________________
आओ संस्कृत सीखें
इमे इमे
आभ्याम
___ अमुष्यै । अमूभ्याम् । अमूभ्यः ..
अमुष्याः - अमूभ्याम् अमूभ्यः अमुष्याः । अमुयोः |- अमूषाम् अमुष्याम् | अमुयोः । अमूषु । ।
__ इदम् के स्त्रीलिंग रूप इयम्
इमाः इमाम
इमा: अनया
आभ्याम्
आभिः अस्यै
आभ्यः अस्याः आभ्याम्
आभ्यः अस्याः अनयोः
आसाम् अस्याम् । अनयोः । आसु 4. क्रिया के विशेषण नपुंसक लिंग एकवचन में होते हैं और उन्हें द्वितीया
विभक्ति लगती है । उदा. भृशं प्रयतते खूब प्रयत्न करता है |
धातु परि + ईक्ष = परीक्षा करना (गण 1, आत्मनेपदी) यत् = यत्न करना (गण 1, आत्मनेपदी) प्र + यत् = प्रयत्न करना
सर्वनाम अदस् = यह किम् = कौन, क्या ? यद् = जो इदम् = यह तद् = वह
सर्व = सभी, सब एतद् = यह द्वि = दो
स्व = अपना, खुद
शब्दार्थ आम्र = आम (पुं.)
निम्ब = नीम (पुं.) उपाय = इलाज (पुं.)
नराधम = अधम पुरुष (पुं.) गुण = फायदा (पुं.)
पराक्रम = बल (पुं.) नर = मनुष्य (पुं.)
बांधव = भाई (पुं)