________________
आओ संस्कृत सीखें
दुहितृ (स्त्री) = पुत्री | दुःख (न.) = दुःख | दूर (वि.) = दूर |
दृष्ट - (दृश्+त) = देखा हुआ ।
दृष्ट्वा (दृश् + त्वा)
देव (पुं.) = देवता ।
देवता (स्त्री) = देवता ।
=
=
देवालय (पुं.) = मंदिर । देवी (स्त्री) देवी ।
=
देवृ (पुं.) = देवर |
देश (पुं.) = देश । देह (पुं.) शरीर । द्यूत (न.) = जुआ ।
द्रष्टुम् (द्दश् + तुम्) = देखने के लिए।
देख कर 1
दुश्मन ।
द्वार (न.)
= दरवाजा |
=
दो ।
=
= धन |
द्वि (सर्व . ) द्विष् (पुं.) धन (पुं.) धनपाल (पुं.) = कवि । धनिक (वि.) = धनवान | धर्म (पुं.) = धर्म, स्वभाव । धर्मसंग्रह (पुं.) = धर्म का संग्रह | ( धर्मस्य संग्रह : )
धारा (स्त्री) = नगरी |
धार्मिक (पुं.) = धर्म करनेवाला । धीमत् (वि.) = बुद्धिशाली ।
धेनु (स्त्री) = गाय |
न ( अव्य. ) = नहीं ।
नक्तम् (अव्य.) = रात्रि ।
189
नगर (न.)
ननान्दृ (स्त्री)
=
ननु (अव्य.) नप्तृ = पौत्र, दौहित्र ।
नभस् (न.) = आकाश |
नमस् (अव्य.) = नमस्कार |
नय (पुं.) = नीति ।
नयन (न.) = आँख, चक्षु |
नर (पुं.)
मनुष्य ।
= नरक |
नरक (पुं.) नराधम (पुं.) नवति (स्त्री) = नब्बे ।
नवन् (न.) = नौ |
= शहर ।
=
=
नणंद । निश्चय ।
= अधम पुरुष |
नवदशन् = उन्नीस । नल (पुं. ) = नल राजा ।
नष्ट = नाश हुआ ।
नाथ (पुं.) = स्वामी ।
नामन् (न. ) = नाम । नाम ( अत्य ) = वास्तव में। नायक (पुं.) = स्वामी | नारी (स्त्री) = स्त्री । नि:स्पृह (वि.) = इच्छा बगैर का । निःस्वन (वि.) = आवाज बगैर का । निग्रह (पुं.) = रोक, अवरोध, दमन । निज (वि.) = अपना ।
हमेशा ।
=
नित्य (वि.) निधि (पुं.) = भंडार ।
निम्ब (पुं. ) = नीम | नियोग (पुं.) = फर्ज ।