Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/003007/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zreI-devacandra-lAlabhAI-jainapustakoddhAre-granthAGkaH 12 paTutamabodhalocanazrImaddharibhadrasarivihito // yogdRssttismuccyH|| ( svopajJavRttiyutaH) maMzodhakA-iTAlInIsudantargata-pAvIyAvAstavyaH prAphesara ela. suelI. DI. pI eca. prakAzakaH-devacandra lAlabhAI vyavasthApatrakAryavAhakaH-zAha nagInabhAI ghelAbhAI. mumbayyAm rAbda 2439 vikramAbda 1969 isuvarSa 1912 siTI presa mudraNAlaya, caMdulAla chaganalAla ityanena muditam. prati 475. niSkrayaH 3 ANakAH Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ zreSThI devacanda lAlabhAI javherI. janma 1909 vaikramAbde kArtikazuklaikAdazyAM sUryapure. niryANam 1962 vaikramAbde pauSakRSNatRtIyAyAm, mumbayyAm. The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 1906 A. D. Bombay. A. zrI. kailAsa nAgara sari jJAna maMdira zrI mahAvIra jaina ArAdhanA kendra, kobA Page #4 -------------------------------------------------------------------------- ________________ Page #5 -------------------------------------------------------------------------- ________________ PREFACE. " Yoga-drishti-samuchchaya " is a work on the philosophy of Yoga written by one of the most eminent among the Jain writers of the past "Shri Hari. bhadra Suri. " The commentary on it is also written by the author. Another commentary (rearor ) on this work is written by "Shri Sadhuraja Gani," which we hope to bring out in course of time. Shri Haribhadra Suri is well-known as a writer of numerous works of great value and importance. About sixty of his works are available at present. No precise date can be assigned to his various works, but it is certain that the writer flourished in the sixth century of the Vikrama era. We have been able ere this to publish Shoda Shaka by the same author, which forms the "sixth" volume of this series, and we hope to publish his other works as it suits us. We do not think it needful to say anything more regarding this work, as sufficient has been said about it in the introductions, written by Panyasa Shri Anandasagar, and Prof. L. Suali, Ph. D. in Sanscrit, and in English respectively. In conclusion we take this opportunity to express our best thanks to Prof. Suali for editing and writing introduction to this work, as also for going throuyb the proof-sheets, and we are also thankful to Panyasa Shri Anandasagar for writing his learned introduction in Sangcrit. This work is the twelfth" of the series publish. ed by the Trust. November 1912.) Naginbhai Ghelabhai, 325, Javeri Bazar;l a trustee, for himself and Borabay. co-trustees. Page #6 -------------------------------------------------------------------------- ________________ ( 4 ) // yogadRSTayu podghAtaH // || zrIgaNadharendrAya bobhavatu natitatayaH // avadhArayantu anavadhRtadhiSaNAdhigamAdharIkRtadhiSaNadhiSaNAstatrabhavantaH zubhavantaH saidamparyaM prakaraNametadupadIkriyamANamamAnamAnonmAnavitaraNacaNamudvIkSyAkSatAdyantekSaNIyaM yaduta praNetAro'sya syA dvAdajyotiSpatiprabhAmacayAvAptAbAdhabodhyapadArthaprakaramatihatAnAdikAlIna zubhetaravAsanAbhivyaJjakapazuvadhAgamyagamAdyanAryakAryakAraNabaddha - kakSajaiminIyAvAdhyapratyakSAdipramANapracayamamitipraceyaprameyasa mudayApahnavapracuraprekSAmasarazrIvyAsAdimatagaNAH zrIzvetAmbaragaNAgraNIpadamatiSThitAH zrImanto haribhadrasUrayaH / prAdurbhaviSyatyeva paryanuyojakAnAM paramapadapadAnapaTvanyAbAdhabodha mepsUnAmakhilAkhila bodharAdhaureyamAnyA praznatatirasminyaduta kadA kimarthaM cAvirbhAvo bobhUyAJcakre'sya granthacakre ? / tatra prathame tAvatparyanuyoge - " paMcasae paNasIe, vikama'kAlAo jhatti atyamio / haribhadasrarisUro, dhammarao deu mukkha suhaM" 53 | itivicArasArasArodAhArAt spaSTaM spaSTIbhavati spaSTatamayathArthetihAsapranyAbhyAsAnAM vaikramIye zatake paSThe sUrINAmajJAnadhvAntatatitiraskaraNataraNInAM bhUmaNDalabhAminItilakAyitA sattA / ye cAnavabusiddhAntatattvAH saMgirante yaduta na syAttAvanmAtre'ntarAle sati vyavasthitAgamavyAvarNanaM vistRtataraM, siddhAntapustakArohakAlo'pi yataH sa eveti bhAvyamanehasAcIneneti, tadayuktatamatA pratibhApathamApatiSyati tadIyAM catuzcatvAriMzadadhikagrantha caturdazazatI mavAptabodhairvArdhakye'pi vinirmitAM prAyazcittarUpatayA svIkRtAM kRtadhIviSayaviSayAM vilokakAnAM vivecakAnAM vyaktaM vidyudhavyaktInAM sAmarthyapratibhAnaM tatra, tathAca * Page #7 -------------------------------------------------------------------------- ________________ ( 5 ) noktAzaGkAkaNikApi, anyacca pustakavyavasthAyA vyavasthayA vidvadbhiH saMbhUya bhUyo bhavyabhavyAvavodha nibandhanabandhuratodbodhanena pratiSThitatvAnna tatkAlo lokoktimasAravanavIna kRtikhyAtivadvAtra trANakArI teSAM yathAyathaM / tattvArthasAdhakatattvArthavRtti kRtsiddhasena gaNInAM vacanatatimupajIvinaH zrImanta: sAdhu sAdhitasAdhyA iti tadavaktamAH spaSTatamamityapi na vicAracaNacarvaNIyaM yataH " tathAcAha mahAmatiH " ityAdivAkyavRndena varNito mahAmatiH siddhasenadivAkaro yathArthAbhidhAnaH kuvikalpavizvacchAyAchedanacchekazatasahasragranthagrayanAbodhatamastyavaSTadhAntaHkaraNa vikAsakaraNa kovidatamatvAd, yato darIdRzyanta eva pUjyapAdavarNitAnAM " prasiddhAnAM pramANAnAM" ityAdInAM vacanavRndAnAM zrImaddivAkarapAdamaNIteSveva nyAyAvatArAdiSu mUlata AvirbhAvAH / zrImatsiddhasena gaNayastu dvitIyAdhyAyavRttau saMjJAM vyAkhyAyanto vyAkhyAsuvarNitavantaH zrInandI sUtrIyAM hAribhadrIM, tathAca dvayeSAM zrImadivAkaragaNipadopAdhInAM sUrINAM pArthakyavilokane spaSTaM pratibhAsyati zrImatAM tatkAlInatvaM / yacca zrImatsiddharSi samakAlInatAmAkalayya svAntena dhvastajJAnadhAmnA pratipAdyate teSAmarvAcInatA " AcAryaharibhadro me, dharmabodhakaro guruH " itibhavaprapaJca prapaJcanapaTupamitabhavaprapaJcAM kathAmAlambamAnena, tadapi pUrvAparavicArazUnyameva, yato vakti mahAtmAsau svayaM " anAgataM parijJAya " iti / tathA ca naite samakAlInA dvaye / naca carcyametat yaduta guruziSyAdivyavahAro nAsamakAlIna iti / yato vyavahAravizeSANAM vizeSatayA vyavahArAt / nacAtra vyavahAravyAhRtirasti, kintu khyAtAtmana upakAritvamadRzyenApi vihitaM mahAsmanA / naca vivAdaH svayaMkhyAtari labdhakhyAtau khyAtari / tathA copamitiJcayaH prathamaH prastAvaH " ye ca mama sadupadezadAyino Page #8 -------------------------------------------------------------------------- ________________ bhagavantaH sUrayaste viziSTajJAnA eva, yataH kAlavyavahitairanAgatameva taitiH samasto'pi madIyavRttAntaH, svasaMvedanasaMsiddhametadasmAkamiti" __ " dezakAlavyavahitAnAmapi jantanAM chamasthAvasthAyAmapi vartamAnAH" tathAca nirvivAdaM vidvadvandaveyaM nirNayamenamAtiSThAmahe yannete pUjyapAdAH zrImataH siddhasenagaNerarvAcInAH siddhaH samakAlInAzca; kintu prAcInAH pUrvoktagranthasaMmatazaradvattavArtazarIravRttayaH / ata eva ca "katipayamavacanArthatAratArakavizeSAnupadidarzayiSuH" iti zrImadabhaya. devamabhUktaM pazcAzakIyaM vAkyaM krAmyati matimatAM manasi, nedIyastvAtyUrvavicchedasya kepAJcittadarthAnAM tairavadhAraNAdetoH / api cAta evo. dIritaM "paTutamabodhalocanatayA" iti, tathA ca prabhupabhaviSNuvadanamala. yanisRtAnAM prakaraNamugandhInAM kutaH prAdurbhAvo varIvartamAnavotarAgAgamAmbare tathAvidhavacanaba jAnavalokanAditi kalpitaM kUTakalpanAkalpanakovidaH kuTTitaM niSTaGkanIyaM / prayojanaM sAmAnyato viditaM lokarUDhitatyabhAvalabdhaprabhavagranyavizeSa 'siddhAntasArAdi ' vilokanataH prAyazcittasya pratipattiH pazcendriyaracayaparAsukaraNakalpanAkartananadISNuH, tathApi vyaktaM "AtmAnusmaraNAya ca" (205) ataH paropakAro'pi' (206) iti samAlokanAt lokakAnAmAtmAnyopakAra iti pratibhApathamAgamiSyati / abhidheyanirNaye tu yadyapyanyaiH " yogazcittattinirodhaH" (pA 1-2) iti lakSitaM, tathApi zUnyatAyAM mUrchitAdyanekAvasthAyA Page #9 -------------------------------------------------------------------------- ________________ (7) mapi tathAbhAvAdanyathApi ca "tadA draSTuH svarUpe'vasthAna" (pA0 13) iti phalAnukUlyAbhAvAllakSaNaM lakSitaM lakSaNaikacakSuSkaiH prabhubhirbhAvasAraM " mokSayojanabhAvena " (11) iti vAkyena tATagamokSAnukUla ceSTAmAtrasya yogalakSagalakSyatvaM / tayAca ko bhedo bhavatAM gupteogesyoti nirastatarAM / epeva cecchAzAstrasAmarthaparyantAnudhAvanadhaureyo dhAraNA'nyathA sAmarthyasya vyAghAtAdityalaM prasaktAnuprasaktena / atrAbhidheyasya yogasya bAlabodhAnusArI vibhAgazcikorSita iti prathamaM "mitrA tArA balA dIpA sthirA kAnA prabhAparA" iti nAyata udizya dRSTayo'Tau tatsvarUpaM tatratyo bodhaH khedAdidoSApanodo'dveSAdiguNamAptizca yathAyayaM niSTaDinA / vipazcidvijJAnaveyaM cAtra saJcAritaM cAritra vaSimAdhAraiH yogavIjAni, ziSTAnusAritA, avazcakayogatrayaM, avedyasaMvedyapadaM, bhavAbhinandilakSaNAni, kutarkanararthakya, zAstrAdhAnyaM, sarvajJamatAbhedaH, mANivaicitryanivandhanadezanAvaicitryaM ityAyA caturthA dRSTaH, AkSepakajJAna, bhavavyAdhikSayaH, nityAnityaikAntanirAsaH, gotrakulamattacakrayogasvarUpaM, icchAprattisthirasiddhiyamasvarUpaM, ityAdi cAsamAptaH / saMpAditaM caivaM zrImadbhirmosamabhilASukAnAM guNasthAnandamiva vicAraNIyatamaM yogAGgAdikAmanAvatAM dRSTayaSTakaM kramabhAvi / tathAcAsya vitate. vAvazyakI mudragati ArabdhametanmudrApayituM iTAlyAvaviSayanivAsinA vidvadvaryeNa suelItyAhAnena, citrataraM caitadeva yaduta na yatra tAdRzobhASAdhyApakAH tadbhASApracurapustakamAptistatparicayazca dharmazcAnya eva bAhyadRSTayA tathApi prastutaprakaraNe tena parizramaH prArabdhaH, samAptazca nirvatanaH / mudraNaM tu gaurjarIyasuratapattanAbhijanazreSThivaryadevacandralAlabhrAtRniyuktapustakoddhAramAtropayogilakSadrammavyavasthApatraniyamitakusIdavyayavyavasthAkArakaveSThi-nagInabhrAtRbhiranuSThitaM / prAnte prArthaye vigatamArthanAthAna sajanAnmAnyatamAn idaM yaduta granthakRtAM zodhakasya mudrApAsya Page #10 -------------------------------------------------------------------------- ________________ ( 8 ) caritaM ci nidhI saphalIkAryA kRtisteSAM yathAvadAdyantAvalokanena taduktAnuzIlanena ca yathAzaktIti sajjanamano'nusArisaralasaraNyanugantAnandodanvAn / stambhapArzvaprabhoH pAdairbhavyecchAkalpazAkhibhiH / samRddhe stambhatIrthe'yamupodghAta upaskRtaH ||1|| vasurasanandanizezapramite bhAdre'si trayodazyAm / AnandenAnande, yathArthavArttaH samo hyeSaH // 2 // Page #11 -------------------------------------------------------------------------- ________________ yogadRSTisamuccayaH / // namo jinAya // 2 yogatantrapratyAsannabhUtasya yogadRSTisamuccayasya vyAkhyA mArabhyate / iha cAdAvevAcAryaH ziSTasamayapratipAlanAya vighnavinAyakopazAntaye prayojanAdipratipAdanArthaM zlokasUtramupanyastavAnnavecchAyogato'yogaM yogigamyaM jinottamam / vIraM vakSye samAsena yogaM taddaSTibhedataH // 1 // iti / tatra ziSTAnAmayaM samayo yaduta "ziSTAH kacidiSTa vastuni pravartamAnAH santa idevatAnamaskArapUrvakaM pravartante " / ayamapyAcAryo na hi na ziSTa iti, atastatsamayapratipAlanAya / tathA coktamziSTAnAmeSa samayaste sarvatra zubhe kila / pravartante sadaiveSTadevatAstavapUrvakam // ityAdi // tathA " zreyAMsa bahuvighnAni bhavanti / ityuktaM cazreyAMsa bahuvighnAni bhavanti mahatAmapi / abc 1 C adds namaH 2 c ihaivAdAvevAcAryaH 3 kSe 4 AD karmaNi 5 A D premit kila 6 Comits from zreyAMsi down to ca Page #12 -------------------------------------------------------------------------- ________________ azreyasi pravRttAnAM kApi yAnti vinAyakAH // iti / idaM prakaraNaM tu samyagjJAnahetutvAcchyobhUtam / ato mA bhUdvighna iti vighnavinAyakopazAntaye / tathA prekSAvatAM pravRtyartha prayojanAdipratipAdanArthaM ca / tathA coktam sarvasyaiva zAstrasya karmaNo vApi kasyacit / yAvatprayojanaM noktaM tAvattakena gRhyate // na cApyaviSayasyaha? zakyaM vaktuM prayojanam / kaakdntpriikssaadesttpryogaaprsiddhitH2|| asyedaM phalamityevaM yogaH saMbandha ucyate / taduktyantargatatvena na pRthakaizcidiSyate // ityAdi / tatra " natvecchAyogato'yoga yogigamyaM jinottamam / vIraM " ityaneneSTadevatAstavamAha; " vakSye samAsena yogaM tadRSTibhedataH" ityanena tu prayojanAditrayamiti zlokasUtrasamudAyArthaH // avayavArthastu " natvA" praNamya "vIraM" iti yogaH / kathamityAha " icchAyogataH" iti / kriyAvizeSaNamAha / icchAyogena / zAstrayogasAmarthyayogavyavacchedArthametat / iSTavyavacchedazvAyaM tadanadhikAritvena prakaraNArambheSa mRSAvAdaparihAreNa sarvatraucityArambhapravRttipradarzanArthaH / eteSAM ca trayANAmapi yogAnAM svarUpamanantarameva vakSyati / kiMvi* 1D cApyatheviSayasyeha 2 A prasiddhataH 3 ) 0tyeva 4 A D zrIvIraM 5A prakaraNakArasyeSTa 6A eSAM Page #13 -------------------------------------------------------------------------- ________________ ( 3 ) ziSTaM vIramityAha "jinottamaM " iti vastuvizeSaNam / iha rAgAdijetRtvAtsarva eva viziSTazrutadharAdayo jinA ucyante / tathA / zrutajinAH, avadhijinAH, manaHparyAyajJAnajinAH kevalijinAzca / teSAmuttamaH kevalitvAttIrtha karatvAcca / anena bhagavatastathA bhavyatvAkSiptavarabodhilAbhagarbhAdvAtsalyopAttAnuttarapuNyasvarUpatIrthaMkara nAmaka - 1 vipAkaphalarUpAM paraMparArthasaMpAdanIM karmakAyAvasthAmAha / ayameva viziSyate " ayogaM " iti / kAyavAGmanaH karma yogaH, avidyamAnayogo'yogaH, tam / anena ca bhagavataH zailezyavasthottarakAlabhAvinIM samasta karmAvagamarUpAM tathAbhavyatva parikSayodbhUta paramajJAnasukhalakSaNAM kRtakRtyatayA niSThitArthI paramaphalarUpAM tattvakAyAvasthAmiti / ata evAha " yogigamyaM " itei / yoginAM gamyo yogigamyaH, tam / yogino ST zrutajinAdayo gRhyante / anenApi bhagavato jyogimiyyAdRSTigamyatvavyavacchedamAha / etajjijJAsAyA api caramayathApravRtta karaNabhAvitvAdanyadA tadanupapattiriti / "vIraM" itei cAnvarthasaMjJeyaM, mahAvIryavirAjanAttapaH karmavidAraNena kapAyAdizatru jayAtkevala zrI svayaMgrahaNena ra vikrAnto vIraH tam / itthamanena yathAbhUtAnyAsAdhAraNaguNotkIrtanarUpatvAdbhAvastavasyeSTadevatAstavamA heti / iSTatvaM ca guNato guNaprakarSarUpatvAdbhagavataH devatAtvaM ca paramagatyavAptyati / " vakSye samAsena yogaM taddRSTibhedataH" ityanena tu prayojanAditrayamAha / kathamityucyate " vakSye " abhidhAsye "yoga" mitrAdilakSaNaM, "samAsena " saMkSepeNa, vistareNa tu pUrvAcAryairevAyamukto'pyuttarAdhyayanayoga nirNayA dipu, " 1 A C vyathAmavRtti 0 2 B zrIrUpagrahaNena 0 3 B dvAvastava rUpasyeSTadevatA | C0dvAvasvastatra syeSTadevatA 0 YA omita . Q Page #14 -------------------------------------------------------------------------- ________________ "tadRSTibhedanaH" iti yogadRSTibhedena / tadatra samAsato yogAbhidhAnaM karanantaraM prayojanam / paraMparAprayojana ra tu nirvANameva, zuddhAzayatastathA stvhitprhttersyaacaavndhynirvaannviijtvaaditi|abhidheyN yoga eva / sAdhyasAdhanalakSaNaH saMvandha iti kSuNNo 'yaM mArgaH / zrotRNAM tvanantaraprayojanaM karaNArthaparijJAnaM, paraMparAprayojanaM tvamIpAmapi nirvANa meva, prakaraNArthaparijJAnAdaucityenAtrai prahatterasyAzcApyavandhyanirvANavIjatvAditi // evaM saMpAdineSTadevatAstavAyojanAyabhidhAya prakaraNopakAraka prAsaGgikamabhidhAtumAha ihavecchAdiyogAnAM svarUpamabhidhIyate / yoginAmupakArAya vyaktaM yogaprasaGgataH // 2 // " ihaiva " iti prakrame / kimityAha "icchAdiyogAnAM" iti / icchAyogazAstrayogasAmarthya yogAnAm / kimtH| Aha " svarUpamabhidhIyate" iti svalakSaNamucyate / kimarthametadityAha " yoginAmupakArAya " iti / yoginotra kulayoginaH pravRttacakrA gRhyante va. kSyamAga lakSaNAH, na niSpannayogA vakSyamANalakSaNA eva / teSAmata upakArAbhAvAt , taditareSAmevopakArArtham / upakArazcAto yogahRdayAvabodhaH kAyamabhidhIyata ityAha " vyaktaM " spaSTaM na cAprastutamapyetadityAha "yogaprasaGgataH" iti mitrAdiyogaprasaGgena prsnggaakhytntryutyaakssiptmityrthH|| 1 B ( nantara0 2 C paraMparaM pra0 3 / (' devatAstavaH prayojanA Page #15 -------------------------------------------------------------------------- ________________ (5) icchAyogasvarUpapratipAdanAyAha -- kartumicchoH zrutArthasya jJAnino 'pi pramAdataH / vikalo dharmayogo yaH sa icchAyoga ucyate // 