Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 212
________________ आओ संस्कृत सीखें गङ्गा (स्त्री) = गङगा नदी | गज (पुं.) = हाथी । गन्तव्य ( गम् + तव्य) जाने योग्य । = गन्ध (पुं.) = गन्ध I गणभृत् (वि.) = गणधर । गरीयस् (वि.) ( गुरु + ईयस) बड़ा। गल (न.) = गला | गहन = कठिन (वि.) । गिरि (पं.) पर्वत । गुण (पुं. ) = विशेषता । गुणिन् (वि.) = गुणवान । गुहा (स्त्री.) = गुहा, गुफा । गुरु (वि.) = बड़ा । गुरु (पु.) = गुरु । गृह (न.) = घर | गृहीत्वा (सं. भू. कृ.) गोधूम (पुं.) = गेहूँ | गोप = ग्वाला | = ग्रह (पुं.) = राहु आदि ग्रह । ग्राम (पुं.) = गाँव | च ( अव्य.) = और । चक्र (न. ) = चक्र । चतुर् (वि.) = ग्रहण करके | = चार | चत्वारिंशत् (स्त्री) = चालीस | = चन्दन (न.) = चन्दन | चन्दना (स्त्री.) चन्द्र (पुं.) = चन्द्रमा । चन्द्रकान्त (पुं.) = चन्द्रकांत मणि । = बहुत चिन्ता (स्त्री) चंदनबाला । 187 चन्द्रमस् (पुं.) = चन्द्रमा | चरित (पुं. ) = वर्तन | = मन । चित्त (न.) चित्तरञ्जन (न.) = चित्त का रञ्जन । (चित्तस्य रञ्जनम्) = चिंता | चिरम् (अव्य.) = दीर्घकाल तक । चिरात् (अव्य.) = लंबे समय से । यदि । चेत् (अव्य.) चेतस् (न.) = मन | चौर (पुं.) = चोर | छात्र (पुं.) = विद्यार्थी । छाया (स्त्री) = छाया = जगत् (न.) = जगत् । जन (पुं.) = मनुष्य । जनक ( पुं. ) = पिता । जन्मन् (न.) = जन्म | जयिन् (वि.) = जयवाला । जरा (स्त्री.) = बुढ़ापा । जल ( न . ) = पानी । जलनिधि (पुं.) = समुद्र | जात - (जन् + त) = जन्मा हुआ | जामातृ (पुं.) = दामाद | जिन (पुं.) = जिनेश्वर देव । जिनेन्द्र (पुं.) जिनेश्वर देव । जिह्वा (स्त्री) = जीभ । = जिह्वाग्र (न. ) = ( जिह्वाया अग्र भाग ) = जीभ का अग्र भाग । जीर्ण (वि.) = क्षीण हुआ ।

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226