रहित । असमीक्ष्य (सं. भू. कृ.) = अच्छी तरह से देखे बिन असार (वि.) ( न सारम् ) असि (पु.) = तलवार | अस्मद् (सर्व . ) = मैं | अशुभ । = बुरा ।

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226