3 // kartumicchoH kasyaciniyAjameva tathAvidhakSayopazamabhAvena / ayameva viziSyate / kiMviziSTasyAsya cikIrSoH " zrutArthasya" zutAgamasya, arthazabdasyAgamavacanatvAt , aryate'nena tattvaM iti kRtvA / ayamapi kadAcidajJAnyeva bhavati, kSayopazamavaicicyAt / ata Aha "jJAnino'pi" avagatAnuSTheyatattvArthasyApIti yo'rthaH / evaMbhUtasyApi sataH kimityAha " pramAdataH" pramAdena vikathAdinA " vikalaH" asaMpUrNaH kAlAdivaikalyamAzritya "dharmayogaH " dhamavyApAraH " yaH" iti bandanAdiviSayaH "sa icchAyoga ucyate" icchApradhAnatvaM cAsya tathAkAlAdAvapi karaNAditi / / zAstra yogasvarUpAbhivitsayAhazAstrayogastviha jJeyo yathAzaktyapramAdinaH / zrAddhasya tIvrabodhena vacasAvikalastathA // 4 // "zAstrayogastu" iti / zAstrapradhAno yogaH zAstrayogaH prakramAdharmavyApAra eva / sa punaH " iha" yogatantre vijJeyaH / kasya 1 A omits Aha 2 D kiMlakSaNasyAsya 3 A vacanatA BC arthazabda AgamavacanaH 2A pramAdataH ( yathAzaktyA0 5 ( tIvrayogena Page #16 -------------------------------------------------------------------------- ________________ (6) kIDagityAha " yathAzakti" zaktyanurUpaM " apramAdinaH" vikayAdipramAdarahitasya / ayameva viziSyate " zrAddhasya" tathAvidhamohApagamAtsaMpratyayAtmikAdizraddhAvataH " tIvrabodhena " paTubodhena hetubhU. tena " vacasA" Agamena " vikalaH" akhaNDaH, tathAkAlAdivekalyAvAdhayA; na paTavo'ticAradopajJA iti // sAmarthyayogalakSaNamAhazAstrasaMdarzitopAyastadatikAntagocaraH / zaktyudekAdizeSeNa sAmarthyAkhyo' yamuttamaH // 5 // " zAnasaMdarbhitopAyaH" iti sAmAnyena zAstrAbhihitopAyaH, sAmAnyena zAstre tadabhidhAnAt / " tadatikrAntagocaraH " iti zAstrAtikrAntaviSayaH / kuta ityAha "zaktyukAt " iti zaktiprAbalyAt / " vizeSeNa " iti na sAmAnyena zAstrAtikAntagocaraH, sAmAnyena phalaparyavasAnatvAcchAstrasya / "sAmarthyAkhyo'yaM " iti sAmarthyayogAbhidhAno'yaM yogaH " uttamaH" sarvapradhAnaH, tadbhAvabhAvitvAt, AkSepeNa pradhAnaphalakaraNatvAditi / / etatsamarthanAryavAhasiddhayAkhyapadasaMprAptihetubhedAna tattvataH / zAsrAdevAvagamyante sarvathaiveha yogibhiH // 6 // siddhayAkhyapadasaMprAptihetubhedA mokSAbhidhAnapadasaMprAptikAraNavikSeSAH samyagdarzanAdayaH / kimityAha " na tattvataH " na tattvabhAvena 1 A sidA0 2 siddhA Page #17 -------------------------------------------------------------------------- ________________ ( 7 7 ) " paramArthataH " zAstrAdevAvagamyante" " / na caivamapi zAstravaiyarthyamityAha " sarvathaiveha yogibhiH " iti sarvaireva prakArairiha loke sAdhubhiH, anantabhedatvAtteSAmiti // sarvathA tatparicchede zAstrAdevAbhyupagamyamAne doSamAha 16 sarvathA tatparicchedAt sAkSAtkAritvayogataH / tatsarvajJatvasaMsiddhestadA siddhipadAptitaH // 7 // ra sarvathA sarvaiH prakArairAkSepaphalasAdhakatvAdibhiH / tatparicchedAcchAstrAdeva siddhayAkhyapada saMprApti hetu bhedaparicchedAt / kimityAha sAkSAtkAritvayogataH " kevaleneva sAkSAtkAritvena yogAtkAraNAt, " tatsarvajJatvasaMsiddheH " zrotRyogisarvajJatvasaMsideH, adhikRtahetubhedAnAmanena sarvathA paricchedAyogAt tatazca " tadA " zravaNakAla eva " siddhipadAtitaH " muktipadApteH, ayogikeSAlitvasyApi zAstrAdeva sadbhAvAvagatiprasaGgAditi // 4 syAdetat / astvevamapi kA no bAdhA, itytraah| na caitadevaM yattasmAtprAtibhajJAnasaMgataH / sAmarthyayogo 'vAcyo 'sti sarvajJatvAdisAdhanam // 8 // / na caitadevaganantaroditaM zAstrAdayogikevalitvAvagame 'pi siddhayasiddheH / yasmAdevaM, tasmAtprAtibhajJAnasaMgato mArgAnusAriprakRSTohA 1 BC zAkhAdevAgamAdevAvagamyante 2 A siddhA 3 A paricchedAdyogAt 4 A siddha0 Page #18 -------------------------------------------------------------------------- ________________ khyajJAnayuktaH / kimityAha " sAmarthyayogaH" sAmarthyapradhAno yogaH sAmarthya yogaH prakramAddharmavyApAra eva kSapakazreNigato gRhyate; ayaM " avAcyo 'sti" tadyogino saMvedanasiddhaH " sarvajJatvAdisAdhanaM" AkSepeNAtaH sarvajJatvasiddheH / Aha / idamapi mAtibhaM zrutajJAnameva, anyathA SaSThajJAnaprasaGgaH / na caitatkevalaM, sAmarthyayogakAryatvAdasya / evaM ca siddhayAkhyapadasaMprAptihetubhedAstatvataH1 zAstrAdevAvagamyanta iti // __ atrocyate / naitacchrataM na kevalaM na ca jhAnAntaramiti, rAtri divAruNodayavat / aruNodayo hi na rAtri divAtirikto na ca tayoreko'pi vaktuM pAryate / evaM prAtibhamapyetana tadatiriktaM na ca tayorekamapi vaktuM zakyate / tatkAla eva tathotkRSTakSayopazamavato bhAvAt zrutatvena tattvato'saMvyavahAryatvAna zrutaM kSAyopazamikatvAdazepadravyaparyAyAviSayatvAna kevalamiti / iSTaM caitattArakanirIkSaNAdijJAnazabdavAcyamaparairapItyadoSaH / sAmarthyayogabhedAbhidhAnAyAhavidhAyaM dharmasaMnyAsayogasaMnyAsasaMjJitaH / sAyopazamikA dharmA yogAH kAyAdikarma tu // 9 // dvidhA dvibhakAro 'yaM sAmarthyayogaH / kathamityAha " dharmasaMnyAsayogasaMnyAsasaMjJitaH" iti / dharmasaMnyAsasaMjJA saMjAtAsyeti dharmaH 1A siddhAkhya0 2 D pAryate 3 / dharmasaMnyAso yo Page #19 -------------------------------------------------------------------------- ________________ saMnyAsasaMjJitaH / "tArakAdibhya itaca" / evaM yogasaMnyAsasaMjJA saMjAtAsyati yogsNnyaassNjnyitH| saMjJA ceha tathA saMjJAyata iti kRtvA sa tatsvarUpameva gRhyate / ka ete dharmAH ke vA yogA ityAha "kSAyopazamikA dharmAH" kSayopazamanittAH kSAntyAdayaH, "yogAH kAyAdikarma tu" yogAH punaH kAyAdivyApArAH kAyotsargakaraNAdayaH // evameSa dvidhA sAmarthyayoga iti yo yadA bhavati saM tadAbhidhAtumAi / ditIyApUrvakaraNe prathamastAttviko bhavet / AyojyakaraNAdUrdhva ditIya iti tadidaH // 10 // dvitIyApUrvakaraNa iti granthibhedanibandhanaprathamApUrvakaraNavyavacchedArtha dvitIyagrahaNaM prthme'dhikRtsaamrthyyogaasiddheH| apUrvakaraNaM tvapUrvapariNAmaH zubho'nAdAvapi bhave teSu dharmasthAneSu vartamAnasya tathAsaMjAtapUrvo granthibhedAdiphala ucyate / tatra prathame'smin granthibhedaH phalaM, ayaM ca samyagdarzanaphalaH, samyagdarzanaM ca prazamAdiliGga AtmapariNAmaH / yathoktaM "prazamasaMveganirvedAnukampAstitvAbhivyaktilakSaNaM tattvAryazraddhAnaM samyagdarzanaM " iti / yathAprAdhAnyamayamupanyAso cAruzca pazcAnupUyeti samayavidaH / dvitIye tvasmiMstathAvidhakamaMsthitestathAvidhasaMkhyeyasAgaropamAtikramabhAvini kimityAha " prathamastAttviko bhavet " iti / prathamo dharmasaMnyAsasaMjJitaH sAmarthyayogastAttvikaH pAramArthiko bhavet , kSapakazreNiyoginaH kSAyopazamika 1 pANini, 5, 2, 36 2 / kAraNAdayaH Comp, Tattvarthadhiyamas 1, 2, and the comir. 3D omits Page #20 -------------------------------------------------------------------------- ________________ kSAntyAdidharmanivRtteH / ato'yamityamupanyAsa iti / atAttvikastu pravrajyAkAle'pi bhavati, pravRttilakSaNadharmasaMnyAsAyAH pravrajyAyAH jJAnayogapratipattirUpatvAt / ata evAsyA' bhavavirakta evAdhikAryu. ktH| yathoktaM "atha pravrajyAI AryadezotpamaH, viziSTajAtikulAnvitaH kSINapAyakarmamalabuddhiH "durlabhaM mAnuSyaM janmamaraNanimittaM, saMpadazcapalAH, viSayA duHkhahetavaH, saMyogo viyogaH, pratikSaNaM maraNaM, dAruNo viSAkaH' ityavagatasaMsAranairguNyaH', tata eva tadviraktaH, pratanukaSAyaH, alpahAsyAdiH, kRtamaH, vinItaH, prAgapi rAjAmAtyapaurajanabahumataH, adrohakArI, kalyANAH , zrAddhaH, samupasaMpannazca" iti / na hyanIdRzo jJAnayogamArAdhayati na cedRzo nA. rAdhayatIti bhAvanIyam / sarvajJavacanamAgamaH, tatrAyamanirUpitArtha iti "AyojyakaraNAdargha " iti kevalAbhogenAcintyavIryatayA yojyaM tathA tathA tatkAlakSapaNIyatvena bhavopagrAhikarmaNastathAvasthAnabhAve kRtirAyojyakaraNam / zailezyavasthAphalametat / ata evAha "dvitIya iti tadvidaH" yogasaMnyAsasaMjJitaH sAmarthyayoga iti tadvido'bhidadhati zailezyavasthAyAmasya bhAvAt / sarvamidamAgamikaM vastu tathA caitatsaMvAdyartham ? A, marginal addition 99501: R The passage is quoted from Haribhadra's Dharmabindu, IV, 6, with some variations. 3 Dharmabindas reads kSINamAyakarmamalaH, ata eva vi. malabuddhiH 4 ( ityeva gataM 5 Dharmabindre adds sthira: 6 B omits yogasaMnyAsaM tadvido' Page #21 -------------------------------------------------------------------------- ________________ (11) karaNaM ahApavattaM apuvvamaNiyaTTimeva bhavyANaM / iyaresiM paDhamaM ciya bhaNNai karaNaM ti pariNAmo // 1 / / jA gaNThI tA paDhamaM gaNThi samaicchao bhave vIyaM / aNiyaTTIkaraNaM puNa sammattapurakkaDe jIve / / 2 // gaNThi tti sudunbheo kakkhaDaghaNarUDhagUDhagaNThi vva / jIvassa kammajaNio ghaNarAgaddosapariNAmo // 3 // etto vivajao khalu bhie yarima sammaNANaM tu / thovaM pi suparisuddhaM saccAsammohaheu ti // 4 // sammattaMmi u laDhe paliyapuhatteNa sAvao hoi / caraNovasamakhayANaM sAgarasaMkhantarA honti // 5 // ityAdi lezataH paribhAvitArthametat // yata AyojyakaraNAdUrdhva dvitIyaH atastvayogo yogAnAM yogaH para udaahtH| mokSayojanabhAvena sarvasaMnyAsalakSaNaH // 11 // ata eva zailezyavasthAyAM yogasaMnyAsAtkAraNAt / ayogo yogAbhAvaH / yogAnAM mitrAdInAm / madhya iti gamyate / kimityAha " yogaH paraH "2 pradhAnaH " udAhRtaH" iti / kathamityAha "mokSayojanabhAvena" hetunA yojanAdyoga iti kRtvA svarUpamasyAha "sarvasaMnyAsalakSaNaH" adharmadharmasaMnyAsayorapyatra prishRddhibhaavaaditi|| evametatsvarUpamabhidhAya prakRtopayogamAha / 1 A yogAdInAM 2 D omita Page #22 -------------------------------------------------------------------------- ________________ (12) etatrayamanAzritya vishessnnaitdudbhvaaH| yogadRSTaya ucyante aSTau sAmAnyatastu tAH // 12 // etatrayamicchAyogAdilakSaNamanAzrityAnaGgIkRtya vizeSeNAsmAdiyamityevaMlakSaNena / kimityAha " etadudbhavAH / yogadRSTaya ucyante" mitrAdyAH " aSTau sAmAnyatastu nAH " dRSTaya iti / / tAzcaitAHmitrA tArA balA dIpA sthirA kAntA prabhA parA nAmAni yogadRSTInAM lakSaNaM ca nibodhata // 13 // ___ tatra mitreva mitrA tAreva tAretyAdi yathArthAnyeva nAmAni yogadRSTInAm / lakSaNaM cAsAM vakSyamANalakSaNaM nibodhata zRNutetyarthaH / ihaughadRSTivyavacchedArtha yogadRSTigrahaNamiti // tAmabhidhAtumAhasameghAmegharAThyAdau sagrahAdyarbhakAdivat / oghadRSTiriha jJeyA mithyAdRSTItarAzrayA // 14 // ihaughaDaSTiAnAvaraNIyAdikarmakSayopazamavaicitryAccitrA sameghAmegha ca tadrAcyAdi ca, AdizabdAdidhasaparigrahaH, tasmin / sagrahAdizcAsau arbhakAdizceti vigrahaH / prathamAdizabdAdagrahaparigrahaH', dvitIyAdizabdAdanakaparigrahaH / oghadRSTiH sAmAnyadarzanaM bhvaabhinndisttvvissyaa| mithyAdRSTizvetarazca mithyAdRSTItarI, tadAzrayA / kAcAyupahato mithyAdRSTiH, tadanupahatastvitara ityakSaragamanikA / bhAvArthastu / ekA sameghAyAM rAtrau dRSTiH kiMcinmAtrAhiNI, aparA tvameghAyAM manAgadhika 1 zommits parigrahaH Page #23 -------------------------------------------------------------------------- ________________ taragrAhiNIti / AdizabdAdivasagraha iti / tadekA sameghe divase tathAparAmegha iti / asti cAnayorvizeSaH / iyamapi sagrahasya draSTaH, AdizabdAdagrahasya ca / bhavatyanayorapi vizeSaH, citravibhramAdimedAt / iyamapyarbhakasya draSTuH, AdizabdAdanakasya ca / astyanayorapi bhedo vivekavaikalyAdibhedAt / iyamapi mithyAdRSTeH kAcAgrupahatalocanasya, inarasya tadanupahatalocanasyeti / yathaipa dRSTibheda ekasminnapi dRzye citropAdhibhedAt , tathA pAralaukike'pi prameye kSayopazamavaicicyatazcitraH pratipattibheda iti / etanibandhano 'yaM darzanabheda iti yogaacaaryaaH| na khalvayaM sthirAdidRSTimatAM bhinnagranthInAM yoginAM yathAviSayaM nayAbhedAvabodhabhAvAditi / prattirapyamIpAM parArtha zuddhabodhabhAvena vinivRttAgrahatayA maitryAdipAratAvyeNa gambhIrodArAzayatvAt cAricarikasaMjIvanyacarakacAraNanItyetyalaM prasaGgena // prakRtaM prastumaH / prakRtA ca mitrAdibhedabhinnA yogadRSTiH, iyaM ce. tyamaSTadheti nidarzanamAtramadhikRtyAhatRNagomayakASThAgnikaNadIpaprabhopamA / ratnatArArkacandrAmAH sadRSTedRSTiraSTadhA // 15 // ihAdhikRtadRSTibodhaH khalvarthokta eva tRNAgnikaNAyudAharaNasAdharmyato nirUpyate / sAmAnyena sadRSTeyogino dRSTibodhalakSaNASTadhA bhavati / tRNAgnikaNopamA mitrAyAM, gomayAgnikaNopamA tArAyAM, kASThAgnikaNopamA balAyAM, dIpaprabhopamA dIpAyAm / tathAvidhaprakAzamAtrAdineha sAdhayaM yadAha mitrAyAM vodhastRNAgnikaNasadRzo bhavati, na tatvato'bhISTakAryakSamaH, samyakprayogakAlaM yAvadanavasthAnAdalpavIryatayA paTusmRtibIjasaMskArAdhAnAnupapatteH, tatazca vikalaprayogabhAvAdAvato vandanAdikAryAyogAditi / tArAyAM tu vodho gomayAgnika Page #24 -------------------------------------------------------------------------- ________________ nnsdRshH| ayamapyevaMkalpa eva, tattvato viziSTasthitivIryavikalatvAta, ato'pi prayogakAle smRtipATavAsiddheH, tadabhAve prayogavaikalyAt , tatastathA tatkAryAbhAvAditi / balAyAmapyeSa kASThAgnikaNakalpo viziSTa ISaduktabodhadvayAt , tadbhavato'tra manAk sthitivIrye, ataH paTupAyA smRtiriha prayogasamaye tadbhAce ghArthaprayogamAtraprItyA yatnalezabhAvAditi / dIpAyAM tveSa dopaprabhAtulyo viziSTatara uktavoSatrayAt , ato'trodane sthitivIrye tatpadvyApi prayogasamaye smRtiH / evaM bhAvato 'pyatra dravyaprayogo bandhanAdau tathA bhaktito yatra bhedapratteriti prathamaguNasthAnakaprakarSa etAvAniti samavidaH / sthirA tu bhinnagranthereva bhavati tadavodho ratnabhAsamAnastadbhAvo pratipAtI pravardhamAno nirapAyo nAparaparitApakRtparitoSahetuHprAyeNa pridhaanaadiyoniriti| kAntAyAM tu tArAbhAsamAna eSaH / ataH sthita eva prakRtyA niraticAramAtrAnuSThAnaM zuddhopayogAnusAri viziSTApramAdasacivaM viniyogapradhAnagambhIrodArAzayamiti / prabhAyAM punararkabhA:samAno bodhaH, sa dhyAnahetureva sarvadA, neha prAyo vikalpAvasaraH, prazamasAraM sukhamiha / akiMciskarANyatrAnyazAstrANi, samAdhiniSThamanuSThAnaM, tatsaMnidhI vairAdinAzaH parAnugrahakatA, aucityayogo vineyeSu, tathAvandhyA sakriyeti / parAyAM punadRSTicandracandrikAbhAsamAno bodhaH saddhyAnarUpa eva sarvadA vikalparahito mataH, tadabhAvanottamaM sukhaM, ArUDhAvarohaNavannAnuSThAnaM pratikramaNaparopakAritvaM yathA bhavyatvaM tathA pUrvavadavandhyA kriyeti / evaM sAmAnyena sadRSTeryogino dRSTiraSTadhetyaSTaprakArA / atrAha / granthibhede sadRSTitvaM sa ca dIrghottarakAlamiti kathaM sdRssttedRssttirssttdheti| ucyate / avandhyasadRSTihetutvena mitrAdidRSTInAmapi satItvAditi varSolakani. pattAvikSurasakajjavagurukalpAH khalvetAH khaNDasarkarAmatsyANDavarSolakasagAzenarA ityAcAryAH / ikSvAdInAmeva tathAbhavanAditi rucyAdi Page #25 -------------------------------------------------------------------------- ________________ gocarA evaitAH, eteSAmeva saMvegamAdhuryopapatteH / ikSukalpatvAditi nalAdikalpAstathAbhavyAH, saMvegamAdhuryazUnyatvAt / anena sarvathA pariNAmikSaNikAtmavAde dRSTibhedAbhAvamAha, tattathAbhavanAnupapatteriti / iyaM ca sakalayogidarzanasAdhAraNeti yathAvidhAnAM yathA bhavati tathAvidhAnAM tathAbhidhAtumAha yamAdiyogayuktAnAM khedAdiparihArataH / adveSAdiguNasthAnaM krameNaiSA satAM matA // 16 // yamAdiyogayuktAnAmiti / iha yamAdayo yogAGgatvAghogA u. cyante / yathoktaM " yamaniyamAsanaprANAyAmapratyAhAradhAraNAdhyAnasamAdhayo 'STAvaGgAni 11 / tadevaM yamAdiyogapratyanIkAzayaparihAreNa / ete 'pi cASTAveva / tathA coktam / khedodvegakSepotthAnabhrAntyanyamudgAsaGgaiH / yuktAni hi cittAni prapaJcato varjayenmatimAn / / tadeva tatparihAreNApi krameNaipASTadheti / evamadveSAdiguNasthAnamiti yata etAnyapyaSTAveva / yathoktam / adveSo jijJAsA zuzrUSA zravaNabodhamImAMsAH / parizuddhA pratipattiH pravRttiraSTAtmikA tattve // evaM krameNaiSA sadRSTiH satAM munInAM bhagavatpataJjalitadantabhAskarabandhubhagavadantavAdInAM yoginAmityarthaH / matA iSTA / etatsAkalyaM cara pratidRSTi darzayiSyAmaH / / ? Patanjali Y. S. II, 29. omiti 2 Page #26 -------------------------------------------------------------------------- ________________ (16) sAMmataM dRSTizabdArthAbhidhAnAyAhasacchuddhAsaMgato bodho dRSTirityabhidhIyate / asatpravRttivyAghAtAtsatpravRttipadAvahaH // 17 // "sacchraddhAsaMgato bodhaH" ityanenAsacchadbhAvyavacchedamAha / asacchaddhA ceha zAstrabAhyA svAbhiprAyatastathAvidhAsadahAtmikA gRhyate, tavaikalyAt " sacchraddhAsaMgataH " iti / evaMbhUto bodho'vagamaH / kimityAha " dRSTirityabhidhIyate " / darzanaM dRSTiriti kRtvA