Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 214
________________ आओ संस्कृत सीखें दुहितृ (स्त्री) = पुत्री | दुःख (न.) = दुःख | दूर (वि.) = दूर | दृष्ट - (दृश्+त) = देखा हुआ । दृष्ट्वा (दृश् + त्वा) देव (पुं.) = देवता । देवता (स्त्री) = देवता । = = देवालय (पुं.) = मंदिर । देवी (स्त्री) देवी । = देवृ (पुं.) = देवर | देश (पुं.) = देश । देह (पुं.) शरीर । द्यूत (न.) = जुआ । द्रष्टुम् (द्दश् + तुम्) = देखने के लिए। देख कर 1 दुश्मन । द्वार (न.) = दरवाजा | = दो । = = धन | द्वि (सर्व . ) द्विष् (पुं.) धन (पुं.) धनपाल (पुं.) = कवि । धनिक (वि.) = धनवान | धर्म (पुं.) = धर्म, स्वभाव । धर्मसंग्रह (पुं.) = धर्म का संग्रह | ( धर्मस्य संग्रह : ) धारा (स्त्री) = नगरी | धार्मिक (पुं.) = धर्म करनेवाला । धीमत् (वि.) = बुद्धिशाली । धेनु (स्त्री) = गाय | न ( अव्य. ) = नहीं । नक्तम् (अव्य.) = रात्रि । 189 नगर (न.) ननान्दृ (स्त्री) = ननु (अव्य.) नप्तृ = पौत्र, दौहित्र । नभस् (न.) = आकाश | नमस् (अव्य.) = नमस्कार | नय (पुं.) = नीति । नयन (न.) = आँख, चक्षु | नर (पुं.) मनुष्य । = नरक | नरक (पुं.) नराधम (पुं.) नवति (स्त्री) = नब्बे । नवन् (न.) = नौ | = शहर । = = नणंद । निश्चय । = अधम पुरुष | नवदशन् = उन्नीस । नल (पुं. ) = नल राजा । नष्ट = नाश हुआ । नाथ (पुं.) = स्वामी । नामन् (न. ) = नाम । नाम ( अत्य ) = वास्तव में। नायक (पुं.) = स्वामी | नारी (स्त्री) = स्त्री । नि:स्पृह (वि.) = इच्छा बगैर का । निःस्वन (वि.) = आवाज बगैर का । निग्रह (पुं.) = रोक, अवरोध, दमन । निज (वि.) = अपना । हमेशा । = नित्य (वि.) निधि (पुं.) = भंडार । निम्ब (पुं. ) = नीम | नियोग (पुं.) = फर्ज ।

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226