________________
2113
आओ संस्कृत सीखें 4. आप मुझे पुत्र की तरह देखें। . . . 5. सभी में आप मुझे ज्यादा प्रिय हो । 6. आपको मैं देव की तरह देखता हूँ। 7. ब्राह्मण की अपेक्षा क्षत्रिय ज्यादा शूरवीर होते हैं । 8. बलवानों से बुद्धिशाली ज्यादा बलवान हैं | 9. व्याकरणों में आचार्य श्री हेमचंद्र का व्याकरण सबसे श्रेष्ठ है ।
हिन्दी में अनुवाद करो 1. चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च । 2. पश्यत यूयममी अश्वा वेगवन्तो धावन्ति । 3. कुस्थानस्य प्रवेशेन गुणवानपि पीड्यते । 4. कोपः शाम्यति महतां दीने क्षीणे ह्यरावपि । 5. स्तोकमप्यमृतं श्रेयो भारोऽपि न विषस्य तु । 6. अभिमानवतां श्रेयान् विदेशो हि पराभवे । 7. परेषामुपकाराय महतां हि प्रवृत्तयः । 8. श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । 9. कुरूपता शीलतया विराजते, कुभोजनं चोष्णतया विराजते । 10. अशुभं वापि शुभं वापि सर्वं हि महतां महत् । 11. रिपावपि पराभूते महान्तो हि कृपालवः । 12. परदुःखं कृपावन्तः सन्तो नोद्वीक्षितुं क्षमाः । 13. धनवान् बलवालँलोके सर्वः सर्वत्र सर्वदा । 14. बुद्धिमानयं बालो विनयवतां च श्रेष्ठतमः । 15. मतिमतामपि दरिद्रता दृश्यते । 16. इमे गोपा धेनुमन्तस्तस्मात्तेषां शरीरं बलवत्तरम् । 17. संपदो महतामेव महतामेव चापदः । 18. जीविताशा बलवती, धनाशा दुर्बला मम |
गच्छ वा तिष्ठ वा पान्थ ! स्वावस्था तु निवेदिता ।।