ni pratyapAyatayA / phalata etAmevAha " asatpattivyAghAtAt " iti tathA zrAddhatayA zAstraviruddhapravRttivyAghAtena / kimityAha " satpatra ttipadAvahaH " iti zAstrAviruddha pratipadAvaho'vedyasaMvedyaparityAgena vedyasaMvedyapadamApaka ityarthaH / vedyapadarUpatve'pi sthirAdidRSTInAM sAmAnyalakSaNatvAdasyaivamapyadoSa iti / athavA satpravRttipadaM paramArthataH zailezIpadamiti tadAvahatve na kazcidoSa iti // epA ca paristhUrabhedAdaSTadhA, anyathA bahubhedetyabhidhAtumAhaiyaM cAvaraNApAyabhedAdaSTavidhA smRtA / sAmAnyena vizeSAstu bhUyAMsaH mUkSmabhedataH // 18 // iyaM cAnantaroditalakSaNA dRssttiH| AvaraNapAyabhedAdAvaraNApagamabhedena paristhUranItyA / aSTavidhA smRtA pUrvAcAryaH sAmAnyena mU. kSmakSikAmanAhatya / vizeSAstu bhedAH punaH sadRSTabhUyAMso'tibahavaH sUkSmabhedato'nantabhedatvAdarzanAdInAM mitha padasthAnapatitatvAbhidhAnAditi // MSS. dRSTiravAbhidhIyate Page #27 -------------------------------------------------------------------------- ________________ Hds ( 17 ) iha ca dRSTisamuccayepratipAtayutAzcAdyAzcatastro nottarAstathA / sApAyA api caitAstatpratipAtena netarAH // 19 // pratipAtayutA bhraMzopetAH / AdyAzcatasro dRSTayo mitrAdirUpAH / etA api ca pratipAtayutA api tathA karmavaicitryAt , na tu pratipAtayutA eva tAbhyastaduttarabhAvAditi nottarAstathA na sthirAdhAstena prakAreNa pratipAtayutA iti / yata evaM sApAyA api durgatihetutvenaitAstA etA eva / kathAmityAha " pratipAtena " bhraMzena netarA na 2 sthirAyAH sApAyA iti / Aha / kathaM zreNikAdInAmetadapratipAtAdapAyaH / ucyate / etadabhAvopAtakarmasAmarthena / ata evoktaM pratipAtena tu.saMbhavamAtramadhikRtya "sApAyA api" / tathApi praayovRttivissytvaatsuutrsyaivmupnyaasH| athavA sadRSTyapAte satyapyapAyo'pyanapAya eva vajratandulavatpAkena tadAzayasya kAyaduHkhabhAve'pi kriyAnupapatterityevamupanyAsaH / yogAcAryA evAtra pramANamiti / ataH pratipAtena netarA iti sthitam / / ihAdiprayANabhaGgAbhAvena nizi svApasamaH punaH / vighAto divyabhAvatazcaraNasyopajAyate // 20 // "prayANabhaGgAbhAvena" iti kanyakubjAdigamane 'navataramayANakaM, anenApi / nizi rAtrau / svApasamaH punaH svApatulyastu / kimityAha ? A onits 2 A. omits 3 18 D omit Page #28 -------------------------------------------------------------------------- ________________ (18) "vidhAtaH" pratibandhaH " divyabhAvataH" janmanaH sakAzAt "caraNasya " cAritrasya " : pajAyate' tathAvidhaudayikabhAvayogena tadabhAve tu punastatraiva pravRttiH svApavigame 'navarataprayANe ca? kanyakubjagantugamanapravRttivat // idAnIM pratidRSTisAkalyena yogayojanAmupadarzayannAhamitrAyAM darzanaM mandaM yama icchAdikastathA / akhedo devakAryAdAvadveSazcAparatra tu // 21 // mitrAyAM dRSTau / darzanaM mandaM svalpo bodhaH, tRNAgnikaNodyotena sadRzaH / yama ahiMsAdilakSaNa icchAdikastathA yathoktaM "ahiMsAsatyAsteyabrahmacaryAparigrahA yamAH " / ete cecchApravRttisthairyasiddhibhedA iti vakSyati / akhedo devakAryAdau, AdizabdAdgurukAryaparigrahaH / tathA tathopanata etasmiMstathAparitoSAnna khedo'trApi tu pravRttireva zirogurutvAdidoSabhAve'pi bhavAbhinandino bhogakAryavat / adveSazcAmatsarazca / aparatra tvadevakAryAdau tathA tattvaveditayA mAtsaryavIryabIjabhAve 'pi tadbhAvAGkurAnudayAttattvAnuSThAnamadhikRtya karmaNyasyAzayaH / ato'syAparatra na cintA tadbhAve'pi karuNAMzabIjasyaivepatsphuraNamiti // asyAM dRSTau vyavasthito yogI yatsAdhayati tadabhidhitsayAhakaroti yogabIjAnAmupAdAnamihasthitaH / avandhyamokSahetUnAmiti yogavido viduH // 22 // karoti tattvakaraNena / yogabIjAnAM vakSyamANalakSaNAnAm / u. ? A omits Page #29 -------------------------------------------------------------------------- ________________ pAdAnaM grahaNam / ihasthito mitrAyAM dRSTo maitro yogItyarthaH / kiviziSTAnAM yogavIjAnAmityAha " avandhyamokSahetanAM" iti / na hi yogabIjaM na yogaphalaM nAma yogazca mokSaphala iti / iti yogavido viziSTA eva yogAcAryA viduriti jAnate // sAMprataM yogabIjAnyupanyasyannAharajineSu kuzalaM cittaM tannamaskAra eva ca / praNAmAdi ca saMzuddhaM yogavIjamanuttamam // 23 // jineSu bhagavadarhatsu / kuzalaM cittaM dveSAyabhAvena prItyAdimat / anena manoyogavRttimAha / tannamaskAra ca jinanamaskAra eva ca tathA manoyogaprerita iti / anena tu vAgyogattim / pragAmAdi ca paJcAGgAdilakSaNaM; AdizabdAnmaNDalAdigrahaH / " saMzuddhaM " ityasaM. zuddhavyavacchedArthametat , tasya sAmAnyena yathApravRttikaraNabhedatvAttasya ca yogavIjatvAnupapatteH / etatsarvameva sAmastyapratyekabhAvAbhyAM yogavIjaM mokSayojakAnuSThAnakAraNam / " anuttamaM " iti sarvapradhAna viSayaprAdhAnyAditi // yadaitadbhavati tatsamayamabhidhAtumAha carame pudgalAvarte tathAbhavyatvapAkataH / saMzuddhametanniyamAnAnyadApIti tadidaH // 24 // " carame pudgalAvarte " iti pudgalAnAmAvartAstathA tathA tatta1A C omit 2 A yogavIjamupa0 3 Comits carame pudgalAvate 8 AC omit Page #30 -------------------------------------------------------------------------- ________________ ( 20) drahaNasatyAgAbhyAmiti pudgalAvAH " ete cAnAdau saMsAre tathAbhavyatvAkSiptAH kasyacitkiyanto'pi" iti vacananAmANyAcaramapade caramAvartAbhidhAnAt / atrApi kAraNamAha "tathAbhanyatvapAkataH" iti tathAbhavyatvapAkena tatastasmAnmithyAtvakaTukatvanivRttyA manAk maadhuysiddheH| saMzuddhametajineSu kuzalAdi cittam / niyamAniyamena tathAbhavyatvapAkabhAvena varmaNAM tathA, anyadA saMzuddhavadasaMzRddhAnupapatteH / ata evAha " nAnyadApi " nAnyasminnapi kAle prAk pazvAcca kliSTAzayavizuddhatarAzayayogAt / " iti tadvidaH" ityevaM yogavido'bhidadhati // evamasya samastasya' samayamabhidhAyaitadabhidhitsayA vAhaupAdeyadhiyAtyantaM saMjJAviSkambhaNAnvitam / phalAbhisaMdhirahitaM saMzuddhaM hyetadIdRzam / 25 // upAdeyadhiyopAdayabuddhayA, atyantaM sarvAsyApohena tathAparipAkAtsamyagjJAnapUrvarUpatvena / saMjJAviSkambhaNAnvitaM kSayopazamavaicitryAdAhA. disaMjJodayAbhAvayuktam / saMjJA AhArAdibhedena daza / tathA cArSam / "kaivihA NaM bhante sannA pannattA / goyamA, dasavihA / AhArasanA, bhayasannA, mehuNasannA,pariggahasannA, kohasannA,mANasannA, mAyAsannA, lobhasannA, ohasannA, logasannA" iti / etatsaMpayuktAzayAnuSThAnaM sundaramapyabhyudayAya na niHzreyasAvAptaye parizuddhayabhAvAdbhavabhoganiHspRhAzayaprabhavametaditi yoginaH phalAbhisaMdhirahitaM bhavAntargataphalA 1 B( hyanAdau 2 BC omit Comp, 5710154I (edited by L. Suali), 9, 60, 1, Page #31 -------------------------------------------------------------------------- ________________ , ( 21 ) bhisaMdhyabhAvena / Aha / asaMbhavyeva saMjJAviSkambhaNe pUrvoditaphalAbhisaMdhiH | satyametat tadbhavAntargataphalamadhikRtyeha tu tadanyabhavAntatamapi sAmAnikAdilakSaNaphalamadhikRtya gRhyate tadabhisaMdherasundarasvAttadupAttasyAsya svataH pratibandhasAratvataH / etadrahitaM cedamapavargasAdhanaM, svamatibandhasAraM tu tatsthAnasthitikArya eva tathA svabhAvatvAt, gautamabhagavaddha mAnavat evaMbhUtasyaiva yoganiSpAdakatvAt / na hyazAlivIjAtkAlenApi zAlyaGkuraH / etattvabhinnagrantherapi tadevaM bhavati caramayathApravRttikaraNasAmarthyena tathAvidhakSayopazamasAratvAdapramattayateH sarAgasyaiva vItarAgabhAvakalpam / yathAhuryogAcAryAH | yogabIja cittaM bhavasamudranimagnasyeSadunmajjanAbhogaH tatsatyatizaya zaithilyakArI prakRteH prathama vipiyekSAtadA kRtakAriNI samujjAsanAgamopAyanaM ca itastaducitacintAsamAvezakruddha nthiparvataparamavajraM niyamAdbhedakAri bhaavcaarikplaaynkaalghnntth| tadapasArakAriNI samAsenatyAdi / ataH saMzuddhaM tadIdRzametaditi jinakuzalacintAdi / etacca tathAvidhakAlAdibhAvena tattatsvabhAvatayA phalapAkArambhasadRzamiti / na cedameva kevalaM yogatrIjamiti tadantarAbhidhitsayAhaAcAryAdiSvapi hyetadvizuddhaM bhAvayogiSu / / vaiyAvRttyaM ca vidhivacchruddhAzayavizeSataH / / 26 / / AcAryAdiSvapyAcAryopAdhyAyatapasvyAdiSvapyetadeva kuzalacitAdi vizuddhaM saMzuddhamevetyarthaH / kiMviziSTeSu / Aha " bhAvayogiSu" na dravyAcAryAdiSvadharmaja lakSaNeSu kUTarUpe khalvakUTabuddherapyasundaratvAt / naitadeva kevalaM yogabIjam / kiM tarhi / "vaiyAvRttyaM ca " vyaavRtt| 1 A omits saMzuddham Page #32 -------------------------------------------------------------------------- ________________ (22) bhAvalakSaNamAhArAdinA vidhivatsUtroktavidhiyuktaM puruSAyapekSayetyarthaH / ydaah| purisantassuvayAraM uvayAraM ca-ppaNo ya NAUNaM / kujjA ceyAvaDiyaM ANaM kAUM nirAseso // ityAdi / ata evAha "zuddhAzayavizeSataH" zuddhacittapravandhavizeSeNa / / ayaM ca tathAvidhakAlabhAvanetyuktamAyaM vIjAntaramAha / bhavodegazva sahajo dravyAbhigrahapAlanam / tathA siddhAntamAzritya vidhinA lekhanAdi ca // 27 // bhavodvegazca saMsArodvegazca janmAdirUpatayA bhavatyasya sahajo neSTayogAdinimittaH, tasyArtadhyAnarUpatvAt / uktaM ca / pratyutpannAttu duHkhAnido dvepa IdRzaH na vairAgyamityAdi yogavIjamiti vartate / / tathA dravyAbhigrahaNapAlanamoSadhAdisamAdAnamadhikRtyA bhavAbhigrahasya viziSTakSayopazamabhAvarUpasyAbhigrantherasaMbhavAdravyAbhigrahaNam / tathA siddhAntamAzrityArtha na tu kAmAdizAstrANi / kimityAha "vidhinA" nyAyAttadhanasatprayogAdilakSaNena / kimityAha "lekhanAdi ca" yogabIjamanuttamamiti // AdizabdArthamAha / lekhanA pUjanA dAnaM zravaNaM vAcanodgrahaH / prakAzanAtha svAdhyAyazcintanA bhAvaneti ca // 28 // 1 saMpadAnamayiH Page #33 -------------------------------------------------------------------------- ________________ ( 23 ) lekhanA satpustakeSu, pUjanA puSpavastrAdibhiH, dAnaM pustakAdeH, zravaNaM vyAkhyAnasya, vAcanA svayameva, asyodgraho vidhigrahaNaM, asyaiva prakAzanA gRhItasya bhavyeSu, atha svAdhyAyo vAcanAdiH, asyaiva cintanA granthArthataH, asyaiva bhAvaneti caitadgocaraiva yogavIjamiti yogH|| tthaa| bIjazrutau ca saMvegAtpratipattiH sthiraashyaa| tadupAdeyabhAvazca parizuddho mahodayaH // 29 // bIjazrutau ca yathoktagocarAyAM saMvegAcchadAvizeSApratipattiH " evametat " ityevaMrUpA sthirAzayA tathAvidhacittaprabandhavisrotasikAbhAvena / tapAdeyabhAvazva bojazrutyupAdeyabhAvazca parizuddhaH phalautsukyAbhAvena mahodayaH / ta evAnuSaGgikAbhyudayato niHzreyasasAdhanAditi // evametadyogabIjopAdAnaM yathA jAyate tathAbhidhAtumAha etadbhAvamale kSINe prabhUte jAyate nRNAm / karotyavyaktacaitanyo mahatkArya na yatkacit // 30 // etadanantaroditaM yogabIjopAdAnaM bhAvamale tattatpuhalAdisaMbandhayogyatAlakSaNe kSINe sati na stoke kiM tu prabhUtapudralaparAvartAkSepake jAyate hi prAdurbhavati nRNAM puMsAm / prAya ete'dhikAriNa iti nRgrahaNaM, anyathA cAturgatikametatpabhUta eva kSINe nAlpa ityAha "karotyavyaktacaitanyaH" hitAhitavivekazUnyo bAlaH "na mahatkArya" arthAnuSThAnAdi " yatkacit " kiM tu vyaktacaitanya evaM karoti yadAsya kSayo'bhimataH / / Page #34 -------------------------------------------------------------------------- ________________ (24 ) tadupadarzayannAhe carame pudgalAvate kSayazvAsyopapadyate / jIvAnAM lakSaNaM tatra yata etadudAhatam / / 31 // carame pudalAvate yathoditalakSaNe kSayazcAsyopapadyate bhAvamalasya jIvAnAM lakSaNaM tatra carame pudgalAvate yata etadudAhRtaM vakSyamANamiti / / yadudAhRtaM tadabhidhAtumAhaduHkhiteSu dayAtyantamaddeSo guNavatsu ca / aucityAtsevanaM caiva sarvatraivAvizeSataH // 32 // duHkhiteSu zarIrAdinA duHkhena dayAtyantaM sAnuzayatvamityarthaH / adveSo'matsaraH / keSvityAha " guNavatsu ca " vidyAdiguNayukteSu / aucityAtsevanaM caiva zAstrAnusAreNa sarvatraiva dInAdAvavizeSataH sAmAnyena // yatazcaivamataHevaMvidhasya jIvasya bhadramUrtermahAtmanaH / zubho nimittasaMyogo jAyate'vaJcakodayAt // 33 // evaMvidhasyAnantaroditalakSaNayogino bhadramUrtaH priyadarzanasya mahAtmanaH savIryayogena / kimityAha "zubhaH" prazastaH / ka ityAha " nimittasaMyogaH" sadyogAdisaMyogaH sadyogAdInAmeva niHzreyasa. sAdhananimittatvAt / jAyate / kuta ityAha " avazcakodayAt " vakSyamANasamAdhivizeSodayAdityarthaH / 1 A tadAdarzayannAha Page #35 -------------------------------------------------------------------------- ________________ ( 25) "avazcakodayAt" ityuktaM; ata etatsvarUpapratipipAdayiSayAhayogakriyAphalAkhyaM yacchrayate 'vaJcakatrayam / sAdhanAzritya paramamiSulakSyakriyApamam // 34 // yogakriyAphalAkhyaM yasmAcchrayate 'vaJcakatrayamAgame " yogAvazvakaH kriyAvazcakaH phalAvazcakaH" iti vacanAt / avyaktasamAdhirevaiSa tadadhikAre pAThAta , citrakSayopazamatastathAvidha AzayavizeSa iti / etaca sAdhanAzritya sAdhavo munayaH paramamavaJcakatrayaM svarUpatastvetadidhulakSyakriyopamaM zarasya lakSyakriyA tatpradhAnatayA tadavisaM. vAdinyeva, anyathA lakSyakriyAtvAyogAt / evaM sAdhUnAzritya yogAvazvakastayogAvisaMvAdI / evaM tadvandanAdikriyA tatphalaM cAzrityaiSa evameva dravyata iti // - etadapi yanimittaM tadabhidhAtumAhaetacca satpraNAmAdinimittaM samaye sthitam / asya hetuzva paramastathAbhAvamalAlpatA // 35 // etaccAvaJcakatrayaM satyagAmAdinimittaM sAdhuvandanAdinimittanityarthaH / samaye sthitaM siddhAnte pratiSThitam / asya satmaNAmAdehetuzca paramaH / ka ityAha " tathAbhAvamalAlpatA" karmasaMvandhayogyatAlpatA ratnAdimalApagame jyotsnAdipravRttivaditi yogAcAryAH // prakRtavastRpodvalanAya vyatirekasAramAhanAsmin ghane yataH satsu ttprtiitirmhodyaa| kiM samyag rUpamAdane kadAcidmandalocanaH // 36 // Page #36 -------------------------------------------------------------------------- ________________ ( 26 ) nAsmin bhAvamale ghane prabale yataH satsu sAdhuSu tatpratItiH / kiMviziSTetyAha " mahodayA" abhyudayAdisAdhakatvena / prativastUpa mayA'mumevArthamAha " kiM samyag rUpamAdatte " lakSaNavyaJjanAdikAtsnyena " kadAcidmanda locanaH " indriyadoSAnnAdatta evetyarthaH // adhunAnvayasAramadhikRta vastu samarthanAyaivAhaalpavyAdhiryathA loke vikArairna bAdhyate / ceSTate ceSTasiddha vRttyaivAyaM tathA hite // 37 // alpavyAdhiH kSINaprAyarogaH / yathA loke kazcittadvikArai: kavAdibhirna vA yate vyAgheralpatvena na vAdhyate / kiM cetyAha " ceSTate ca " rAjasevAda" " kuTumbAripAlanAya / eSa dRSTAnto'yamaryopanaya" va " dhamayonirUpayA / etacca " dhRtiH zraddhA suvividiSA vijJaptiriti dharmayonayaH " iti vacanAt / tadanayA hetubhUtayAyaM yogI tathAlpavyAdhi puruSava sthirA kAryavRttinirodhena hite hitaviSaye dAnAdau ceSTata iti || etadanantaroditamakhilameva yadopajAyate tadabhidhAtumAhayathApravRttikaraNe carame'lpamalatvataH / Asannagranthibhedasya samastaM jAyate hyadaH ||38|| yathApravRttikaraNe mAgvyAvaNitasvarUpe / carame paryannavartini / alpamalatvataH kAraNAt / Asannagranthibhedasya sataH samastamanantaroditaM jAyaMta da etaditi // athavA caramaM yathApravRttamidamapUrvamevetyAhaapUrvAsanabhAvena vyabhicAraviyogataH / tattvato'pUrvamevedamiti yogavido viduH // 39 // Page #37 -------------------------------------------------------------------------- ________________ (27 ) apUrvAsanabhAvena hetunA / tathA vyabhicAraviyogataH kAraNAt / tattvataH paramArthenApUrvamevedaM caramaM yathAprattamiti yogavido vidurevaM yogavido jAnata iti bhAvaH / / ihaiva guNasthAnayojanamAhaprathamaM yadguNasthAnaM sAmAnyenopavarNitam / asyAM tu tadavasthAyAM mukhyamanvarthayogataH // 40 // prathamamAyaM yadguNasthAnaM mithyAdRSTyAkhyaM sAmAnyenopavarNitamAgame "micchadihI sA sAyaNAi" iti vacanAt / asyAM tu tadavasthAyAmityasyAmeva mukhya nirupacaritam / kuta ityAha "anvarthayogataH" evaguNabhAvena guNasthAnopapatterityuktA mitrA // adhunA tArocyate / tadatrAhatArAyAM tu manAkaspaSTaM niyamazca tathAvidhaH / anuDhego hitArambhe jijJAsA tattvagocarA // 41 // tArAyAM punadRSTau / kimityAha " manAkspaSTa darzanamiti, ataH "niyamazca tathAvidhaH" zaucAdiricchAdirUpa evaM "zaucasaMtopatapaHsvAdhyAyezvarapraNidhAnAni niyamAH" iti vacanAt / tadatra dvitIyayogAtpatipattirapi mitrAyAM khetadabhAva eva tathAvidhakSayo. pazamAbhAvAt / tathAnudvego hitArambhe pAralaukike 'vedasahitaH, ata eva tatsiddhiH / tathA jijJAsA tattvagocarA dveSata eva tatpratipattyAnuguNyamiti // asyAM dRSTaura yadanyadguNajAtaM bhavati tadAha1 Patanjali Y. S. II, 32 2 A. omits Page #38 -------------------------------------------------------------------------- ________________ bhavatyasyAM tathAcchinnA prItiryogakathAsvalam / zuddhayogeSu niyamAdvahumAnazca yogiSu // 42 // bhavatyasyAM dRSTau / tathA tena prakAreNa / acchinnA bhAvapratibandhasAratayA / prItiryogakathAsvalamatyartha tathA zuddhayogeSvakalkamadhAneSu niyamena bahumAnazca yomiSu bhavati // na kevalamayam / ki cayathAzaktayuSacArazca yogvRddhiphlprdH| yoginAM niyamAdeva tadanugrahadhIyutaH // 43 // yathAzaktyukte zaktyaucityenetyarthaH / kimityAha " upacArazca" grAsAdisaMpAdanena yathoktayogiviti prakramaH / sa eva viziSyate / "yogaTaddhiphalamadaH" tatsamyakpariNAmena "yoginAM niyamAdeva" nAnyathA tadviyAtaheturiti "tadanugrahadhIyutaH" upacArasaMpAdakAnugrahabuddhiyukta ityarthaH // ayameva viziSyatelAbhAntaraphalazcAsya zraddhAyukto hitodyH| kSudropadravahAnizca ziSTasammatatA tathA / / 44 // lAbhAntaraphalazcAsyopacArakartuH, zuddhopacArapuNyAttathAvipAkabhAvAt / ata eva zraddhAyukta upacAra iti prakramaH / hitodayaH pUrvavat / kSudropadravahAnizca bhavati / ata eva vyaadhyaadinaashH| ziSTasammatatA tathA / ata evAsyAtisundaro bahumAnaH // tathA / mamrpan ? B omits Page #39 -------------------------------------------------------------------------- ________________ ( 29) bhayaM nAtIva bhavajaM kRtyahAnina cocite| tathAnAbhogato 'pyubairna cApyanucitakriyA // 45 // bhayaM nAtIva bhavanaM tthaashubhaaptteH| kRtyahAnirna cocite sasminneva dharmAdarAt / tathAnAbhogato 'pyuccairatyarthaM na cApyanucitakriyA sarvatraiva // evaMkRtye 'dhike'dhikagata jijJAsA lAlamAnvitA / tulye nije tu vikale saMtrAso deSavarjitaH // 46 // kRtye dhyAnAdau / adhike svabhUmikApekSayA / adhikagata AcAryAdivatini / jijJAsAsya / kathametadevamiti " lAlasAnvitA" abhilASAtirekayuktA / tulye kRtye vandanAdau nine tvAtmIya eva vikale kAryotsargakaraNAdinA saMtrAso bhavatyAtmani hAnivirodhako 'hamiti dveSavarjito 'dhike 'dhikRtadRSTisAmarthyAditi // duHkharUpo bhavaH sarva ucchedo 'sya kutaH katham / citrA satAM pravRttizca sAzeSA jJAyate katham // 47 // duHkharUpo bhavaH sarvo jnmjraadiruuptvaat| ucchedo'sya bhavasyA kuto hetoH / kSAntyAdeH / kathaM kena prakAreNa / citrA satAM munInAM pravRttizcaityakarmAdinA prakAreNa sAzeSA jJAyate kathaM, tadanyApohataH // yataHnAsmAkaM mahatI prajJA sumahAna shaastrvistrH| ziSTAH pramANamiha tadityasyAM manyate sadA // 40 // ? A omito Page #40 -------------------------------------------------------------------------- ________________ (30) nAsmAkaM mahatI prajJA saMvAdinI svaprajJAvikalpite visaMvAdadarzanAt / tathA sumahAn zAstravistaraH, tattatpattihetutvAt / / evaM ziSTAH sAdhujanasammatAH pramANamiha vyatikare tasmAdityevamasyAM dRSTau manyate sadA yatairAcaritaM tadevara yathAzakti sAmAnyena kartu yujyata ityrthH|| uktA tArA / adhunA valocyate / tadatrAhasukhAsanasamAyuktaM balAyAM darzanaM dRDham / parA ca tattvazuzrUSA na kSepo yogagocaraH // 19 // sukhAsanasamAyuktamiti sthiramukhAsanavat / valAyAM dRSTau darzanaM prAguktaM dRDhaM kASThAdikaNopamAmiti kRtvA / parA ca tatvazuzrUpA jijJAsA saMbhavati / na kSepo yogagocaraH, tadanudvegaja iti kRtvA / / amumevArthamAha / tasyAM satyAmasattRSNA prakRtyaiva pravartate / tadabhAvAca sarvatra sthitameva sukhAsanam // 50 // tasyAmadhikRtadRSTau satyAmasattRSNA sthitinibandhanAtiriktago. carA prakRtyaiva svabhAvenaiva pravartate, viziSTazuddhiyogAt / tadabhAvA cAsattRSNAbhAvAcaH sarvatra vyAptyA sthitameva mukhAsanaM tathAparibhra maNAbhAvena // etadevAha ? A ttttpttihetubhuutH| 2 B omits 3 C onjts asattRSNAbhAvAca Page #41 -------------------------------------------------------------------------- ________________ ( 31 ) avarApUrvakaM sarve gamanaM kRtyameva vA / praNidhAnasamAyuktamapAyaparihArataH // 51 // 44 atvarApUrvakamanAkulamityarthaH / sarva sAmAnyena / kiM tadityAha gamanaM " devakulAdau " kRtyameva vA " vandanAdi " praNidhAnasamAyuktaM " manaHpraNidhAnapuraHsaraM " apAyaparihArataH " dRSTyAdyapAyaparihAreNa || uktaM darzanam / asyaiva zuzrUSAmAha / / kAntakAntAsametasya divyageyazrutau yathA / yUno bhavati zuzrUSA tathAsyAM tattvagocarA // 52 // kAntakAntAsametasya kamanIyapriyatamAyuktasya divyageyazrutau yathA kiMnarAdigeyazrutAvityarthaH / yUno vayaHsthasya bhavati zuzrUSA zrotumicchA tahAcaraiva tathAsyAM dRSTau vyavasthitasya satastattvagocarA tatraviSayaiva zuzrUSA bhavati // iyaM caivaMbhUtetyAhabodhAmbhaH srotasacaiSA sirAtulyA satAM matA / abhAve 'syAH zrutaM vyarthamasirAvanikUpavat / / 53 // atarataar aaidakapravAhasya caiSA zuzrUSA sirAtulyAvandhyAkSayatahIjakalpatayA satAM matA munInAmiSTA / abhAve 'syAH zuzrUSAyAH / kimityAha " zrutaM vyartha " zramaphalam / kiMvadityAha asirAvanikUpavat 12 asirAvanau pRthivyAM kRpakhananaM, atatkhanamevAtphalatvAditi || I 44 1 B omits B omits Page #42 -------------------------------------------------------------------------- ________________ ( 32 ) ihaiva vyatirekamA / zrutAbhAve 'pi bhAve'syAH shubhbhaavprvRttitH| phalaM karmakSayAkhyaM syAtparabodhanibandhanam // 54 // _zrutAbhAve'pi zravaNAbhAve'pi bhAve 'syAH zuzrUSAyAH kimityAha "zubhabhAvapravRttitaH" tadbhAvasyaiva zubhatvAt ? " phalaM karmakSayAkhyaM syAt " vacananAmANyena / etaca parabodhanibandhanaM pradhAnavodhakAraNaM, vacanaprAmANyAdeva / / yoge 'kSepaguNamAha / zubhayogasamArambhe na kSepo'syAM kadAcana / upAyakauzalaM cApi cAru tadviSayaM bhavet // 55 // zubhayogasamArambhe tathAvidhadhyAnAdau na kSepo 'syAmadhikRtadRSTI satyAM kadAcana bhavati / upAyakauzalaM cApi tathAvidhadezAdhyAsanAdi cAru zobhanaM tadviSayaM zubhayogasamArambhavipayaM bhavediti // tathAsyAmeva dRSTAvabhyucca yamAha / pariSkAragataH prAyo vidhAto'pi na vidyate / avighAtazca sAvadhaparihArAnmahodayaH // 56 // pariSkAragata upakaraNAta ityrthH| prAyo vAhulyena / vidhAto 'pocchApratibandho na vidyata aspo satyAmiti / avidhAtaya kiMbhUto bhavatItyAha "sAvayaparihArAt " pratiSidvaparihAreNa "mahodayaH" abhyudayaniHzreyasaheturityarthaH // uktA balA / sAMgataM dIprAmAha / ? 8 zubhabhAvatvAt 2 C syAtkadAcana Page #43 -------------------------------------------------------------------------- ________________ prANAyAmavatI dIpA na yogotthAnavatyalam / tattvazravaNasaMyuktA sUkSmabodhavivarjitA // 57 // prANAyAmavatI caturthAGgabhAvataH, bhAvarecakAdibhAvAt / dIpA caturthI dRssttiH| na yogotthAnavatI, tathAvidhaprazAntavAhitAlAbhena / alamatyartham / tattvazravaNasaMyuktA zuzrUSAphalabhAvana / sUkSmabodhavivajitA nipuNabodharahitetyarthaH // bhAvarecakAdiguNamAha / prANebhyo'pi gururdharmaH satyAmasyAmasaMzayam / prANAMstyajati dharmArtha na dharma prANasaMkaTe // 50 // pANebhyo'pIndriyAdibhyo gurudharmo mahattara ityarthaH / satyAmasyAmadhikRtadRSTau dIpAyAmasaMzayam / etatkuta ityAha "prANAMstyajati dharmArtha" tattvotsargapravRttyA "na dharma prANasaMkaTe" tyajati tatvotsargapravRttyaiva / / atra prtibndhnmaah| eka eva suhRddharmo mRtamapyanuyAti yH| zarIreNa samaM nAzaM sarvamanyattu gacchati // 59 // eka eva suhRddharmo nAnyaH, tallakSaNayogAt / tadAha "mRta. mapyanuyAti yaH" iti " zarIreNa samaM nAzaM" vyayaM " sarvamanyattu gacchati " svajanAdi // itthaM sadAzayopetastattvazravaNatatparaH / prANebhyaH paramaM dharma balAdeva prapadyate // 60 // inthamevaM sadAzayopetaH saMstattvazravaNatatpara etatpradhAnaH prANebhyaH Page #44 -------------------------------------------------------------------------- ________________ ( 34 ) paramaM dharma balAdeva prapadyate, tatsvabhAvatvAt / svata eva na yogo tthAnamasya / / tacchravaNaguNamAha / kSArAmbhastyAgato yanmadhurodakayogataH / bIjaM prarohamAdhatte tadvattattvazruternaraH // 61 // kSArAmbhastyAgato yadvanmadhurodakayogataH, tanmAdhuryAnavagame'pi spaSTasaMcityA bIjaM prarohamAdatte tadvattattvazruternaraH, tattvazrutera cintya - sAmarthyAnmahAprabhAvatvAditi // asyaiva bhAvArthamAha / kSArAmbhastulya iha ca bhavayogo'khilo mataH / madhurodakayogena samA tattvazrutistathA // 62 // kSArAmbhastulya iha ca bhavayogo'khilo mato'tattvazravaNarUpo'pi madhurodakayogena samA tattvazrutistathA tadaGgatayA tattvazrutirapIti // asyA eva guNamAha / atastu niyamAdeva kalyANamakhilaM nRNAm / gurubhaktisukhopetaM lokayahitAvaham || 63 || atastvityata eva tacchruteH' / kimityAha "niyamAdeva kalyANaM" paropakArAdi " akhilaM nRNAM " tatvazrutestathAvidhAzayabhAvAt / tadeva viziSyate / gurubhaktisukhopetaM kalyANaM tadAjJayA tatkaraNasya tattvataH kalyANatvAt / ata evAha "lokadvaya hitAvahaM " anubandhasya gurubhaktisAdhyatvAditi // 1 B tatrazruteH Page #45 -------------------------------------------------------------------------- ________________ ( 35 ) asyA eva vizeSataH paraM phalamAha / gurubhaktiprabhAvena tIrthadarzanaM matam / samApattyAdibhedena nirvANaikanibandhanam // 64 // gurubhaktimabhAvena gurubhaktisAmarthena tadupAttakarmavipAkata ityarthaH / kimityAha " tIrthadarzanaM mataM " bhagavaddarzanamiSTam / kathamityAha " samApattyAdibhedena " samApattirdhyAnataH sparzanA tayA; AdizabdAttannAmakarmabandhavipAkatadbhAvApactyupapattiparigrahaH / tadevaM viziord " nirvANaikanibandhanaM " avandhyamokSakAraNamasAdhAraNamityarthaH / iha pratiSiddhasUkSmabodhalakSaNAbhidhitsayAhasamyagvAdibhedena loke yastattvanirNayaH / vedyasaMvedyapadataH sUkSmabodhaH sa ucyate // 65 // samyagaviparItena vidhinA hetvAdibhedeneti hetusvarUpaphalabhedena loke vidvatsamavAye yastattvanirNayaH paramArthaparicchedaH / kuta ityAha " vedyasaMvedyapadataH " vakSyamANalakSaNAdvedyasaMvedyapadAt' / sUkSmabodhaH sa ucyate nipuNa ityarthaH // ihaiva vizeSataH pravRttinimittamAha / bhavAmbhodhisamuttArA karmavajravibhedataH / jJeyavyAptezca kArtsnyena sUkSmatvaM nAyamatra tu ||66 || bhavAmbhodhisamuttArAdbhava samudrasamuttAraNAllokottaramavRttihetutayA / tathA karmavajravibhedataH karmavajravibhedena vibhedatazca punargrahaNataH / jJeyavyAptezca kArtsnyenAnantadharmAtmakatattvapratipattyA sUkSmatvaM nipuNatvaM 1 C omits saMvaidha Page #46 -------------------------------------------------------------------------- ________________ ( 36 ) bodhasya nAyamatra tu nAyaM sUkSmo bodhaH / atra dIprAyAM dRSTAvadhastyAsu ca tattvato granthibhedAsiddheriti // avedyasaMvedyapadaM yasmAdAsu tatholvaNam / pakSicchAyAjalacarapravRttyAbhamataH param // 67 // avedyasaMvedyapadaM vakSyamANalakSaNaM yasmAdAsu mitrAdyAsu catasRSu dRSTiSu tatholvaNaM tena nityAdipadaprakAreNa pravalamuddhatamityarthaH / pakSicchAyAjalacarapravRttyAbhaM pakSicchAyAyAM taddhiyA jalacaramavRttyAkAram / ataH paraM vedyasaMvedyapadamAsu na tAttvikamityarthaH, granthibhedAsiddherityetadapi caramAsu caramayathApravRtta karaNenaivetyAcAryAH || kimetadevamityAhaapAyazaktimAlinyaM sUkSmabodhavibandhakRt / tato 'yaM tattattve kadAcidupajAyate // 68 // apAyazaktimAlinyaM narakAdyapAyazaktimalinatvam / kimityAha " sUkSmabodhavibandhakRta " apAyahetvA sevana kliSTabIjabhAvena / naitadvato spAyazaktimAlinyavato 'yaM bodhaH / tasmAt / " tattve " iti tattvaviSaye / kadAcidupajAyate, avandhyasthUra bodhabIjabhAvAdityarthaH // yasmAdevam apAyadarzanaM tasmAcchrutadIpAna tAttvikam / tadAbhAlambanaM tvasya tathA pApe pravRttitaH / / 69 / / apAyadarzanaM doSadarzanaM tasmAcchrutadIpAdAgamAna tAsvikaM na pAramArthikamasyeti yogaH / tadAbhAlambanaM tu paramArthAbhAviSayaM punarbha 1 B adds narakAdyapAyazaktimAlinyaM Page #47 -------------------------------------------------------------------------- ________________ (37) vati bhrAntyA / kuta ityAha " tathApAye pravRttitaH" tathA citrAnAbhogaprakAreNa pApe pravRtteriti / ato'nyaduttarAsvasmAtpApe karmAgaso 'pi hi / taptalohapadanyAsatulyA vRttiH kvacidyadi // 7 // ato'nyaduttarAsviti prakramAdaveyapadAinyavedyasaMvedyapadam / utarAsviti sthirAdhAsu catasRSu dRSTiSu / asmAdvedyasaMveyapadAtpAekamaMNi hiMsAdau karmAgaso. 'pi hi karmAparAdhAdapi / kimityAha "tAloharadanyAsatulyA tiH" saMvegasArApAye kaciyadi bhavati prAyastu na bhavatyeveti / kimityevaMbhUtetyAhavedyasaMvedyapadataH saMvegAtizayAditi / caramaiva bhavatyeSA panardargatyayogataH // 71 // vedyasaMvedyapadato vakSyamANalakSaNAtsaMvegAtizayAdityatizayasaMvegena caramaiva bhavatyeSA pApapravRttiH / kuta ityAha! " punardurgatyayogataH" zreNikAyudAharaNAtpatipatitasadarzanAnAmanantasaMsAriNAmanekadhAdurgatiyoga iti yatkiMcidetat , nAbhimAyAparijJAnAt kSAyikasamyagdRSTareva naizcayikavedyasaMvedyapadabhAva ityabhiprAyAyAvahArikam / apitu / etadeva cAru satyetasmin prAyo durgatAvapi mAnasaduHkhAbhAvAt , vajratandulavadasya bhAvapAkAyogAt / acAru punarekAntata eva / ato'nyaditi // yadAha avedyasaMvedyapadamapadaM prmaarthtH| padaM tu vedyasaMvedyapadameva hi yoginAm // 72 // 1 A omits pApa0 ityAha Page #48 -------------------------------------------------------------------------- ________________ ( 38 ) 44 avedyasaMvedyapadamiti mithyAdRSTayA zayasthAnam / ata evAha apadaM paramArthataH " yathAvasthitavastutattvatApAdanAt / padaM tu padaM punarvedyasaMvedyapadameva vakSyamANalakSaNamanvarthayogAditi / tathA cAha vedyaM saMvedyate yasminnapAyAdinibandhanam / tathApravRttibuddhayApi stryAdyAgamavizuddhayA || 13 || veyaM vedanIyaM vastu sthityA tathAbhAvayogi sAmAnyenAvikalpakajJAnagrAdyamiti yo'rthaH saMvedyate kSayopazamAnurUpaM nizvayabuddhayApi jJAyate yasminpada AzayasthAne / kiMviziSTamityAha "apAyAdinibandhanaM" narakasvargAdikAraNam / stryAdi / tathA tena prakAreNa yena sAmAnyAnuviddhamapravRttibuddhayApi tadupAdAnatyAgAzayAtmikayA saMvedyate stryAdivedyamAgama vizuddhayA zrutApanItaviparyayamalayA pradhAnamidameva bandhakAraNaM prekSAvatAmapIti khyAdigrahaNam // tatpadaM sAdhvavasthAnAdbhinnagranthyAdilakSaNam / anvarthayogatastantre vedyasaMvedyamucyate // 74 // tatpadamiti padanAtpadamAzayaH sthAnaM sAdhvavasthAnAtparicchedAtsamyagavasthAnena bhinnagranthyAdilakSaNaM bhinnamandhidezaviratirUpam / kimityAha " anvarthayogataH " anvarthayogena " tantre " siddhAnte "vedyasaMvedyamucyate " veyaM saMvedyate 'neneti kRtvA // tasmAdanyadAha avedyasaMvedyapadaM viparItamato matam / bhavAbhinandiviSayaM samAropasamAkulam / / 75 / / 1 4 omits vedyaM saMvedyate Page #49 -------------------------------------------------------------------------- ________________ ( 39 ) avedyasaMvedyapadaM viparItamato vedyasaMvedyapadAnmatamiSTam / tathAhi / avedyamavedanIyaM vastu sthityA na tathAbhAvayogisAmAnyenApyavikalpakajJAnagrAhyaM, tathAvidhasamAnapariNAmAnupapatteH / tatsaMvedhate / ajJAnAvaraNakSayopazamAnurUpaM nizcayabuddhayopaplavasArayA mRgatRSNodakavajjhAyate yasminpade tattathAvidham / ata evAha " bhavAbhinandiviSayaM " etadbhavAbhinandI vakSyamANalakSaNaH / samAropasamAkulamiti mithyAtvadopato 'pAyagamanAbhimukhena tathApi galitamityarthaH // bhavAbhinandilakSaNamAha / kSudro lAbharatirdIno matsarI bhayavAn zaThaH / ajJo bhavAbhinandI syAnniSphalArambhasaMgataH || 76|| kSudraH kRpaNaH / lAbharatiryAJcAzIlaH / dInaH sadaivAkalyANadarzI / matsarI parakalyANaduH sthitaH / bhayavAnnityabhItaH / zaTho mAyAvI | ajJo mUrkhaH / bhavAbhinandI saMsArabahumAnI / syAdevaMbhUto niSphalArambhasaMgataH sarvatrAtattvAbhinivezAditi // yadi nAmaivaM tataH kimityAha ityasatpariNAmAnuviddho bodho na sundaraH / tatsaMgAdeva niyamAdviSasaMpRktakAnnavat // 77 // ityevaM bhavAbhinandipariNAme sati asyAsatpariNAmatvAt / asatpariNAmAnuviddho bodhaH sAmAnyena na sundaraH / kuta ityAha " tarasaMgAdeva " vivakSitAsatpariNAma saMbandhAdeva " niyamAt " niya mena / kimivetyAha " viSasaMpRktakAnnavat " iti nidarzanamAtram / / phalata etadevAha / Page #50 -------------------------------------------------------------------------- ________________ ( 40 ) Parisa eveha viparyAsaparA narAH / hitAhitavivekAndhA khidyante sAMprakSiNaH // 78 // etadvanto'vedyapadavantaH / ata eva kAraNAt / iha loke viparyAsaparA viparyAsapradhAnA narAH / kimityAha " hitAhita vivekAndhAH " etadrahitA ityarthaH / ata evAha " vidyante sAMpratekSiNaH " vartamAnadarzinaH santa iti / / tathA ca / janmamRtyujarAvyAdhirogazokAdyupadrutam / vIkSamANA api bhavaM noddijante 'timohataH // 79 // janma prAdurbhAvalakSaNaM, mRtyuH prANatyAgarUpaH, jarA vayohAnyAtmikA, vyAdhiH kuSThAdilakSaNA, rogo vizucikAyAtaGkaH, zoka iSTaviyogAdijo manovikAraH, AdizabdAddhahAdiparigrahaH, ebhirupadrutaM kadarthitam / vIkSamANA api pazyanto'pi santaH / bhavaM saMsAraM nodvijante'smAditi prakramaH / atimahato hetoriti // tathAhyamISAM kimityAha kukRtyaM kRtyamAbhAti kRtyaM cAkRtyavat sadA / duHkhe sukhadhiyAkRSTA kacchukaNDUyakAdivat // 80 // kukRtyaM prANAtipAtArambhAdi kRtyamAbhAti mohAt, kRtyaM cAhiMsAmArambhAdi cAkRtyavatsadAbhAti mohAdeva / duHkhasamArambhAdau sukhadhiyA sukhabuddhayA | AkRSTA AkarSitA / kiMvadityAha "kacchakaNDyakAdivat " kaccha pAmA tasyAH kaNDUyakAH kaNDUyanta iti kaNDakAH; AdizabdAtkumipratudyamAnAgnisevaka kuSThiparigrahaH || Page #51 -------------------------------------------------------------------------- ________________ amumevArtha spaSTayannAha - yathA kaNDUyaneSveSAM dhIrna kacchU nivartate / bhogAGgeSu tathaiteSAM na tadicchAparikSaye // 81 // kasyacitkaNDUyakasya kaNDUyanAtirekAtparikSaNanakhasya sikatAkSitinivAsAtkathaMcidanuvAptatRNakaNDUvinodakasya bhikSApuTikAdyairgRhItatRNapUlakana vaidyapathikena darzanaM babhUva / sa tena tRNamekaM yAcito dattaM cAnena tattasmai / parituSTo'sau hRdayena cintitaM ca saMtoSa " aho dhanyaH khalvayaM yasyaitAvanti kaNDyanAni" / pRSTazca sa "kva khalvetAnyevamatiprabhUtAnyavApyante " / tenoktam / "lATadezAdau / kiM ca tavaibhiH prayojanam " / tenoktam | "kacchukaNDUvinodam " / pathika Aha / " yadyevaM tataH kimebhiH / kacchUmetra te saptarAtreNApayanayAmi kuruSva yogaM triphalAyAH " / sa punarAha / "kacchUpagame kaNDUvinodAbhAve kiM phalaM jIvitasya' / tadalaM triphalAyA | kaitAnyavApyanta ityetadeva kathaya " iti zlokagarbhArtha H || akSaragamanikA tu / yathA kaNDUyane tathA bhavAbhinandinAM dhIrna tadicchAparikSaye na bhogecchAnivattau tattvAnabhijJatayaiva vayaHparipAke'pi vAjIkaraNAdarAt / icchAgrahaNamiha bhogakriyopalakSaNam // " ( 41 ) yatazcaivamataH AtmAnaM pAzayatyete sadAsaceSTayA bhRzam / pApalyA jaDAH kAryamavicAryaiva tattvataH // 83 // www AtmAnaM jIvaM pAzayanti gaNDayantyete 'dhikRtasattvAH sarvakAlamasacceSTayA prANAtipAtArambharUpayA hetubhRtayA bhRzamatyartham / kayA 1 A omits 6 Page #52 -------------------------------------------------------------------------- ________________ ( 42 ) pAzayantItyAha " pApalyA " jJAnAvaraNIyAdilakSaNayA / jaDA mandAH | kAryamavicAyaiva tattvataH paramArthena kSaNikakusukhasaktatayAtmAnaM pAzayantIti // tathAhi dharmavIjaM paraM prApya mAnuSyaM karmabhUmiSu / na satkarmaSAvasya prayatante'lpamedhasaH // 83 // dharmabIjaM dharmakAraNaM paraM pradhAnaM prApyAsAdya / kiM tadityAha "mAnuSyaM " mAnupatvaM / ketyAha " karmabhUmiSu " bharatAdyAsu / kimityAha na satkarma " dharmAdhAnAdirUpAyAM " asya " dharmabIjasya " prayatante'lpamedhasaH " alpamataya ityarthaH // 66 kiM tarhi - baDizA mipavattucche kusukhe dAruNodaye / saktAstyajanti sacceSTayaM dhigaho dAruNaM tamaH // 94 // baDizAmiSavaditi nidarzanaM matsyagalamAMsavat / tucche 'lpe / kusukhe duSTabhogaje dAruNodaye raudravipAke samayaparibhASeyam / saktA gRdhrAH / kimityAha " tyajanti sacceSTAM " dharmasAdhanam / karmadoSo 'yamityAha " dhigaho dAruNaM tamaH " kaSTamajJAnamiti yo'rthaH // upasaMharannAha - avedyasaMvedyapadamAnbhyaM durgatipAtakRt / satsaMgAgamayogena jeyametanmahAtmabhiH ||85|| ? AC D viDiMo Page #53 -------------------------------------------------------------------------- ________________ avedyasaMvedyapadamuktalakSaNamAndhyabhAvarUpam / ata evAha "dugatipAtakRt " durgatipAtakaraNazIlam / satsaMgAgamayogena viziSTasaMgAgamasaMbandhenetyarthaH / ekavadbhAvaH puruSaprAdhAnyakhyApanaparaH / jeyametadavedyasaMvedyapadaM mahAtmabhiH puMbhiH,1 asyAmeva bhUmikAyAmanyadA jetumazakyatvAt / ata evAnuvAdaparo 'pyAgama iti yogAcAryAH, ayogyaniyogAsiddhoriti // / ata eva jayaliGgAnyAha / jIyamAne ca niyamAdetasmiMstattvato nRNAm / nivartate svato 'tyantaM kutarkaviSamagrahaH // 86 // jIyamAne ca niyamAdetasminnavedyasaMvedyapade mahAmithyAtvanibandhane pazutvAdizabdavAcye / tattvataH paramArthena nRNAM puMsAM nivartate svata AtmanaivAparopadezena, nimittAbhAve naimittikAbhAvAt / atyantaM nitarAM samyagjJAnayogAt, AgamatrAmANyAvagamAt / kutarkaviSamagraho dRSTApAyahetutvena graha iva grhH|| kiMviziSTo 'yamityAhabodharogaH zamApAyaH zraddhAbhaGgo 'bhimAnakRt / kutarkazcetaso vyaktaM bhAvazatruranekadhA / / 87 // bodharogastadyathAvasthitopaghAtabhAvAt / zamApAyo 'sadabhinivezajanakatvAt / zraddhAbhaGga AgamArthApratipatteH / abhimAnakanmithyAbhimAnajanakatvAt / evaMra kutarka AgamanirapekSa ityarthaH / kimityAha "cetasaH" antaHkaraNasya "bhAvazatruH " paramArtharipuH "ane ? B omits 2 / / patra Page #54 -------------------------------------------------------------------------- ________________ ( 44 ) kathA " AryApavAdAdikAraNena // yatazcaivamataH kimityAha gasbhanivezayukto muktivAdinAm / yuktaH punaH zrute zIle samAdhau ca mahAtmanAm // 88 // kutarka ukta lakSaNe 'bhinivezastathA tadraharUpaH / kimityAha " na yuktaH " keSAmityAha "muktivAdinAM" saMnyAsinAmityarthaH / yuktaH punaH zruta Agame zIle paradrohaviratilakSaNe samAdhau ca dhyAnaphalabhUte mahAtmanAM muktivAdinAmabhiniveza yukta iti // bIjaM cAsya paraM siddhamavandhyaM sarvayoginAm / parArtha karaNaM yena parizuddhamato'tra ca // 95 // vIjaM cAsya zrutAdeH paraM siddhaM pradhAnaM pratiSThitam / avandhyaM niyata phaladAyi sarvayoginAM kulayogiprabhRtInAm / kiM tadityAha " parArthakaraNaM " paraprayojananiSpAdanaM " yena " kAraNena "parizuddha" anyAnupaghAtena / ataH kAraNAt / atra ca parArthakaraNe yukto'bhiniveza iti / / " kutarkAsAratAmevAbhidhAtumAda avidyAsaMgatAH prAyo vikalpAH sarva eva yat / tadyojanAtmakazcaiSa kutarkaH kimanena tat // 90 // avidyAsaMgatA jJAnAvaraNIyAdisaMpRktAH / prAyo bAhulyena / vikalpAH sarva eva zabdavikalpA arthavikalpAzca yattadyojanAtmako vikapayojanAtmaka gomayapAyasAdivikalpanena kutarka uktalakSaNaH / kimanena tat / na kiMcidityarthaH // kiM ca Page #55 -------------------------------------------------------------------------- ________________ ( 45 ) jAtiprAyazva sarvo'yaM pratItiphalabAdhitaH / hastI vyApAdayatyuktau prAptAprAptavikalpavat // 91 // jAtiprAyazca dUpaNAbhAsaprAyazca sarvo'yaM kutarkaH / pratItiphala - bAdhita iti kRtvA / etadevAha " hastI vyApAdayatyuktau " meNTena / kimivetyAha " prAptAprAptavikalpavat " iti / kazcinnaiyAyika chAtraH kutazcidAgacchat / avazIbhUtamattahastyArUDhena kenaciduktaM; "bhoH bhoH, tvaritamapasara; hastI vyApAdayati " iti ca / tathA pariNatanyAyazAstra Aha " re re baTara kimevaM yuktivAhyaM pralapasi / tathAhi / kimayaM prAptaM vyApAdayati kiM vAprAptamiti / AdyapakSe bhavata eva vyApattiprasaGgaH, prAptibhAvAt " / evaM yAvadAha tAvaddhastinA gRhItaH sa kathamapi meNTena mocita iti / jAtimAyatA sarvatra bhinnArthagrahaNasvabhAvasaMvedanavedane tadgatAkAra vikalpanasyaivaM prAyatvAditi carcita manyatra // kiM ca 1 svabhAvottaraparyanta eSo'sAvapi tattvataH / nAvagdRggocaro nyAyAdanyathAnyena kalpitaH // 92 // svabhAvottaraparyanta eSa kutarkaH / atra ca vastusvabhAvairuttaraM vAcyamiti vacanAt / evamagnirdahatyApaH kledayantIti svabhAva eSAmiti | asAvapi svabhAvaH / tattvataH paramArthena / nArvAggocaro na cchadmasthaviSayaH / nyAyAdhyAyena paraprasiddhena / kiMbhUtaH sannityAha " anyathA " prakArAntareNa " anyena " vAdinA " kalpitaH " sanniti / tathAhi / atha vastubhAvairuttaraM vAcyamiti sarvatraiva tathA tatsiddha vaktuM pAryate / katham / yena tadarthakriyAkaraNasvabhAvastena tAM karoti na punaH kSaNikatayA, tasyAH sarvabhAveSvevAbhyupagamAt / Page #56 -------------------------------------------------------------------------- ________________ yataH kutazcittadarthakriyAbhAvaprasaGgAttanivandhanAvizeSAditi / evamagniH ledayatyAsaMnidhau tathAsvabhAvatvAt / tathApo dahantyagnisaMnidhau tathAsvabhAvatvAdeva / svabhAvavaicitryAttatrApi lokavAdhAmantareNAparo vA svabhAvo dRSTAntamAtrasya sarvatra sulabhatvAt / tadevamasamaJjasakArI kutarka ityaidamparyam // amumevArtha vizeSeNAbhidhAtumAhaato'gniH kledayatyambusaMnidhau dahatIti ca / ambagnisaMnidhau tatsvAbhAvyAdityudite tyoH||9|| ___ yato nArvAgdRggocaro adhikRtasvabhAvaH, ato 'smAtkAraNAt / agniH kledayati / adhyakSavirodhaparihArAyAha "ambusaMnidhau" iti / dahati vAmbu na pratItibAdhetyAha "agnisaMnidhau" iti / kimityetadevamityAha " tatsvAbhAvyAttayoH " agnyambunoriti / udite satyapi paravAdinA // kimityAhakozapAnAhate jJAnopAyo nAstyatra yuktitaH / viprakRSTo'pyayaskAntaH svArthakRddazyate ytH||94|| ... kozapAnAhate kozapAnaM vinA jJAnopAyo nAstyatra svabhAvavyatikare yuktitaH zuSkatarkayuktyA kazcidaparo dRSTAnto 'pyasyArthasyopoilako vidyate evetyAha " vinakRSTo'pyayaskAntaH " lohAkarSa upalavizeSaH " svArthakRt " lohAkarSAdisvakAryakaraNe zIla: " dRzyate yataH" lohe sa hi viprakRSTa eva saMnikRSTalohameva na tAmrAdi AkarSayatyeva na kartayati taditthamasyevAgnyAdInAM tathAsvabhAvakalpanaM kena bAdhyate / na kenaciditi bhAvanIyam / / upasaMharabAha Page #57 -------------------------------------------------------------------------- ________________ (47) dRSTAntamAtraM sarvatra yadevaM sulabhaM kSitau / etatpradhAnastatkena svanItyApodyate hyayam // 95 // dRSTAntamAtraM sAdhye vastuni lokapratItibAdhitaM sarvatrAvizeSaNa yadevamuktanItyA sulabhaM sito pRthivyAm / etatpradhAno' yaM kutarkaH kenApodyate vAdhyate kenacitsvanItivirodhAdityarthaH // __ ihaiva dRssttaantmaah| dicandrasvapnavijJAnanidarzanabalotthitaH / nirAlambanatAM sarvajJAnAnAM sAdhayanyathA // 96 // dvicandrasvapnavijJAnanidarzanabalotthita iti nidarzanamudAharaNametatsAmopajAtaH / nirAlambanatAmAlambanazUnyatAM sarvajJAnAnAM mRgatRSNAdigocarANAm / avizepeNa sAmAnyena sAdhayanyathA kenApodyate // na caivaM tatvasiddhirityAhasarva sarvatra cApnoti yadammAdasamaJjasam / pratItibAdhitaM loke tadanena na kiMcana // 97 // ___ sarva niravazeSa sAdhyamiti prakramaH sarvatra ca sarvatraiva vastuni prApnoti yadyasmAtkutarkAdasamaJjasamatiprasaGgena pratItibAdhitaM loke tathAvidhadRSTAntamAtrasAravatvAt / tadanena kiMcana kutarkeNa // itazcaitadevamityAhaatIndriyArthasiddhayartha yathAlocitakAriNAm / prayAsaH zuSkatarkasya na cAsau gocaraH kacit // 9 // atIndriyArthasiddhayarthaM dharmAdisiddhayarthamityarthaH / yathAlocita Page #58 -------------------------------------------------------------------------- ________________ ( 48 ) kAriNAM prekSAvatAM prayAsaH pravRttyutkarSaH zuSkatarkasyAdhikRtasya na cAtIndriyo'rtho gocaro viSayaH kaciditi // gocarastvAgamasyaiva tatastadupalabdhitaH / candrasUryo parAgAdisaMvAdyAgamadarzanAt // 99 // gocarastu gocaraH punarAgamasyaivAtIndriyo'rthaH / kuta ityAha tatastadupalabdhitaH " AgamAdatIndriyArthopalabdhitaH / etadevAha candrasUryoparAgAdisaMvAdyAgamadarzanAt " laukiko 'yamartha iti bhAvanIyam // upasaMharannAha 66 66 etatpradhAnaH sacchrAddhaH zIlavAn yogatatparaH / jAnAtyatIndriyAnarthIstathA cAha mahAmatiH ||100|| " etatpradhAna ityAgamapradhAnaH sacchrAddhaH prAtaH zIlavAn paradrohaviratimAna, yogatatparaH sadA tadabhiyuktaH, evaMbhUtaH san jAnAtyatIndriyAnarthAn dharmAdIn / tathA cAha mahAmatiH pataJjaliH || kimityAha AgamenAnumAnena yogAbhyAsaramena ca / tridhA prakalpayanprajJA labhate tattvamuttamam ||10|| AgamenAsavacanena lakSaNena / anumAnena liGgAlliGgijJAnarUpeNa yogAbhyAsarasena ca vihitAnuSThAnAtmakena tridhA prakalpayanmajJAmuktakrameNaiva, anyathA hi nRtya siddheH / kimityAha " labhate tattvamuttamaM " pApasaMmohanivRttyA zrutAdibhedena || amumevArthamAha / Page #59 -------------------------------------------------------------------------- ________________ (49) na tattvato bhinnamatAH sarvajJA bahavo ytH| moharatadavimuktInAM tadbhedAzrayaNaM tataH // 102 // na tataH paramArthena bhinnatA bhijAbhiprAyAH sarvajJA bahavo yato yasmAt / mohastadavimuktInAM satizayazrAddhAnAM tadbhadAzrayaNaM sarvajJabhedAGgIkaraNaM tatastasmAditi / / kathamityAhasarvajJo nAma yaH kazcitpAramArthika eva hi / sa eka eva sarvatra vyakta medeHpi tttvtH||10|| sarvajJo nAma yaH kazcidahadAdiH pAramArthika eva hi nirupacaritaH sa eka eva sarvatra sarvajJatvena vyaktibhede 'pi tttvtH| . SabhAdilakSaNe sati pratipattistatastasya sAmAnyanaiva yAvatAM te sarve 'pi tamApannA iti nyAyamatiH parA pratipattiH / tatastasya sarvajJasya sAmAnyenaiva yAvatAM tantrAntarIyANAmapite sarve 'pi tamApannAH sarvajJa mukhyameveti nyAyagatiH parA, tamantareNa tatpratipatterasiddheH // vizeSastu punastasya kAryenAsarvadarzibhiH / savaina jJAyate tena tamApanno na kazcana // 10 // vizeSastu bheda eva punastasya sarvajJasya kAyanAsarvadarzibhiH pamAtRbhiH sarvaina vijJAyate tadadarzanAta , darzane 'pi tajjJAnAgateH / tena kAraNena taM sarvajJamApannaH pratipanno na kazcanAsarvadazI / tasmAtsAmAnyato'pyenamabhyupaiti ya eva hi / ? Cumits 2.Comits pratipattistanastasya....parA pratipattiH / Page #60 -------------------------------------------------------------------------- ________________ (50) nirvyAja tulya evAsau tenAMzenaiva dhomatAm // 105 // tasmAtsAmAnyato'pyenaM sarvajJamabhyupaiti ya eva hi kazcidasarvadarzI nirvyAjamaucityayogena taduktapAlanaparaH / tulya evAsau tenAMzena sarvajJapratipattilakSaNena dhImatAmanupahatabuddhInAmityarthaH // amumevArtha nidarzanagarbhamAha / yathaivaikasya nRpaterbahavo 'pi samAzritAH / durAsannAdibhede'pi tadvatyAH sarva eva te // 105 // ___ yathaivaikasya nRpateH kasyacidvivakSitasya bahavo 'pi samAzritAH pumAMso dUrAsannAdibhede'pi sati tathA niyogabhede kRte taddhRtyA vivakSitA nRpabhRtyAH sarva eva te samAzritA iti // daantikyojnmaah| sarvajJatattvAbhedena tathA sarvajJavAdinaH / sarve tattattvagA jJeyA bhinnAcArasthitA api // 10 // sarvajJatattvAbhedena yathoditanItyA hetubhUtena / tathA nRpatisamAzritabahupuruSavatsarvajJavAdinaH sarve jinAdimatabhedAvalambinaH / tattavagAH sarvajJatattvagA jJeyAH / bhinnAcArasthitA api tathAdhikArabhedeneti // upasaMharanAhana bheda eva tattvena sarvajJAnAM mahAtmanAm / tathA nAmAdibhede'pi bhaavymetnmhaatmbhiH||107|| na bheda eva tatvena paramArthena sarvajJAnAM mahAtmanAM bhAvasarvajJA? A. omits Page #61 -------------------------------------------------------------------------- ________________ nAmityarthaH / tatheSTAniSTanAmAdibhede'pi sati bhAvyametanmahAtmabhiH zrutamedhAsaMmohasArayA prajJayA // shaastrgrbhmevoppttyntrmaah| citrAcitravibhAgena yacca deveSu varNitA / bhaktiH sadyogazAstreSu tato'pyevamidaM sthitm||108|| citrAcitravibhAgena vakSyamANalakSaNena yacca deveSu varNitA lokapAlamuktAdiSu bhaktiH sayogazAstreSu sauvAdhyAtmacintAzAstreSu / tato 'pi kAraNAdevamidaM sthitaM prastutamiti // ___ amumevArtha spaSTayannAhasaMsAriSa hi deveSa bhaktistatkAyagAminAma / tadatIte punastattve tadatItArthayAyinAm // 109 // saMsArAdiSu hi deveSu lokapAlAdiSu bhaktiH sevA tatkAyagAminAM saMsAridevakAyagAminAM tadatIte punaH saMsArAtIte tu tattve tadatItArthayAyinAM saMsArAtItamArgayAyinAM yoginAM bhaktiH // anayorvizeSamAha / citrA cAyeSu tdraagtdnydvesssNgtaa| acitrA carame tveSA zamasArAkhilaiva hi // 110 // citrA ca nAnAprakArA cAyeSu sAMsArikeSu deveSu tadrAgatadanyadveSasaMgatA svAbhISTadevatArAgAnabhISTadveSasaMyuktA mohagarbhatvAt / acitraikAkArA carame tadatIte tu tattva eSA bhaktiH sA ca zamasArA zamapradhAnAkhilaiva hi tathAsaMmohAbhAvAditi // atraiva hetumAha / 1 (: omits. Page #62 -------------------------------------------------------------------------- ________________ ( 52 ) saMsAriNAM hi devAnAM yasmAcitrANyanekadhA / sthityaizcaryaprabhAvAdyaiH sthAnAni pratizAsanam / / 111 // saMsAriNAM hi devAnAM lokapAlAdInAM yasmAcitrANyanekAkArANyanekadhAnekaiH prakAraiH / kaiH kAnItyAha "sthityaizvaryaprabhAvAdyaiH" AdizabdAtsahajarUpAdiparigrahaH "sthAnAni" vimAnAdIni / pratizAsanaM brahmANDatraividhyAnubhedAt / / yasmAdevamtasmAttatsAdhanopAyo niyamAcitra eva hi / na bhinnanagarANAM syAdekaM vartma kadAcana // 112 // - tasmAtkAraNAtsAdhanopAyaH saMsAridevasthAnasAdhanopAyo niya. mAcitra eva hi bhavati / idameva vastulokaprasiddhodAharaNadvAreNAha / na bhinnanagarANAM syAdbhavedekaM vartma kadAcana tathA tdbhdaanupptteriti| tathAiSTApUrtAni karmANi loke citrAbhisaMdhitaH / nAnAphalAni sarvANi draSTavyAni vicakSaNaiH // 11 // iSTApUrtAni karmANi dAraNalakSaNAni loke mANigaNe citrAbhisaMdhitaH kAraNAt / ki "nAnAphalAni " citraphalAnIti yo'rthaH sarvANi draSTavyAni anubhadAt / karityAha "vicakSaNaiH" vidvadbhiriti / / iSTApUrtasvarUpamAha / RvimbhirmantrasaMskArairbrAhmaNAnAM samakSataH / antarvedyAM hi yahattamiSTaM tadabhidhIyate / / 114 / / Page #63 -------------------------------------------------------------------------- ________________ (53) RtvimbhiryajJAdhikRtamantrasaMskAraiH karaNabhUtaibrAhmaNAnAM samakSataH, tadanyeSAmantavaidyAM hi yahattaM hiraNyAdISTaM tadabhidhIyate, vizeSalakSaNayogAt // tathAvApIkUpataDAgAni devatAyatanAni ca / annapradAnametattu pUrta tattvavido viduH // 15 // vApIkapataDAgAni lokaprasiddhAnyeva devatAyatanAni ca vasatikAdIni tathAnapradAnaM laukikameva / etattvevaMbhUtaMra kimityAha " pUrta tattvavido viduH" iti pUrtaparibhASayA tattvavido vidanti // AntaraM hetumadhikRtyAhaabhisaMdheH phalaM bhinnamanuSThAne same'pi hi / paramo 'taH sa eveha vArIva kRSikarmaNi // 116 // ___ abhisaMdhestathAvidhAzayalakSaNAt / kimityAha " phalaM bhinna" saMsAridevasthAnAdi " anuSThAne same'pi hi" iSTAdau / paramaH pradhAnaH / ataH kAraNAt / sa evAbhisaMdhireva / iha phalasiddhau / kiMvadityAha " vArIva kRSikarmaNi" iti dRSTAntaH paramo lokruuddhyaa|| abhisaMdhibhedanibandhanAnyAha / rAgAdibhirayaM ceha bhidyate 'nekadhA nRNAm / nAnAphalopabhoktRNAM tathA buddhayAdibhedataH // 117 // 1 C onuits hi yadattaM 2 / etaccaivaM0 Anits Page #64 -------------------------------------------------------------------------- ________________ ( 54 ) rAgAdibhirdoSaireyaM cAbhisaMdhiriha loke bhidyate 'nekadhA nRNAM tanmRdumadhyAdhimAtrabhedena / kiMviziSTAnAmityAha "nAnAphalopabhoktRNAM tathA buddhayAdibhedataH " vakSyamANAdbhidyate 'bhisaMdhiriti // etamevAha / buddhimasaMmohastrividhodha iSyate / tadAtsarvakarmANi bhidyante sarvadehinAm // 118 // buddhirvakSyamANalakSaNA jJAnamapyevamevAsaMmohazcaivaM trividho bodha iSyate zAstreSu / tadbhedAhuddhyAdibhedAtsarvakarmANI STAdIni bhidyante sarvadehinAM taddhetubhedAtphalabheda iti kRtvA // tatra indriyArthAzrayA buddhirjJAnaM tvAgamapUrvakam / sadanuSThAna va caitadasaMmoho'bhidhIyate // 119 // indriyArthAzrayA buddhistIrthayAtkadarzanehamanabuddhivat / jJAnaM svAgamapUrvakaM tIrthayAtra vidhivijJAnayat sanuSThAna va caitajjJAnam / kimityAha " asaMmoho 'bhidhIyate " bodharAja iti / evameteSAM lakSaNe vyavasthite sati lokasiddhamudAharaNamAha / ratnopalambhatajjJAnatatprAptyAdi yathAkramam / ihodAharaNaM sAdhu jJeyaM buddhyAdisiddhaye // 120 // ratnopalambhaH sAmAnyenendriyArthAzrayA buddhi:, tajjJAnaM tvAgamapUrvakaM ratnajJAnaM tatprAtyAdi tvasaMmohaH, bodhagarbhatvAdasya yathAkramam / iha buddhayAdau / udAharaNaM sAdhu, abhipretArthasAdhakatvAt / ata evAha " jJeyaM buddhagAdisiddhaye " buddhijJAnAsaMmohasiddhayarthamitira / / 1 Bpra.mit sadanuSThAnavat 2 baddhayAdizAnA Page #65 -------------------------------------------------------------------------- ________________ sadanuSThAnalakSaNamAha / AdaraH karaNe prItiravighnaH saMpadAgamaH / jijJAsA tannisevA ca sadanuSThAnalakSaNam / / 121|| Adaro yatnAtizaya iSTAdau karaNe / prItirabhiSvaGgAtmikA / avighnastatkaraNa evASTasAmarthyAt / saMpadAgamaH / tata eva zubhabhAvapuNyasiddherjijJAseSTAdigocaraiva tannisevA ceSToditA sevA, cazabdAttadanugrahagrahaH / etatsadanuAnalakSaNaM, anubandhasAratvAdasya / / ( 55 ) tatra - buddhipUrvANi karmANi sarvANyeveha dehinAm / saMsAraphaladAnyeva vipAkavirasatvataH // 122 // buddhipUrvANi karmANi sarvANyeva sAmAnyeneha loke dehinAM prANinAm / kimityAha " saMsAraphaladAnyeva " azAstrapUrvakatvAt / tathA cAha " vipAkavirasatvataH " iti teSAM niyogata eva vipAkavirasatvAditi // jJAnapUrvANi tAnyeva muktayaGga kulayoginAm / zrutazaktisamAvezAdanubandhaphalatvataH // 123 // jJAnapUrvANi yathoditajJAnanibandhanAni tAnyeva karmANi / kimityAha "muktyaGga" bhavanti "kulayoginAM" vakSyamANalakSaNAnAm / kulayogigrahaNamanyAsaMbhavajJApanArtham / kuta ityAha " zrutazaktisamAvezAt " hetoH / amRtazaktikalpeyaM naitadabhAve mukhyaM kuyogitvam / ata evAha " anubandhaphalatvataH " muttayaGgasiddhe tAvikAnubandhasyaivaM bhUtatvAditi / / ? D cmits 2 A zAstra Page #66 -------------------------------------------------------------------------- ________________ ( 56 ) asaMmohasamutthAni tvekAntaparizuddhitaH / nirvANaphaladAnyAzu bhavAtItArthayAyinAm // 124 // __ asaMmohasamutthAni punaryathoditAsaMmohanibandhanAni tu / ekAnta. parizuddhitaH kAraNAt , paripAkavazena / kimityAha "nirvANaphaladAnyAzu" zIghraM tAnyeva karmANi / keSAmityAha " bhavAtItArthayA. yinAM" samyakparatattvavedinAmityarthaH // eteSAmeva lakSaNamAha / prAkRteSviha bhAveSu yeSAM ceto nirutsukam / bhavabhogaviraktAste bhavAtItArthayAyinaH // 125 // prAkRteSviha bhAveSu zabdAdiSu buddhiparyavasAneSu yeSAM ceto nirutsukaM, niHsAtAsamAvezAt / bhavabhogaviraktArata evaMbhUtA jIvA muktakalpA bhavAtItArthayAyina ucyante, bhavacittAsaMsparzAditi // eka eva tu mArgo'pi teSAM zamaparAyaNaH / avasthAmedabhede'pi jaladhau tIramArgavat // 126 // eka eva tu mArgoM 'pi cittavizuddhilakSaNaH / teSAM bhavAtItAyayAyinAM zamaparAyaNaH zamaniSThaH / avasthAbhedabhede'pi guNasthAnakabhedApekSayA / jaladhau tIramArgavaditi nidarzanam / avasthAbhedazceha tadUrAsannatAdibhedena // paratattvAbhidhitsayAhasaMsArAtItatattvaM tu paraM nirvANasaMjJitam / taddhayekameva niyamAcchabdabhede 'pi tattvataH // 12 // 1 B C tathaikameva Page #67 -------------------------------------------------------------------------- ________________ (57) 'saMsArAtItatattvaM viti' saMsArAtItaM punastattvam / kimityAha "paraM" pradhAnaM "nirvANasaMjJitaM" nirvANasaMjJA saMjAtAsyeti kRtvA / taddhyekameva sAmAnyena niyamAnniyamena zabdabhede'pi vakSyamANalakSaNe sati tattvataH paramArthena // etadevAha / sadAzivaH paraM brahma siddhAtmA tattatheti ca / zabdaistaducyate'nvarthAdekamevamAdibhiH // 128 // sadAziva iti sarvakAlaM zivo na kadAcidapyazivaH, trikAlaparizuddhaH sarvAzivAbhAvAt / paraM pradhAnaM brahma tathA vRhattvachaMhakatvAbhyAM sadbhAvAlambanatvAt / siddhAtmA kRtakRtyAtmA niSThitArtha ityarthaH / tathAteti ca / AkAlaM tathAbhAvAt / yathoktam / upAdAnanimittAbhyAmadhikAritvatA dhruvA / savAla tathAbhAvAttathAtetyabhidhIyate // 1 // visaM yogAtmikA ceyaM tridshvprivrjitaa| bhU. parAtyantaM bhUtArthaphaladeti ca // 2 // tyAdizabdaistannirvANamucyate / anyAdanvarthenoktanItyA / ekameva sadevamAdibhiriti // prathamevetyAha / talakSaNAvisaMvAdAnnirAvAdhamanAmayam / niSkriyaM ca paraM tattvaM yato janmAdyayogataH // 129 // tallakSaNAvisaMghAdAditi nirvANalakSaNAvisaMvAdAt / enamevAha 1 B tathaikameva 2 C omits this zloka. Page #68 -------------------------------------------------------------------------- ________________ (58) "nirAbA" nirgatamAbAdhAbhyaH "anAmayaM " avidyamAnadravyabhAvarogam / niSkriyaM ca kartavyAbhAvAnibandhanAbhAvena / paraM tattvamevaMbhUtam / yato yasmAt / janmAyayogato janmajarAmaraNAyogena // aidamparyamAha / jJAte nirvANatattve 'sminnasaMmohena tattvataH / prekSAvatAM na tadbhaktau vivAda upapadyate // 130 // jJAtera paricchinne nirvANatattve 'sminnevaMbhUte 'saMmohena bodhena tattvataH paramArthataH / kimityAha " prekSAvatAM" buddhimatAM " na tadbhatau" na nirvANatattvasevAyAm / kimityAha " vivAda upapadyate" tattvajJAnabhedAbhAvAt , anyathA prekSAvattvavirodhAditi // sarvajJapUrvakaM caitanniyamAdeva yatsthitam / / Asanno 'yamRjurmArgastadbhedastatkathaM bhavet // 131 // sarvajJapUrvakaM caitadadhikRtatattvaM nirvANAkhyam / niyamAdeva yatsthitamasarvajJasya nirvANAnupapatteH / Asanno'yaM nirvANasya sarvajJalakSaNa Rjuravakro mArgaH panthAH / tadbhedaH sarvajJabhedo matabhedalakSaNaH / tattasmAt / kathaM bhavennaiva bhavatIti // dezanAbhedaH kathamityAzaMkyAha / citrA tu dezanaiteSA syaadineyaanugunnytH| yasmAdete mahAtmAno bhvvyaadhibhissgvraaH||132|| citrA tu nAnAprakArA punardezanA "nitya AtmA anitya iti 1 A bandhanabhAvena 2 C omits Page #69 -------------------------------------------------------------------------- ________________ (59) ca" ityAdirUpA / eteSAM sarvajJAnAM kapilasugatAdInAM syAdbhavadvineyAnuguNyatastathAvidhaziSyAnuguNyena kAlAntarApAyabhIrumadhikRtyopasarjanIkRtaparyAyA dravyapradhAnA nityadezanA, bhogAsthAvatastvadhikRtyopasarjanIkRtadravyA paryAyapradhAnA anityadezanA / na tu te 'nvayavyatirekavadvastuvedino na bhavanti, sarvajJatvAnupapatteH / evaM dezanA tu tathA guNadarzanenAdRSTairityAha? " yasmAdete mahAtmAnaH" sarvajJAH / kimityAha " bhavavyAdhibhiSagvarAH " saMsAravyAdhivaidyapradhAnAH // ataH kimityAha / yasya yena prakAreNa bIjAdhAnAdisaMbhavaH / sAnubandho bhavatyete tathA tasya jagustataH // 133 // yasya prANino yena prakAreNa nityadezanAdilakSaNena vIjAdhAnAdisaMbhavastathA bhavodvegAdibhAvena sAnubandho bhavati tathA tathottaraguNavRddhayA / ete sarvajJAH / tathA tena prakAreNa / tasya jagugItavantastata iti // prihaaraantrmaah| ekApi dezanaiteSAM yaddA zrotRvibhedataH / acintyapuNyasAmarthyAttathA citrAvabhAsate // 134 // ekApi dezanA tanmakhavinirgamamadhikRtya / eteSAM sarvajJAnAM yadvA zrotRvibhedatastathAbhavyatvabhedena / acintyapuNyasAmarthyAtparabodhAzrayopAttakarmavipAkAdityarthaH / tathA nityAdiprakAreNa citrAvabhAsata iti // 1B evaM dezanA tu tadguNadarza0 Page #70 -------------------------------------------------------------------------- ________________ na ca naivamapi guNa ityAha / yathAbhavyaM ca sarveSAmupakAro 'pi tatkRtaH / jAyate 'vandhyatApyevamasyAH sarvatra susthitA // 135 // yathAbhavyaM bhavyasadRzaM ca sarveSAmupakAro'pi guNo 'pi tatkRto dezanAniSpannaH / jAyate prAdurbhavati / avandhyatA'niSphalatApye muktanItyA'syAH dezanAyAH sarvatra musthitoti // prakArAntaramAha / yadA tattannayApekSA tatkAlAdiniyogataH ! RSibhyo dezanA citrA tanmUlaipApi tatvataH // 13 // yadvA tattannayApekSA dravyAstikAdInadhikRtya tatkAlAdiniyogato duHSamAdiyogAt / RSibhyaH kapilAdibhya eva dezanA citreti / na ceyamapi nirmUletyAha " tanmUlaipApi" sarvajJadezanAmUlaiSApi " tattvataH " paramArthena tatpravacanAnusAratastathApravRtteriti / / prakRtarSibhyo yojanamAha / tadabhiprAyamajJAtvA na tato'rvAgdRzAM satAm / yujyate tatpratikSepo mahAnarthakaraH paraH // 137 // tadabhiprAyaM sarvajJAbhiprAyamajJAtvA / na tataH kAraNAt / arvAgdRzAM satAM pramAtRNAm / kimityAha " yujyate tatpatikSepaH " kiM 1 B C nItyA syAdezanAyAH 2 A C prakRtirSi Page #71 -------------------------------------------------------------------------- ________________ viziSTa ityAha " mahAnarthakaraH paraH " mahAnarthakaraNazIlaH " paraH" pradhAna iti // ihaiva nidarzanamAhanizAnAthapratikSepo ythaandhaanaamsNgtH| tadbhedaparikalpazca tathaivAgdizAmayam // 138 // nizAnAthapratikSepazcandrapratikSepaH / yathAndhAnAM cakSurvikalAnAmasaMgato nItyA taddedaparikalpazca nizAnAthabhedaparikalpazca vakracaturasatvAdiH / tathaivAgdizAM chamasthAnAmayaM sarvajJapratikSepaH, tadbhedaparikalpazcAsaMgata iti // kiM ca- . na yujyate pratikSepaH sAmAnyasyApi tatsatAm / AryApavAdastu punarjibAchedAdhiko mataH // 139 // na yujyate pratikSepo nirAkaraNarUpaH sAmAnyasyApi kasyacitpuruSAdeH / tattasmAt / satAM munInAm / AryApavAdastu punaH sarvajJaparibhava ityarthaH / kimityAha "jihAchedAdhiko mataH" tathAvidhapratyapAyabhAvena / kiMcakudRSTyAdivanno santo bhASante prAyasaH kcit| nizcitaM sArakhaccaiva kiM tu sattvArthakatsadA // 140 // kudRSTyAdivatkutsyamityAdi no santo munayo bhASante kacit / kathaM tarhi bhASanta ityAha "nizcitaM" asaMdigdhaM "sAravaccaiva" naapaarthkm| "kiM tu sattvArthakRta " parArthakaraNazIlaM " sadA " bhASante // Page #72 -------------------------------------------------------------------------- ________________ (62) upasaMharannAhanizcayo'tIndriyArthasya yogijJAnAdRte na ca / ato'pyatrAnvakalpAnAM vivAdena na kiMcana // 14 // nizcayo'tIndriyArthasya sarvajJAyogijJAnAdRte na ca / tata eva tasiddherato'pi kAraNAdatra sarvajJAdhikAre'nvakalpAnAM vizeSatastadatatvadarzinAM vivAdena na kiMcana sacittanAzaphalena / na cAnumAnaviSaya eSo'rthastattvato mtH| na cAto nizcayaH samyaganyatrApyAha dhIdhanaH // 142 // na cAnumAnaviSayo na ca yuktigocara epo'rthaH sarvajJavizeSalakSaNastattvato mataH paramArthena dRSTaH / na cAto'numAnAnnizcayaH samyaganyatrApi sAmAnyArthe / Aha dhIdhanaH sa bhartRhariH // kimAhetyAhayatnenAnumito'pyarthaH kuzalairanumAtRbhiH / abhiyuktatarairanyairanyathaivopapAdyate // 143 // yatnenAnumito'pyartho'nvayAdyanusAreNa kuzalairanumAtRbhiranvayAdijJairabhiyuktatarairanyairanvayAdijJaireva / anyathaivopapAdyate 'tathAsiyAdiprakAreNa // abhyuccayamAhajJAyeranhetuvAdena padArthA ydytiindriyaaH| ? A omits 37f9 2 / tathAsiddhA Page #73 -------------------------------------------------------------------------- ________________ kAlenaitAvatA prAjJaiH kRtaH syAtteSu nizcayaH // 144 // jJAyeranhetuvAdenAnumAnavAdena padArthA yadyatIndriyAH sarvajJAdayaH kAlenaitAvatA prAstArkikaiH kRtaH syAtteSu nizcayo'vagama iti / na caitadevaM yattasmAcchuSkatarkagraho mahAn / mithyAbhimAnahetutvAttyAjya eva mumukSubhiH // 145 // na caitadevaM yayena kAraNena tasmAcchuSkatarkagraho mahAnatiraudraH / mithyAbhimAnahetutvAkAraNAcyAjya eva mumukSubhirmoktumicchubhiH / / kiM cagrahaH sarvatra tattvena mumukssuunnaamsNgtH| muktau dharmA api prAyastyaktavyAH kimanena tat // 14 // grahaH sarvatra vastuni tattvena paramArthena mumukSUnAmasaMgato'yuktaH / kuta ityAha "muktau dharmA api prAyastyaktavyAH" prAyograhaNaM kSAyikadharmavyavacchedArtham / kimanena graheNa tat ? na kiMcidityarthaH // yata evamtadatra mahatAM vartma samAzritya vickssnnaiH| vartitavyaM yathAnyAyaM tadatikramavarjitaiH // 147 // tadatra vyatikare mahatAM vama samAzrityAGgIkRtya vicakSaNaiH paNDitairvartita vyaM yathAnyAyaM tadatikramavarjitairmahaddharmAticArarahitaiH / / etadevAha1 B D prakAreNa Page #74 -------------------------------------------------------------------------- ________________ parapIDeha sUkSmApi varjanIyA prytntH| tehattadupakAre'pi yatitavyaM sadaiva hi / / 148 // parapIDA parabAdheha loke sUkSmApyAstAM mahatIti / kimityAha "varjanIyA" parityaktavyA "prayatnataH" sUkSmAbhogena / tadvatmayatnata eva tadupakAre'ni yatitavyamanuSThAnadvAreNa sadaiva hIti / / tathAgukho devatA viprA yatayazca tapodhanAH / pUjanIyA mahAtmAnaH suprayatnena cetasA // 149 // guravo mAtApitRpramukhAH, devatA sAmAnyenaiva, viprA dvijAH, yatayazca prabajitAzca tapodhanAH tadvantaH pUjanIyA mahAtmAnaH sarva evaite yathArham / kathamityAha " muzyatnena cetasA" AjJApradhAnenetyarthaH / / kiM capApavatsvapi cAtyantaM svakarmanihateSvalam / anukampaiva sattveSu nyAyyA dharmo'yamuttamaH // 150 // pApavatsvapi cAtyantaM lubdhakAdiSu svakarmanihateSvalamatyarthamanukampaiva sattveSu nyAyyA na matsaro dharmo'yamuttamaH kAraNe kAryopacArAditi // upasaMharanAhakRtamatra prasaGgena prakRtaM prstumo'dhunaa| tatpunaH paJcamI tAvadyogadRSTimahodayA // 15 // Page #75 -------------------------------------------------------------------------- ________________ ( 65 ) kRtaM paryAptamatra vyatikare prasaGgena prakRtaM prastumo'dhunA sAMpataM tatpunaH prakRtaM 'paJcamI tAvadyogadRSTiH" sthirAkhyA / kiMviziSTetyAha " mahodayA" nirvANaparamaphaletyarthaH / evaM saprapaJcaM caturthI dRSTimabhidhAya paJcamImabhidhAtumAha / sthirAyAM darzanaM nityaM pratyAhArakhadeva ca / kRtyamabhrAntamanaghaM sUkSmabodhasamanvitam // 152 // sthirAyAM dRSTau darzanaM bodhalakSaNaM nityamapratipAti niraticArAyAm / sAticArAyAM tu prakSINanayanapaTalopadravasya taduktopAyAnavabodhakalpamanityamapi bhavati, tathAbhicArabhAvAt / ratnaprabhAyAmapi dhUlyAderupadravaH pratyAhAravadeva ca svaviSayAsaMprayoge svaci - tasvarUpAnukArI cendriyANAM pratyAhAraH / tadvadetadarzanaM kRtyaM vandanAdi / abhrAntaM kramamadhikRtya / ata evAnaghamanaticAratvAt / etadeva vizeSyate " sUkSmabodhasamanvitaM " granthibhedAdvedyasaMvedyapadopapattoriti // bAladhUlIgRha krIDAtulyAsyAM bhAti dhImatAm / tamogranthivibhedena bhavaceSTAkhilaiva hi // 153 // bAladhUlIgRha krIDA tulyA prakRtya sundaratvAsthiratvAbhyAmasyAM sthirAyAM dRSTau bhAti dhImatAM puMsAM, tamogranthivibhedena hetunA bhavaceSTAkhilaiva hi cakravartyAdiceSTArUpApi prakRtya sundaratvAdasthiratvAcca // mAyAmarIcigandharvanagara svapnasaMnibhAn / bAhyAn pazyati tattvena bhAvAn zrutavivekataH // 154 // 1 B adds mahodayA. 