________________
7.
आओ संस्कृत सीखें
4110 6. न्स् अंतवाले नाम और महत् (महत) का स्वर घुट् प्रत्ययों पर दीर्घ होता है, परंतु
संबोधन में दीर्घ नहीं होता है । पटीयन्स + 0 = पटीयान्स् + 0 महत् + 0 = महान् पद के बीच में रहे 'म' और 'न' का शिट् व्यंजन और ह पर अनुस्वार होता है । पटीयान्स् + औ = पटीयांसौ
___ पुंलिंग रूप | 1. पटीयान् । पटीयांसौ | पटीयांसः
पटीयांसम् पटीयांसौ पटीयसः पटीयसा पटीयोभ्याम् पटीयोभिः पटीयसे पटीयोभ्याम् पटीयोभ्यः पटीयसः पटीयोभ्याम् पटीयोभ्यः पटीयसः पटीयसोः पटीयसाम्
पटीयसि । | पटीयसोः पटीयःसु, पटीयस्सु | संबोधन | पटीयन् । पटीयांसौ । पटीयांसः
पटीयस् + भ्याम् यहाँ स् का र् और र् का उ हो गया, फिर अ + उ = ओ हो गया = पटीयोभ्याम्
महत् के रूप | 1. | महान महान्तौ महान्तः ।
| महान्तम् । महान्तौ । महतः
महता महद्भ्याम् | महदभिः महते
महद्भ्याम् | महद्भ्यः महतः महद्भ्याम् । महद्भ्यः 6 महतः महतोः महताम्
महताः | संबोधन | महन् । महान्तौ महान्तः ।
2
महति
महत्सु