Book Title: Aao Sanskrit Sikhe Part 01
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
आओ संस्कृत सीखें
2137 भो राजपुत्र ! किं ते नाम, का च जातिः कस्मिन्संग्रामे प्रहारोऽयं लग्नः । सोऽवदत् - देव ! नायं शस्त्रप्रहारः । युधिष्ठिरनामा कुलालोऽहम् । मम गृहेऽनेकखर्पराण्यासन् । अथ कदाचिन्मद्यपानं कृत्वा निर्गतः प्रधावन्खपरोपरि पतितः । तस्य प्रहारविकारोऽयं मे ललाट एवं विकरालतां गतः । राज्ञाचिन्त्यत- अहो वञ्चितोऽहं कुलालेन' कथितं च कुलालाय, 'भोः कुलाल ! त्वयातो झटिति गम्यताम्' इति ।
आचार्यहेमचन्द्रीयसाङ्गशब्दानुशासनात् । विदुषा शिवलालेन रचितेयं प्रवेशिका ।। बाणव्योमनभोहस्तभिते वैक्रमवत्सरे ।
अणहिलपुरे नाम पत्तने पूर्णतामगात् ।। श्रीमत्गुर्जरदेशेऽणहिलपुरपत्तने श्रीसिद्धराजराज्ये आचार्य श्रीहेमचन्द्रसूरीश्वर-विरचितसिद्धहेमचन्द्राभिधानसाङ्गशब्दानुशासनं समाश्रित्याणहिलपुरपत्तनाद् द्वादशगव्यूतिमिते दूरे उत्तरपश्चिमे दिग्विभागे वर्णासनदीतीरस्थ-श्री जामपुरग्रामवास्तव्य-श्राद्धवर्य-श्री नेमचन्द्रवेष्ठि-सुश्राविकाश्रीरतिदेवी-तनुजशिवलालेन महेशाने श्री यशोविजयजैन-संस्कृत-पाठशालायां दशाब्दी यावद् धर्मशास्त्रन्यायव्याकरणालड्वारशास्त्राण्यभ्यस्य, तत्रैव च तानि शास्त्राण्यभ्यासयता सता विक्रमसंवत् 2001 वर्षे इयं प्रमा हैमसंस्कृत-प्रवेशिका रचयितुं प्रारब्धा, ततः 2004 वर्षेऽणहिलपुरपत्तने समागत्य तत्र निवासं कुर्वता 2005 वर्षे समाप्तिं नीता। एतावता यत्र सिद्धहेमव्याकरणसमवतारस्तत्रैव हैमसंस्कृत-प्रवेशिका-समवतारस्संजातः ।
।। इति श्री-हैम-संस्कृत-प्रवेशिका प्रथमा समाप्ता ।।

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226