________________
931
आओ संस्कृत सीखें 9. नृपा ब्राह्मणेभ्यः सुवर्णं यच्छन्ति - 12. धनं दानाय न मदाय | 10. ताभ्यां शिष्याभ्यां धर्मं कथयति । 13. स्वस्ति श्रमणेभ्यः । 11. वयं बालेभ्यो मोदकान्यच्छामः । 14. तुभ्यं नमः ।
पाठ-18 पंचमी-षष्ठी-सप्तमी
प्रत्यय
| पंचमी | आत् | षष्ठी | स्य | सप्तमी | इ
। भ्याम्
ओस् | ओस्
। भ्यस् । | नाम् । सु।
पुंलिंग
| पंचमी | बालात् । बालाभ्याम् | बालेभ्यः । | षष्ठी | बालस्य । बालयोः । बालानाम | सप्तमी | बाले । बालयो: । बालेषु ।
नपुंसक लिंग | पंचमी | कमलात । कमलाभ्याम् | कमलेभ्यः | षष्ठी - कमलस्य | कमलयोः | कमलानाम्
सप्तमी | कमले कमलयोः | कमलेषु 1. पद के अंत में रहे धुट व्यंजन के स्थान पर उसके स्थान के वर्ग का
तीसरा व्यंजन होता है उदा. बालात्-बालाद् । 2. शिट् सिवाय के धुट व्यंजन के बाद अघोष व्यंजन हो तो उस धुट्
व्यंजन का उसी के वर्ग का पहला व्यंजन होता है ।
उदा. रथाद् पतति । रथात् पतति । 3. शिट् सिवाय का धुट् व्यंजन विराम में हो तो उसके वर्ग का पहला व्यंजन
विकल्प से होता है । उदा. पतति रथात् । पतति रथाद् ।