________________
+121
3.
4.
6
1.
2.
3.
A.
5
6.
आओ संस्कृत सीखें
वणिजा वणिग्भ्याम् वणिग्भिः
वणिजे वणिग्भ्याम् वणिगभ्यः 5.
वणिजः । वणिग्भ्याम | वणिगभ्यः । वणिजः । वणिजोः । वणिजाम वणिजि . वणिजोः । वणिक्षु
आयुस् नपुं.लिंग के रूप आयुः | आयुषी आयूंषि आयुः आयुषी | आयूंषि आयुषा आयुाम्
| आयुर्भिः आयुषे आयुाम् आयुर्व्यः आयुषः आयुाम् | आयुर्व्यः
आयुषः आयुषोः आयुषाम् | 7. __ आयुषि आयुषोः आयुष्षु, आयुःषु 3. नामी, अंतस्था और क वर्ग के बाद में रहे स् के बीच शिट् व्यंजन या न
का अंतर हो तो भी स् का ष होता है । उदा. 1. आयुडष् + इ |
आयुन्स् + इ
आयुन्ष् + इ = आयुषि 2. आयुस् + सु = आयुर् + सु - आयुः + सु = आयुःषु
आयुस् + सु = आयुर् + षु = आयुषु 4. श तथा 'च' वर्ग के योग में स् का 'श' होता है तथा ष और ट वर्ग के योग में होता है । उदा. आयुस् + सु = आयुष्षु आयुस् + षु
द्विष के रूप द्विट, ड् द्विषौ _ द्विषम् । द्विषौ । द्विषः
द्विषा | द्विड्भ्याम् | द्विभिः ।
--
द्विषः
to