________________
आओ संस्कृत सीखें 1108 6. रतिलाल से शांतिलाल होशियार है । 7. राम रावण को जीत सकता है । 8. ये दो शिष्य योग्य हैं, वे सिद्धांत पढ़ें। 9. हम दासियाँ आपकी आज्ञा कहने के लिए राजा के पास गई थीं। 10. इस राजा के तीन प्रधानों में ये दो प्रधान श्रेष्ठ हैं | 11. कवियों में सिद्धसेन मुख्य है।
_ हिन्दी में अनुवाद करो 1. न धर्मात् परमं मित्रम् । 2. भवतोऽयं प्रासादः, रमणीयदर्शनः खलु । 3. भवद्भ्यः स्वस्ति भवतु ! 4. देवि ! भवत्याः कल्याणं स्तात् । 5. भवति गतवति, अस्माकं मरणमेव शरणम् । 6. बाला उद्यानात्पुष्णाणि देवालयं नीतवत्यः । 7. गुणेन स्पृहणीयः स्यान्न रूपेण दुर्जनः । 8. अ-नायके न वस्तव्यं, न वसेद् बहुनायके । 9. अजात-मृत-मूर्खाणां वरमाद्यौ न चान्तिमः । 10. कन्या ह्यवश्यं दातव्या । 11. यस्मिन्कुले यः पुरुषः प्रधानः, सदैव यत्नेन स रक्षणीयः । 12. यस्योदयः स वन्द्यो, यथा हीन्दुर्यथा रविः । 13. सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते । 14. पुष्पेषु चम्पा नगरीषु लङ्का, नदीषु गङ्गा, च नृपेषु रामः । 15. चिन्तनीया हि विपदामादावेव प्रतिक्रिया।
न कूप-खननं युक्तं, प्रदीप्ते वह्निना गृहे ।। 16. दुर्जनः परिहर्तव्यो, विद्ययाऽलंकृतोऽपि सन् । ___ मणिना भूषितः सर्पः, किमसौ न भयंकरः ? ।। 17. त्याग एको गुणः श्लाघ्यः, किमन्यैर्गुण-राशिभिः ।
त्यागाज्जगति पूज्यन्ते, नूनं वारिद-पादपाः ।।