Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
आओ संस्कृत सीखें
अथ (अ.) = अब | अगम्य (वि.) = प्राप्त न हो ऐसा ।
अंग ।
अङ्ग (न.) अङ्गना (स्त्री)
= आग |
अग्नि (पु.) अतस् (अव्य.) = यहाँ से ।
= ज्यादा |
अति (अव्य.) अत्यय (पुं.) = नाश अत्र ( अव्य.) = यहाँ । अदस् (सर्व.)
= यह ।
अद्य (अव्य.)
= आज ।
होठ
अधर (पुं.) अधुना ( अव्य.) = अभी ।
नाशवंत
=
अध्ययन (न.) = पढ़ना | अनित्य ( वि . ) अनुरूप (वि.) = समान । अन्त (पुं. ) = किनारा । अन्तिम (वि.) अंतिम |
=
=
=
=
स्त्री ।
संस्कृत शब्दकोश: अभिधान (न.)
184
अन्न (न.) = अन्न |
अन्य (स.) = दूसरा । अन्यत्र ( अव्य.) = दूसरी जगह । अन्यथा (अ.) = दूसरी तरह । अपर ( सर्व . ) = दूसरा ।
अपराध (पुं.) = गुनाह । अपि (अव्य.) = भी । अप्सरस् (स्त्री) = अप्सरा
अबला (स्त्री) = स्त्री । अब्धि (पु.)
= सागर ।
= नाम |
अभ्यास (पु.) = आदत
अम्बर (न.) = आकाश | अम्बा (स्त्री)
= माता |
अम्बु (न.) = पानी |
अयोध्या (स्त्री) = एक नगरी, अयोध्यानगरी
अरि (पु.) = दुश्मन ।
अर्जित (वि.) अर्थ (पुं.)
अर्थकृच्छ्र (न.) = पैसे का दुःख ।
= प्राप्त किया हुआ।
= पैसा |
अलङ्कार (पु.) = आभूषण । अलङ्कृत (वि.) = शोभा किया हुआ । अलभ्य (वि.) = मिल न सके ऐसा । (न लभ्यम्) अवधि (पु.)
= मर्यादा ।
अवश्यम् (अव्य.) = अवश्य, जरूरी । अवस्था (स्त्री.) = हालत | अशीति (स्त्री.) अशुभ (वि.) ( न शुभम् )
= अस्सी |
=
अश्रु (न.) = अश्रु ।
अश्व (पु.) = घोडा |
अष्टन् = आठ ।
असङख्येय (वि.) = संख्या रहित । असमीक्ष्य (सं. भू. कृ.) = अच्छी तरह से
देखे बिन
असार (वि.) ( न सारम् )
असि (पु.)
= तलवार |
अस्मद् (सर्व . ) = मैं |
अशुभ ।
=
बुरा ।

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226