________________
आओ संस्कृत सीखें
21104
पाठ-34
1.
3.
कृदन्त धातु को भूतकाल में कर्तरि प्रयोग में तवत् (क्तवतु) प्रत्यय लगकर कर्तरि भूतकृदन्त बनता है। उदा. नी + तवत् = नीतवत्
गम् + तवत् = गतवत् गमन अर्थवाले धातुओं को और अकर्मक धातुओं को क्त प्रत्यय लगने से कर्तरि भूतकृदन्त बनता है । उदा. कूर्मः समुद्रं सृतः ।
दिवसो भूतः । 2. कर्तरि भूतकृदन्त का तवत् (क्तवतु) प्रत्यय, तद्धित का मत् (मतु) प्रत्यय और
भवत् (भवतु) सर्वनाम ये सभी नाम अत् (अतु) अंतवाले हैं। नाम के अंत में रहा अत् (अतु) का अस्वर पुंलिंग प्रथमा एकवचन में दीर्घ होता है, परंतु संबोधन में दीर्घ नहीं होता है । उदा. नीतवत् + 0 = नीतवात् = नीतवान्, उसी तरह भवत् का भवान् होगा।
पुंलिंग के रूप
नीतवन्तौ नीतवन्तः द्वितीया नीतवन्तम् नीतवन्तौ तृतीया
नीतवता नीतवद्भ्याम् | नीतवद्भिः
नीतवते नीतवद्भ्याम् | नीतवद्भ्यः | पंचमी नीतवतः
नीतवद्भ्याम् नीतवद्भ्यः षष्ठी नीतवतः | नीतवतोः
नीतवताम् सप्तमी
नीतवति | नीतवतोः | नीतवत्सु | संबोधन् । नीतवन् नीतवन्तौ
प्रथमा
नीतवान्
नीतवतः
चतुर्थी
नीतवन्तः