9 Page #76 -------------------------------------------------------------------------- ________________ mAyAmarIcayo mRgavRSNikA gandharvanagaraM harizcandrapurAdi svapnaHpratIta eva, etatsaMnibhAnetadAkArAn bAhyAn dehagRhAdIn pazyati tattvena paramArthena bhAvAnpadArthAn / kuta ityAha' zrutavivekataH samyakapariNatena zrutajJAnena // abAhya kevalaM jyotirnirAbAdhamanAmayam / yadatra tatparaM tattvaM zeSaH punarupaplavaH // 155 // abAhyamAntaraM kevalamekaM jyotirjJAnamanAbAdhamamUrtatayA pIDArahitamanAmayamarogam / ata eva yadatra loke paraM tattvaM vartate sadA tathAbhAvAt / zeSaH punarupaplavastathA svarUpeNa bhAvAditi // evaM vivekino dhIrAH pratyAhAraparAstathA / dharmabAdhAparityAgayatnavantazca tattvataH // 156 // evamuktanItyA vivekina ete dhIrA acapalAH pratyAhAraparA uktalakSaNapratyAhArapradhAnAH / tathA tena prakAreNa |dhrmbaadhaaprityaagytnvntshc tattvata evamuktanItyA vivekena parizuddhastattvataH paramArthena te hi bhinnagranthitvAduttamazrutapradhAnA ityevamAlocayanti // na hyalakSmI sakhI lakSmIryathAnandAya dhImatAm / tathA pApasakhA loke dehinAM bhogavistaraH // 157 // ___ na hi naivAlakSmI sakhI lakSmIstathomayaparibhogena yathAna1 A D insert zruta iti 2 A D bAdhaM nirAmayam 3 B C real dharmabAdhAparityAgaprayatnavantazca tathAnta parizraH distattvataH paramArthena te hi / meena Page #77 -------------------------------------------------------------------------- ________________ ( 67 ) ndAya dhImatAM tathA pApasakhA loke tadavinAbhAvena dehinAM bhogavistaro nAnandAya nAnupahatya bhUtAni bhogaH san bhavati bhUtopaghAtAcca pApamiti bhAvanA || dharmabhogaH sundara ityapyAzaGkApohAyAha / dharmAdapi bhavan bhogaH proyo'narthAya dehinAm / candanAdapi saMbhUto dahayeva hutAzanaH // 158 // dharmAdapi bhavan bhogo devalokAdau prAyo bAhulyenAnarthAya dehinAM tathA pramAdavidhAnAt / prAyograhaNaM zuddhadharmAkSepabhoganirAsA - the, tasya pramAdajIvatvAyogAt atyantAnavadyatIrtha karAdiphala zuddheH puNyazuddhyAdAvAgamAbhinivezAddharmasAracittopapatteriti / sAmAnyato dRSTAntamAha "candanAdapi saMbhUtaH " tathA zaityapakRteH / kimityAha " dahatyetra hutAzanaH " tathAsvabhAvatvAt / prAya etadeva na dahatyapi kazcitsatyamantrAbhisaMskRtAdAhAsiddheH / sakalalokasiddhametaditi // tathA - / bhogAttadicchA viratiH skandhabhArApanuttaye / skandhAntarasamAropastatsaMskAravidhAnataH // 159 // bhogAtsakAzAttadicchAviratirbhogecchAviratistAtkAlikI' / kimityAha " skandhabhArApanuttaye " skandhabhArApatutyartha "skandhA - ntarasamAropaH " vartate / kuta ityAha "tatsaMskAravidhAnataH " tathAkarmavandhenAniSTabhogasaMskAravidhAnAttattvatastadicchAnivRtterityuktA paJcamI 1 A omits bhogecchAviratiH Page #78 -------------------------------------------------------------------------- ________________ (68) dRssttiH| satyAmasyAmaparairapi yogAcAralaulyAdayo guNAH' mocyante / yathoktam / alaulyamArogyamaniSThuratvaM / gandhaH zubho mUtrapurISamalpam // kAntiH prasAdaH svarasaumyatA ca / yoga patteH prathamaM hi cihnam // 1 // maitryAdiyuktaM viSayeSvacetaH / prabhAva ddhairyasamanvitaM ca // dvandvairadhRSyatvamabhISTalAbhaH / janapriyatvaM ca tathAparaM syAt // 2 // doSavyapAyaH paramA ca nRtti-raucityayogaH samatA ca gurvI ! vairAdinAzo'tha RtaMbharAdhI niSpannayogasya tu cimetat ||3||ityaadi| ihApyetadakRtrimaM guNajAtam / ata evArabhya vijJeyam / tathA ca SaSThI dRssttimbhidhaatumaah| kAntAyAmetadanyeSAM prAtaye dhAraNA praa| ato'tra nAnyamunnityaM mImAMsAsti hitodyaa||160|| kAntAyAM dRSTAvetadanantaroditaM nityadarzanAdi / anyeSAM prItaye bhavati na tu dveSAya / tathA dhAraNA parA pradhAnA cittasya dezabandhalakSaNA / yathoktam / "dezasaMbandhazcittasya dhAraNA 3-1 pA" / ato dhaarnnaatH| atra dRSTau nAnyamunnAnyatra harSaH, tadA tattatpratibhAsAyogAt tathA nityaM sarvakAlaM mImAMsAsti sadvicArAtmikA / ata evAha " hitodayA" samyagjJAnaphalatvena // 1 A D laulyAdiguNAH 2 A jane mi0 3 A pa tRpti Y C omits the quotation 5 A D omit. Page #79 -------------------------------------------------------------------------- ________________ amumevAthai spaSTayannAha / asyAM tu dharmamAhAtmyAtsamAcAravizuddhitaH / priyo bhavati bhUtAnAM dharmaikAgramanAstathA // 16 // asyAmeva dRSTau kAntAyAM niyogena dharmamAhAtmyAtkAraNAtsamAcAravizuddhito hetoH / kimityAha "priyo bhavati bhUtAnAM" prA. NinAM " dharmakAyamanAstathA " bhavatIti // etadevAha / zrutadharme mano nityaM kAyastasyAnyaceSTite / atastvAkSepakajJAnAnna bhogA bhavahetavaH // 162 / / zrutadharma Agame mano nityaM tadbhAvanopapatteH kAyastu kAya evAsyAdhikRtadRSTimato'nyaceSTite sAmAnye'tastvata eva kAraNAt / AkSepakajJAnAtsamyagAkSepakajJAnena hetubhUtena bhogA indriyArthasaMbandhA bhavahetavaH saMsArahetavo na iti // amumevArtha dRSTAntamadhikRtyAhamAyAmbhastattvataH pazyannanudignastato drutam / tanmadhyena prayAyeva yathA vyAghAtavarjitaH // 163 // mAyAmbhastattvataH pazyan mAyAmbhastvenaivAnudvignastato mAyAmbhasto drutaM zIghraM tanmadhyena mAyAmbhomadhyena prayAtyeva / " yathA" ityudAharaNopanyAsArthaH / vyAghAtavarjito mAyAmbhasastattvena vyAghAtAsamarthatvAditi // A omits, Page #80 -------------------------------------------------------------------------- ________________ 70 ) bhogAnsvarUpataH pazyaMstathA mAyodakopamAn / bhuJjAno'pi hyasaGgaH san prayAtyeva paraM padam || 164 || bhogAnindriyArtha saMbandhAnsvarUpataH pazyansamAropamantareNa tathA tenaiva prakAreNa mAyodakopamAnasArAna bhuJjAno'pi hi karmAkSiptAnasaGgaH san prayAtyeva paraM padaM, ' anabhiSvaGgatayA paravazAbhAvAt // 1 bhogatattvasya tu punarna bhavadadhilaGghanam / mAyodakAvezastena yAtIha kaH pathA / / 165 // bhogatattvasya tu bhogaparamArthasya punarna bhavodadhilaGghanaM tathAbuddhestadupAye'pravRtteH / Aha ca "mAyodakadRDhAvezaH " tathAviparyAsAt "tena yAtIha kaH pathA" yatra mAyAyAmudakabuddhiH / sa tatraiva bhavagnio yathA tiSThatyasaMzayam / mokSamArge' pi hi tathA bhogajambAlamohitaH || 166 // sa mAyAyAkAzastatraiva pathi bhavadvignaH san / "yathA " ityudAharaNopanyAsArthaH / tiSThatyasaMzayaM tiSThatyeva jalabuddhisamAvezAt / mokSamArge'pi hi jJAnAdilakSaNe tathA tiSThatyasaMzayaM bhoganibandhanadehAdiprapaJcamohita ityarthaH // mImAMsAbhAvato nityaM na moho'syAM yato bhavet / atastattvasamAvezAtsaMdaiva hi hitodayaH // 167 // mImAMsAbhAvataH sadvicArabhAvena nityaM sarvakAlaM na moho'syAM 1 B adds tathA 2 0 0 vazabhAvAt Page #81 -------------------------------------------------------------------------- ________________ ( 71 ) dRSTau yato bhavet / atastattvasamAvezAtkAraNAtsadaiva hitodayo'syAM dRSTAviti // pratipAditA SaSThI dRSTiH / sAMprataM saptamyucyate / dhyAna priyA prabhAvena' nAsyAM rugata eva hi / tattvapratipattitA vizeSeNa zamAnvitA // 168 // evaM satpravRttipadAvati piNDArthaH // dhyAnajaM sukhamasyAM tu jitamanmathasAdhanam / vivekavalanirjAtaM zamasAraM sadaiva hi / / 169 / / dhyAnajaM sukhamasyAM tvadhikRtadRSTAveva / kiMviziSTamityAha "jitamanmathasAdhanaM" vyudastazabdAdiviSayam / etadeva vizeSyate "vivekavalanirjAtaM" jJAnasAmarthyotpannam / ata eva " zamasAraM sadaiva hi " vivekasya zamaphalatvAditi / kiM ca / sarvaM paravazaM duHkhaM sarvamAtmavazaM sukham / etaduktaM samAsena lakSaNaM sukhaduHkhayoH // 170 // sarva paravazaM duHkhaM tallakSaNayogAtsarvamAtmavazaM sukhamata eva hetoH / etaduktaM muninA samAsena saMkSepeNa lakSaNaM svarUpaM sukhaduHkhayoriti // puNyApekSamapi hyevaM sukhaM paravazaM sthitam / 1 B dhyAnapriyA prabhA prAyo C dhyAnapriyA prabhA yo 2 BC omit Page #82 -------------------------------------------------------------------------- ________________ (72) tatazca duHkhamevaitattallakSaNaniyogataH // 171 // puNyApekSamApi hyevamuktanItyA sukhaM paravazaM sthitaM puNyasya paratvAt / tatazca duHkhamevaitattallakSaNaniyogAttaditthaM dhyAna tAttvikaM sukhamaparAyattatvAtkarmaviyogamAtrajatvAditi // / dhyAnaM ca nirmale bodhe sadaiva hi mahAtmanAm / kSINaprAyamalaM hema sadA kalyANameva hi // 172 // __ dhyAnaM ca nirmale vodhe spaSTakSayopazamasamutthe sati / kimityAha "sadaiva hi mahAtmanAM" munInAm / etadeva prativastUpamayAha "kSINapAyamalaM hema" svarNa " sadA kalyANameva hi" tathAvasthopapatteH // satpravRttipadaM cehAsaGgAnuSThAnasaMjJitam / mahApathaprayANaM yadanAgAmipadAvaham // 173 // __ satpravRttipadaM ceha tattvamArge / kimityAha " asaGgAnuSThAnasaMjJitaM " vartate / tathA svarasamavRtteH / mahApathaM prayANaM yadasaGgAnuSThAnam / anAgAmipadAvahaM nityapadanApakAmityarthaH / / asya nAmAnyAha / prazAntavAhitAsaMjJaM visabhAgaparikSayaH / zivavartma dhruvAveti yogibhirgIyate hyadaH // 17 // prazAntavAhitAsaMgaM sAMkhyAnAM, visabhAgaparikSayo bauddhAnAM, zivavartma zaivAnAM, dhruvAdhyA mahAvratikAnAmityevaM yogibhirgIyate hyado'saGgAnuSThAnamiti // etatprasAdhayatyAzu yadyogyasyAM vyvsthitH| 18 duHkhamevaitaddhayAnajaM tAttvikaM mukham / / Page #83 -------------------------------------------------------------------------- ________________ ( 73 ) etatpadA va taMtravidAM matA // 175 // etadasaGgAnuSThAnaM prasAdhayatyAzu zIghraM yayogyasyAM dRSTau vyavasthitaH san / etatpadA haiSaiva dRSTistattatraitadvidAM mateSTeti // uktA saptamI dRSTiH / adhunAnantarocyate / tadAha | samAdhiniSThA tu parA tadAsaGgavivarjitA / sAtmIkRtapravRttizca taduttIrNAzayeti ca // 176 // samAdhiniSThA tu parASTamI dRSTiH samAdhistu dhyAnavizeSaH phalamityanye / yathoktaM "dezavandhazvittasya dhAraNA " ( 3- 1 pA ) " tatra pratyayaikatAnatA dhyAnaM" (3-2 pA ) " tadevArthamAtra nirbhAsaM svarUpazUnyamiva samAdhiH " ( 3 - 3 pA ) iti // tadAsaGgavivarjitA samAdhyAsaGgavivarjitA bhUtapravRttizcaiSA candanagandhanyAyena / taduttIrNA - zayeti vAsacittAbhAvena // nirAcArapado syAmaticAravivarjitaH / ArUDhArohaNAbhAvagativattvasya ceSTitam // 177 // nirAcArapada evAsyAM dRSTau yogI bhavati pratikramaNAdyabhAvAt / aticAravivarjitastanibandhanAbhAvena ! ArUDhArohaNAbhAvagativattvasya yoginazceSTitaM bhavati, AcArajeyakarmAbhAvAt, nirAcArapada ityarthaH // kathaM bhikSATanAdyAcAro'syetyAzaGkApanodAyAha / ratnAdizikSAdRgbhyo'nyA yathA dRktanniyojane / tathAcArakriyApyasya saivAnyA phalabhedataH // 178 // ratnAdizikSAgbhyaH sakAzAdanyA bhinnaiva yathA haktanniyojane 10 Page #84 -------------------------------------------------------------------------- ________________ (74) ratnAdiniyojane zikSitasya sataH / tathAcArakriyApyasya yoginaH saiva bhikSATanAdilakSaNAnyA bhavati / kuta ityAha " phalabhedataH" prAk sAMparAyikakarmakSayaH phalaM, idAnIM tu bhavopagrAhikarmakSaya iti // tanniyogAnmahAtmeha kRtakRtyo yathA bhavet / tathAyaM dharmasaMnyAsaviniyogAnmahAmuniH // 179 // tanniyogAdatnaniyogAnmahAtmeha loke kRtakRtyo yathA bhavetkazcidratnavaNik / tathAyamadhikRtayogI dharmasaMnyAsaviniyogAtsakAzAnmahAmuniH kRtakRtyo bhavatIti // tthaa| dvitIyA'pUrvakaraNe mukhyo'yamupajAyate | kevalazrIstatazvAsya niHsapatnA sadodayA // 180 // dvitIyA'pUrvakaraNe zreNivartini mukhyo'yaM dharmasaMnyAsa upajAyata upacaritastu pramattasaMyatAdArabhya, kevalazrIstatazca dharmasaMnyAsaviniyogAdasya yogino niHsapatnA kevalazrIH sadodayA pratipAtAbhAvena // siMhAvalokitanItyAdhikRtavastunirdhAraNAyAha / sthitaH zItAMzuvajjIvaH prakRtyA bhaavshuddhyaa| candrikAvaca vijJAnaM tadAvaraNamabhravat // 181 // sthito na sthApanIyaH, zItAMzuvacandravajjIva AtmA prakRtyA tmIyayA bhAvazuddhayA tattvazuddhayetyarthaH / tathA vA candrikAvacca jyosnAvaca vijJAnaM kevalAdyupamAmAtrametattadAvaraNaM jnyaanaavrnnmbhrvnmeghpttlvdityrthH|| Page #85 -------------------------------------------------------------------------- ________________ ( 75 ) prkRtyojnmaah| ghAtikAbhrakalpa tduktyogaanilaahteH| yadApaiti tadA zrImAn jAyate jJAnakevalI // 182 // ghAtikarma jJAnAvaraNIyAdi / tathA / jJAnAvaraNIyaM, darzanAvaraNIyaM, mohanIyaM, antarAyaM ceti / etadabhrakalpaM vartate taddhAtikarmoktayogAnilAhateranantaroditayogavAyughAtAdityarthaH / yadApaiti zreNiparisamAptau tadA zrImAnasau mukhyavikramayogena jAyate jJAnakevalI sarvajJa ityarthaH // __ ata evAha / kSINadoSo 'tha sarvajJaH sarvalabdhiphalAnvitaH / paraM parArthe saMpAdya tato yogAntamaznute // 183 // kSINadoSaH sakalarAgAdiparikSayeNa / atha tadaiva / sarvajJo nirAvaraNajJAnabhAvena sarvajJa ityarthaH / sarvalabdhiphalAnvitaH sarvotsukyanivRttyA / paraM parArtha saMpAdya yathAbhavyaM samyaktvAdilakSaNam / tato yogAntamaznute yogaparyantamAnoti / tatra dAgeva bhagavAnayogAdyogasattamAt / bhavavyAdhikSayaM kRtvA nirvANaM labhate param // 84 // tatra yogAnte zailezyavasthAyAM dAgeva' zIghrameva isvapaJcAkSarogiraNamAtreNa kAlena bhagavAnasAvayogAdavyApArAdyogasattamAdyogamadhAnAt , zailezIyogAdityarthaH / kimityAha "bhavavyAdhikSayaM kRtvA" 1C omits sarvajJa ityarthaH 20 prAgeva. Page #86 -------------------------------------------------------------------------- ________________ ( 76 ) sarvaprakAreNa " nivArNa labhate paraM" bhaavnirvaannmityrthH|| tatrAyaM kIdRza ityAha / vyAdhimuktaH pumAn loke yAdRzastAdRzo hyayam / nAbhAvo na cano mukto vyAdhinAvyAdhito na c|185/ vyAdhimukto vyAdhiparikSINaH pumAn yAzo bhavatIti tAdRzo hyayaM nito nAbhAvaH adhyAtadIpakalpopamo na ca no mukto vyAdhinA mukta eva bhavyatvaparikSayeNAcyAdhito na ca pUrva tayAtadbhAvAditi // amumevArtha spaSTayannAha / bhava eva mhaavyaadhirjnmmRtyuvikaarkhaan| vicitramohajananastItrarAgAdivedanaH // 86 // bhavaH saMsAra eva mahAvyAdhiH / kiviziSTa ityAha "janmamRtyu. vikAravAn " jarAyupalakSaNametat / vicitramohajanano mithyAtvodaya bhAvena tIvrarAgAdivedanaH rUyAdyabhiSvaGgabhAvena // mukhyo'yamAtmano 'nAdicitrakarmanidAnajaH / tathAnubhavasiddhatvAtsarvaprANabhRtAmiti // 187 // mukhyo nirupacarito'yaM bhavavyAdhirAtmano jIvasya / kiMbhUta ityAha "anAdicitrakarmanidAnajaH" dravyabhAvabhedabhinnakarmabalotpanna ityarthaH / kuta ityAha " tathAnubhavasiddhatvAt " janmAunubhavena " sarvaprANabhRtAmiti" tiryaprabhRtInAmapi // 1 C sarvAkAreNa. 2 B C omit vyAdhi. 3 B ( marginal addition ) mithyAtvodayabhAvena, Page #87 -------------------------------------------------------------------------- ________________ ( 77 ) etanmuktazca mukto'pi mukhya evopapadyate / janmAdidoSavigamAttadadoSatvasaMgataH // 188 // etena bhavavyAdhinA muktazca mukto 'pi siddhaH / mukhya evopa. padyate pravRttinimittabhAvAt / tathA cAha " janmAdidopavigamAt " kAraNAttadadopatvasaMgatastasya dopavato 'dopatvaprApteriti // amumevArtha spssttynnaah| tatsvabhAvopamarde'pi ttttsvaabhaavyyogtH| tasyaiva hi tathAbhAvAttadadoSatvasaMgatiH // 189 // tasyAtmanaH svabhAvopamarde'pi sati janmAdibhAvavigamena tattasvAbhAvyayogatastattatsvAbhAvyaM tena yogAt / tathAhi tasyetthaMbhUta eva svabhAvo yena sa eva tathA bhavatIti / tatazca tasyaiva hi tathAbhAvAjanmAdityAgato janmAyatItatvena bhAvAt / kimityAha " tadadoSatvasaMgatiH " doSavata evAdopatvaprAptirityarthaH // itthaM caitadaGgIkartavyamityAha / svabhAvo'sya svabhAvo yanijA sattaiva tattvataH / bhAvAvadhirayaM yukto nAnyathAtiprasaGgataH // 190 // svabhAvo'syAtmanaH svabhAvo yadyasmAt / kimuktaM bhavati "nijA sattaiva tattvataH " paramArthena / bhAvAvadhirayaM yuktaH svabhAvo'nantaroditaH / nAnyathA yuktaH / kuta ityAha " atiprasaGgataH " iti / / 1 ( gogatastasya tatsvAbhAvyaM. 