Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 213
________________ आओ संस्कृत सीखें 1883 जीव (पुं.) = जीव, आत्मा । त्वष्ट (पु.) = सुथार । जीवनीय (न.) = जीने योग्य ।। त्रि (संख्या (बहुवचन) = तीन । जैन (वि.) = जैन । त्रिंशत् (स्त्री) = तीस । झटिति (अव्य.) = जल्दी । त्रितय (वि.) = तीन का समूह । डिम्भ (पुं.) = बालक । त्रैलोक्य (न.) = तीन लोक । तण्डुल (पुं.) = चावल । दण्ड (पु.) = लकड़ी । ततस् (अव्य.) = वहाँ से । दम्भिन् (वि.) = दंभी । तत्त्व (न.) = सारभूत वस्तु । दया (स्त्री.) = दया । तत्र (अव्य.) = वहाँ । दरिद्र (वि.) = गरीब । तडाग (पुं.) = तालाब । दशन् (संख्या) = दश । तथा (अव्य.) = उस प्रकार । दातृ (वि.) = दाता । तद् (सर्व.) = वह । दान (न.) = दान । तद् (अव्य.) = उस कारण से । दामन् (न.) = माला । तदा (अव्य.) = तभी । दार (पुं.) (बहुवचन) = पत्नी, स्त्री । तन्वङ्गी (स्त्री) = सुंदर स्त्री । दारिद्र्य (न.) = दरिद्रता । तप्त (भू.कृ.) = तपा हुआ । दारुण (वि.) = भयंकर । तरु (पुं.) = वृक्ष । दासी (स्त्री) = दासी । तरुणी (स्त्री) = जवान स्त्री । दिन (पु.) = दिन । तर्हि (अव्य.) = तो । दिवस (पुं.) = दिन । तालु (न.) = तालु । दिवा (अव्य.) = दिन । तिल (पुं.) = तिल । दिवाकर (पुं.) = सूर्य । तीक्ष्ण (वि.) = तेज, प्रखर, तीव्र । दीन (वि.) = गरीब । तीर (न.) = किनारा । दीप (पुं.) = दीया । तु (अव्य.) = और । दीपक (पुं.) = दीपक । तुष्ट-(तुष्+त)-भू.कृ.संतोष पाया | दुग्ध (न.) = दूध । हुआ। दुर्गति (स्त्री.) = खराब गति । तृण (न.) = घास । दुर्जन (पु.) = खराब व्यक्ति । तृषित (वि.) = प्यासा । दुर्योधन (पुं.) = दुर्योधन । तृष्णा (स्त्री.) = आशा ।.. दुष्पुत्र (पुं.) = खराब पुत्र ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226