2 A omits Page #88 -------------------------------------------------------------------------- ________________ enamevAha / anantarakSaNAbhUtirAtmabhUteha yasya tu / tayAvirodhAnnityo'sau syAdasanvA sadaiva hi // 191 || ( 78 ) anantarakSaNAbhUtiH prAkpazcAtkSaNayorabhRtirityarthaH / AtmabhUteha yasya tu vartamAnasya vAdino vA / tasya doSamAha " tathA " anantarakSaNAbhUtyA " avirodhAta " kAraNAdvartamAnabhAvena / kimityAha "nityo'sau " vartamAnaH " syAt " tadvatsadAtadbhAvAditi / pakSAntaramAha " asanvA sadaiva hi " tayAvirodhena tadagrastatvAditi // paroktimAtra parihArAyAha / sa eva na bhavatyetadanyathAbhavatItivat / viruddhaM tannayAdeva tadutpattyAditastathA // 992 // ." sa eva " iti bhAvaparAmarzaH / na bhavatIti cAbhAvAbhidhA nametat / kimityAha " anyathAbhavatItivat' iti nidarzanam / viruddhaM vyAhatam / tannayAdeva sa hi sa evAnyathAbhavatItyukte / evamAha / kathamanyathA bhavati; anyathA cedbhavati kathaM sa iti / etacca sa eva na bhavatItyatrApi samAnameva / tathAhi / yadi sa eva kathaM na bhavati, abhavatvAtkathaM sa iti viruddhametat | abhyuccayamAha " tadutpacyAditaH " ityabhAvotpattyAdeH " tathA " viruddhamiti // etadbhAvanayaivAha | 1 B bhavatIti ca / 2. A adds bauddhaH Page #89 -------------------------------------------------------------------------- ________________ (90) sato'sattve tadutpAdastato nAzo'pi tasya yat / tannaSTasya punarbhAvaH sadA nAze na tatsthitiH || 193 || 2 sato bhAvasyAsattve'bhyupagamyamAne " sa eva na bhavati " iti vacanAt / kimityAha " tadutpAdaH " ityasattvotpAdaH kAdAcitkatvena / tata utpAdAnnAzo 'pi tasyAsattvasya yadutpattimattada nityaM' iti kRtvA / yadyasmAt / evaM tattasmAnnaSTasyAsattvasya punabhavastenaiva rUpeNa tadasattvavinAzAnyathAnupapatteH / atha nAzo nAzAtmanA bhAvAtmAkpazcAccAvasthita eva / etadAzaMkyAha " sadA nAze " abhyupagamyamAne / kimityAha " na tatsthitiH " vivakSitakSaNe 'pi tannazyati // sakSaNasthitidharmAced dvitIyAdikSaNe sthitau / yujyate hyetadapyasya tathA coktAnatikramaH || 194 // sa nAzaH kSaNasthitidharmA cedbhAva eva / etadAzaMkyAha " dvitIyA dikSaNe sthitau " satyAm / kimityAha " yujyate hyetadapi " kSaNasthitidharmakatvaM " asya " adhikRtabhAvasya / tathA caivaM satyukAnatikramaH // kathamityAha / kSaNasthitau tadaivAsya nAsthitiryukttayasaMgateH / na pazcAdapi setyevaM sato'sattvaM vyavasthitam // 195 // kSaNasthitau satyAM tadaiva vivakSitakSaNe 'sya vivakSitabhAvasyaiva 1 BComit 2 B C 0 naSTasya sattvasya. Page #90 -------------------------------------------------------------------------- ________________ ( 80 ) nAsthitiH / kuta ityAha "yuktysNgtH| tadaivAsthitivirodhAditi yuktiH / na pazcAdapi dvitIyakSaNe sA'sthitina yuktyasaMgatereva tadAvasthitau tadasthitivirodhAditi yuktiH / ityevaM sato'satvaM vyavasthitam / tatazca sato'sacce tadutpAda ityAyanuvartata eveti // nityapakSamadhikRtyAha / bhavabhAvAnivRttAvapyayuktA muktakalpanA / ekAntakasvabhAvasya na hyavasthAdayaM kacit // 196 // bhavabhAvAnivRttAvapyekAntanityatAyAm / kimityAha / "a. yuktA muktakalpanA" AtmanaH / kathamayuktetyAha " ekAntakasvabhAvasya" apacyutAnutpannasthiraikasvabhAvatAyAH " na hi yasmAt " "avasthAdvayaM " saMsArimuktArUyaM "kacita" ekAntakasvabhAvatvavirodhAt // tadabhAve ca saMsArI muktazceti nirarthakam / tatsvabhAvopamardo'sya nItyA tAttvika iSyatAm // 197 // tadabhAve cAvasthAdvayAbhAve ca saMsArI tiryagAdibhAvavAna mukto bhavaprapaJcoparamAdityetanirarthakaM zabdamAtrameva ca / arthAyogAditi / tattathA svabhAvopamardastadantareNa tadantarApanayanalakSaNaH / asyaatmnH| nItyA nyAyena / kimityAha " tAttvika ipyatAM" pAramArthiko 'bhyupagamyatAmiti // didRkSAdyAtmabhUtaM tatsukhamasyAnivartate / pradhAnAdinaterhetustadabhAvAnna tannatiH // 198 // Comits Page #91 -------------------------------------------------------------------------- ________________ (81 ) dikSA vidyAmalabhavAdhikArAdyAtmabhUta sahaja vastusat / tattasmAnmukhyamanupacaritamevAsyAtmano'nivartata iti / kiMbhUtaM tadityAha " pradhAnAdinateH " pradhAnanayAdipariNateH 2 " hetuH " kAraNam / tadabhAvAdikSAyabhAvAnna tannatina pradhAnAdipariNatirmuktAtmana iti / / anyathA syAdiyaM nityameSA ca bhava ucyate / evaM ca bhavanityatve kathaM muktasya saMbhavaH // 199 // itthaM caitadaGgIkartavyaM, anyathaivamanabhyupagamyamAne syAdiyaM pradhAnAdinatinityaM sadaiva / tataH kimityAha " eSA ca" pradhAnAdinatiH "bhava ucyate " saMsAro'bhidhIyate, etannatau tadAtmakamahadAdibhAvAt / evaM coktanItyA bhavanityatve sati kathaM muktasya saMbhavaH ? / naivetyarthaH / / avasthA tattvato no cennanu tatpratyayaH katham / bhrAnto'yaM kimaneneti mAnamatra na vidyate // 200 // avasthA tattvataH paramArthena no cetpUrvAparabhAvena / tadAzaMkyAha " nanu tatpratyayaH" avasthApratyayaH / kathaM " nibandhanAbhAvena / syAdetat / tadbhrAnto 'yamavasthApratyayaH / tatkimanenetyetadAzaMkyAha "mAnamatra" bhrAntAyAM " na vidyate " // yogijJAnaM tu mAnaM cettadavasthAntaraM tu tat / tataH kiM bhrAntametatsyAdanyathA siddhasAdhyatA // 201 // 1 / kathaMbhUtaM 2 A D omit naya 3 B owit: Page #92 -------------------------------------------------------------------------- ________________ (82) yogijJAnaM tu' yogijJAnameva pramANaM cedatra / etadAzaMkyAha " tadavasthAntaraM tu" yogyavasthAntarameva " tat" yogijJAnam / tataH kimityetadAzaMkyAha "bhrAntametatlyAt" yogijJAnaM, "anyathA" abhrAntatve 'sya / kimityAha "siddhasAdhyatA" avasthAbhedopapatteriti // uktamAnuSaGgikaM prakRtaM prastumaH / taca "siddhasvarUpavyAdhimuktaH pumAn loke " ityAdyupanyAsAt / tatra / vyAdhitastadabhAvo vA tadanyo vA yathaiva hi / vyAdhimukto na sannItyA kadAcidupapadyate // 202 // vyAdhitaH saMjAtavyAdhireva, tadabhAvo vA tadanyo vA vyAdhitAnyo vA tatputrAdiryathaiva hi vyAdhimukto na trayANAmeko'pi sannItyA sannyAyena kadAcidupapadyata iti dRSTAntaH // dArTAntikayojanamAha / saMsArI tadabhAvo vA tadanyo vo tathaiva hi / mukto'pi hanta no mukto mukhyavRttyeti tadidaH // 20 // saMsArI puruSaH / tadabhAvo vA puruSAbhAvamAtrameva / tadanyo vai. kAntalakSaNaH / tathaiva hi yathA dRSTAnte / kimityAha " mukto 'pi hanta no mukto mukhyavRttyA " trayANAmapi tatpravRttinimittAbhAvAt " iti tadvidaH " muktavida itthamabhidadhatIti / / kathaM tarhi muktavyavasthetyAha / ? B omits 2 A udds saMsArI Page #93 -------------------------------------------------------------------------- ________________ (83) kSINavyAdhiryathA loke vyAdhimukta iti sthitaH / bhavarogyeva tu tathA muktastantreSu tatkSayAt // 204 // kSINavyAdhiH puruSaH / yathA loke'vigAnena vyAdhimukta iti tattadabhAvena sthito na sthApanIyaH / bhavarogyeva na mukhyatadbhAvena tathA vyAdhimuktastantreSu sthitaH / tatkSayAditi bhavarogakSayAdityarthaH / / evaM prakRtamabhidhAya sarvopasaMhAramAha / anekayogazAstrebhyaH saMkSepeNa samuddhataH / dRSTibhedena yogo'yamAtmAnusmRtaye paraH // 205 // __ anekayogazAstrebhyaH pAtaJjalAdibhyaH saMkSepeNa samAsena samuddhatastebhyaH pRthakRtaH, navanItamiva kSIrAditi / kena ka ityAha " dRSTibhedena" uktalakSaNena "yogo'yaM " adhikRta eva / kimarthamityAha / AtmAnusmRtyartha paraH pradhAno yoga iti / / prayojanAntaramapyAha / kulAdiyogabhedena caturdhA yogino ytH| ataH paropakAro'pi lezato na virudhyate // 206 // kulAdiyogabhedena gotrakulapravRttacakraniSpannayogalakSaNena caturthI catuHprakArA yogino yataH sAmAnyena / ataH kimityAha " paropakAro'pi" tathAvidhakulAdiyogyapekSayA " lezato na virudhyate " manAgato'pi yogapakSapAtAditi bhAvAt / / tdtr| 1B prastuta Page #94 -------------------------------------------------------------------------- ________________ ( 84 ) kulapravRttacakA ye ta evAsyAdhikAriNaH / yogino na tu sarve'pi tathA siddhAdibhAvataH // 207 // kulamattacakrA ye kulayoginaH pravRttacakrAzca ya ityarthaH / ete cAsya yogazAstrasyAdhikAriNo'hIM yogino na tu sarve'pi sAmAnyena / kuta ityAha " tathA " tena prakAreNa "siddhayAdibhAvataH" gotrayoginAmAsiddhibhAvAt , AdizabdAttu nippannayoginAM tu siddhibhAvAditi // etadvizeSalakSaNamAha / ye yoginAM kule jAtAstaddharmAnugatAzca ye / kulayogina ucyante gotravanto'pi nApare // 208 // __ ye yoginAM kule jAtA janmanaiva taddharmamupagatAzca yogidharmAnuga : tAca ye prakRtyAnye'pi / "kulayogina ucyante " iti gamyate / dravyato bhAvatazca gotravanto'pi sAmAnyena bhUmibhavyA api nApare kulayogina iti // etadvizeSalakSaNamadhikRtyAha / sarvatrAdeSiNazcaite gurudevdvijpriyaaH| dayAlavo vinItAzva bodhavanto yatendriyAH // 209 // sarvatrAdveSiNazcaite tathA grahAbhAvena tathA gurudeva dvijamiyA dharmaprabhAvAt / tathA dayAlavaH prakRtyA kliSTapApAbhAvena vinItAzca kuzalAnuvandhibhavyatayA / tathA bodhavanto granthibhedena ytendriyaashcaaritrbhaaven|| pravRttacakrAstu punrymddysmaashryaaH| zeSaDayArthino'tyantaM zuzruSAdiguNAnvitAH // 210 // Page #95 -------------------------------------------------------------------------- ________________ (8 ) pravRttacakrAstu punaH kiMviziSTA bhavantItyAha " yamadvayasamAzrayAH" icchAyamapravRttiyamAzrayA ityarthaH "zeSadvayArthinaH" sthirayamasiddhiyamadvayArthina ityuktaM bhavati / atyantaM sadupAyaprattyeti / ata evAha " zuzrUSAdiguNAnvitAH" zuzrUSAzravaNagrahaNadhAraNavijJAnehApohatatvAbhinivezaguNayuktAH / / tathA / AdyAvaJcakayogAcyA tadanyadayalAbhinaH / ete'dhikAriNo yogaprayogasyeti tadvidaH / / 211 / / AdyAvazcakayogAcyA hetubhUtayA tahanyadvayalAbhinaH kriyAvaJcakaphalAvazcakadvayalAbhinaH, tadavanthyabhavyatayaivaMbhUtAH / kimitthAha' " adhikAriNaH" / kasyetyAha / yogaprayogasyAdhikRtasyetyevaM tadvido yogavidaH / " abhidadhati " iti zeSaH / / upnystymaadisvruupmaah| ihAhiMsAdayaH paJca suprasiddhA yamAH matAm / aparigrahaparyantAstathecchAdicaturvidhAH // 212 // iha loke 'hiMsAdayo dharmAH paJca saMkhyayA suprasiddhAH sarvatantrasAdhAraNatvena yamA uparamA pravRttiyamAH sthirayamAH siddhiyamA iti satAM munInAm / kiparyantA ityAha " aparigrahaparyantAH" "ahiMsAsatyAsteyabrahmacaryAparigrahA gamAH"(2-30 pA) iti vcnaat| 1 A onits Aha 2 CvikAriNaH 3 B C omit prattiyamAH sthirayamAH siddhiyamA Page #96 -------------------------------------------------------------------------- ________________ ( 86) tathecchAdicaturvidhAH pratyekamicchAyamAH pravRttiyamAH sthirayamAH siddhiyamA iti // eteSAM vizeSalakSaNamAha / tatkathAprItiyutA tthaaviprinnaaminii| yameSvicchAvaseyeha prathamo yama eva tu // 213 / / ___ tadvatkathAmItiyutA yamavatkathAprItiyutA / tathAvipariNAminI tadbhAvasthiratvena / yametalakSaNeSu / icchA avaseyeha yamacakra / iyaM ca prathamo yama eva tu, anantaroditalakSaNecchaivecchAyama iti kRtvA // tathA / sarvatra zamasAraM tu yamapAlanameva yat / pravRttiriha vijJeyA dvitIyo yama eva tat // 214 // sarvatra sAmAnyena zamasAraM tUpazamasArameva yatkriyAviziSTaM yamapAlanaM prattiriha vijJeyA yameSu dvitIyo yama eva tatpattiyama ityrthH|| vipakSacintArahitaM yamapAlanameva yat / tatsthairyamiha vijJeyaM tRtIyo yama eva hi // 215 // 1 A omits from kiMpayantA, D omits icchAyamAH iti // 28 yata 3 D tu 4BC omit Page #97 -------------------------------------------------------------------------- ________________ vipakSacintArahitamaticArAdicintArahitamityarthaH / yamapAlanameva yadviziSTakSayopazamavRttyA / tatsthairyamiha vijJeyaM yameSu / etacca tUtoyo yama eva hi sthirayama iti yo'rthaH // parArthasAdhakaM khetatsiddhiH zuddhAntarAtmanaH / acintyazaktiyogena caturtho yama eva tu // 216 // parArthasAdhakaM tvetadyamapAlanaM siddhirabhidhIyate / etaca zuddhAntarAtmano nAnyasya / acintyazaktiyogena tatsaMnidhau vairatyAgAt / ita etaccaturtho yama eva tu siddhiyama iti bhAvaH // avshcksvruupmaah| madbhiH kalyANasaMpannairdarzanAdapi pAvanaiH / tathAdarzanato yoga AdyAvaJcaka ucyate // 217 // sadbhiH kalyANasaMpannaviziSTapuNyavadbhiH / darzanAdapi pAvanairavalokanenApi pavitraiH / tathA tena prakAreNa guNavattayA viparyayAbhAvena darzanaM tathAdarzanam / tatastena yo yogaH saMbandhastaiH saha sa AdyAvazvaka iSyate sadyo'vazcaka ityarthaH // teSAmeva praNAmAdikriyAniyama ityalam / kriyAvaJcakayogaH syaanmhaapaapkssyodyH|| 218 // teSAmeva satAM praNAmAdikriyAniyama ityalam / kriyAvazcakayogaH syAdbhavediti / ayaM ca mahApApakSayodayo nIcairgotrakarmakSayakRditi bhAvaH // 1 / acittasiddhiyogena Page #98 -------------------------------------------------------------------------- ________________ (66) phalAvaJcakayogastu sadbhya eva niyogataH / sAnubandhaphalAvAptirdharmasiddhau satAM matA // 219 // 46 " phalAvaJcakayogastu caramo yogottamaH / kiMbhUta ityAha eva " anantaroditebhyaH " niyogataH " avazyaMtayA " sAnubandhaphalAvAptiH " tathA sadupadezAdinA " dharmasiddhau " viSaye " satAM matA " iti // evameteSAM svarUpamabhidhAya prakRtayojanamAha / kulAdiyoginAmasmAnmatto'pi ' jaDadhImatAm / zravaNAtpakSapAtAderupakAro'sti lezataH / / 220 / / kulAdiyoginAmuktalakSaNAnAmasmAdyogadRSTisamuccayAnmatto'pi sakAzAjjaDa dhImatAmanyeSAm / kimityAha " zravaNAt pakSapAtAdeH " pakSapAtazubhecchAdeH pakSapAta zubhecchAde: "upakAro'sti lezataH " tathA vIjapuSTA // " zravaNena 66 kaH pakSapAtamAtrA dupakAra ityAzaGkApohAyAha / tAttvikaH pakSapAtaca bhAvazUnyA ca yA kriyA / anayorantaraM jJeyaM bhAnukhadyotayokhi // / 221 / / tAvikaH pakSapAtazca paramArthika ityarthaH / bhAvazUnyA pratikriya (itika!) yorivetyAha " bhAnukhadyotayoriva " mahadantaramityarthaH // tathA cAha / khadyotakasya yattejastadatyaM ca vinAzi ca / ? A omits saddhya Page #99 -------------------------------------------------------------------------- ________________ viparItamidaM bhAnoriti bhAvyamidaM budhaiH // 222 / / khadyotakasya sattvavizeSasya yattejaH prakAzAtmakam / tatkimityAha " alpaM ca vinAzi ca " svarUpeNa / viparItamidaM bhAno. bahavinAzitvAdityasyeti / ityevaMbhAvaM bhAvyamidamadhikRtapakSapAtAdeta. kriyAdikaM budhaistattvanItyeti / / vizeSamAha / zravaNe prArthanIyAH syuna hi yogyAH kadAcana / yatnaH kalyANasattvAnAM mahAratne sthito ytH||22|| zravaNe zravaNaviSaye prArthanIyAH syubhveyuH| na hi yogyAH kadAcana, zuzrUSAbhAvena svataH pratteH / tathA cAha " yatnaH kalyANasa. vAnAM " puNyavatAM " mahAratne" cintAmaNyAdiviSayaH "sthito yataH " tathaucityayogena, pakSapAtAderapi janmAntarAvAptizruteH // ayogyadAnadoSaparihArAyAha / naitadvidastvayogyebhyo dadatyenaM tathApi tu / haribhadra idaM prAha naitebhyo deya AdarAt // 224 // naitadvidastvAcAryA ayogyebhyo'nyebhyo dadati yacchantyenaM yogadRSTisamuccayAkhyaM grantham / tathApi tvevamapi vyavasthite / haribhadro granthakadidaM prAha / kimityAha " naitebhyaH" ayogyebhyaH "deyaH" ayaM yogadRSTisamuccayaH " AdarAt" AdareNa idaM prAha // kimetadevamityAha / 1 A arUpeNa Page #100 -------------------------------------------------------------------------- ________________ (92) avajJaha kRtAlpApi yadanAya jAyate / 'atastatparihArArthaM na punarbhAvadoSataH // 225 / / avajJaha yogadRSTisamuccayAkhye granye kRtAlpApi svarUpaNa / yadyasmAt / anarthAya jAyate mahAviSayatvena / atastatparihArArtha na punabharbhAvadoSataH kSudratayA haribhadra idaM prAheti // itthaM caitadaGgIkartavyam / yata evAha / yogyebhyastu prayatnena deyo'yaM vidhinaanvitaiH| mAtsaryaviraheNoccaiH zreyovighnaprazAntaye // 226 // ___ yogyebhyastu zrotRbhyaH prayatnenopayogasAraNa deyo'yaM vidhinA zravaNAdigocareNAnvitairyuktaiH,doSo'nyathA prtyvaaysNbhvaadityaacaaryaaH| mAtsaryaviraheNa mAtsaryAbhAvenocaiHzreyovighnaprazAntaye puNyAntarAyamazAntyarthamiti // - - - samApto'yaM yogadRSTisamuccayaH kRtiH shriishvetbhikssoraacaaryshriihribhdrsyeti|| down to appear in the ? A omits from here commentary.