Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
Catalog link: https://jainqq.org/explore/034622/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सुत्तनिपातो राहुलसङ्किच्चानेन आनन्दकोसलानेन जगदीसकस्सपेन च सम्पादितो उत्तमभिक्खुना पकासितो २४८१ बुद्धवच्छरे (1937 A.C.) Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ प्रानिवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम् । संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः। प्रायः Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः । अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदूपकृतमिति निवेदयंति-- कात्तिकशुक्लैकादश्यां २४८० बुद्धाब्दे राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ पिट्टको १-उरगवग्गो १-उरग-सुत्तं २-धनिय-सुतं ३-खग्गविसाण-सुत्तं ४-कसिभारद्वाज-सुत्तं ५-चुन्द-सुत्तं ६-पराभव-सुत्तं ७-वसल-सुत्तं ८-मेत्त-सुत्तं ९-हेमवत-सुत्तं १०-आळवक-सुत्तं ११-विजय-सुत्तं १२-मुनि-सुत्तं २-चूळवग्गो १३-रतन-सुत्तं १४-आमगंध-सुत्तं १५-हिरि-सुत्तं १६-महामंगल-सुत्तं १७-सूचिलोम-सुत्तं १८-धम्मचरिय-सुत्तं १९-ब्राह्मणघम्मिक-सुत्तं २०-नावा-सुत्तं २१-किंसील-सुत्तं २२-उछान-सुत्तं सुत्त-सूची पिटुको २३-राहुल-सुत्तं २४-वंगीस-सुत्तं २५-सम्मापरिब्बाजनिय सुत्तं २६-धम्मिक-सुत्तं ९ ३-महावग्गो १० २७–पब्बज्जा-सुत्तं १२ २८-पधान-सुत्तं २९-सुभासित-सुत्तं ३०-सुन्दरिकभारद्वाज-सुत्तं ३१-माघ-सुत्तं ३२-सभिय-सुत्तं ३३ सेल-सुत्तं ३४-सल्ल-सुत्तं ३५-वासेट्ठ-सुत्तं ३६-कोकालय-सुत्तं ३७-नाळक-सुत्तं ___३८-व्यतानुपस्सना-सुत्तं २७ ४-अट्ठकवग्गो ३९-काम-सुत्तं ४०-गुहट्ठक-सुत्तं ४१-दुट्ठट्ठक-सुत्तं ४२-सुद्धट्ठक-सुत्तं ३४ ४३-परमट्ठक-सुत्तं ory Not mPU Vr mr" Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ ४ ] ४४-जरा-सुतं ४५ - तिस्समेत्तेय्य - सुत्तं ४६—पसूर-सुतं ४७- मागन्दिय- सुतं ४८ – पुराभेद-सुतं ४९ – कलहविवाद - सुतं ५० - चूळवियूह -त्तं ५१ - महावियूह - सुत्तं ५२ - तुवट्टक- सुतं ५३ – अत्तदण्ड-सुत्तं ५४ - सारिपुत्त-सुतं ५- पारायणवग्गो सुत्तनिपातो Shree Sudharmaswami Gyanbhandar-Umara, Surat पिट्ठको ८८ ८९ ९० ९१ ९३ ९४ ९६ ९७ ९९ १०० १०२ १०५ १०५ ५५ - वत्थुगाथा ५६ -- अजितमाणवपुच्छा ५७ - तिस्समेत्तेय्यमाणवपुच्छा ११० ११० पिट्ठको ५८ - पुण्णकमाणवपुच्छा १११ ५६ — मेत्तगूमाणवपुच्छा ११२ ६० -- धोतकमाणवपुच्छा ११३ ६१ - उपसीवमाणवपुच्छा ११४ ११५ ११६ ११७ ६२ -- नन्दमाणवपुच्छा ६३ - हेमकमाणवपुच्छा ६४ - तोदेय्यमाणवपुच्छा ६५ - कप्पमाणवपुच्छा ११७ ६६ -- जतुकण्णिमाणवपुच्छा ११८ ६७ — भद्रावुधमाणवपुच्छा ११६ ६८ -- उदयमाणवपुच्छा ११६ ६६—-पोसालमाणवपुच्छा ७० - मोघराजमाणवपुच्छा ७१ - पिंगियमाणवपुच्छा ७२--पारायणसुत्तं' १२० १२० १२१ १२२ www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स सुत्तनिपातो उरगवग्गो ( १ - उरग सुत्तं १1१ ) यो उप्पतितं विनेति कोधं विसतं सप्पविसंऽव ओसधेहि | सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ १ ॥ यो रागमुदच्छिदा असेस भिसपुप्फंऽव सरोरुहं विगह । सो भिक्खु जहाति ओरपारं उरगो जिण्णमिव तचं पुराणं ॥ २ ॥ यो तहमुदच्छिदा असेसं सरितं सीघसरं विसोस यित्वा । सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ ३॥ यो मानमुदब्बधी असेसं नळसेतुंऽव सुदुब्बलं महोघो । सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ ४ ॥ यो नाज्झगमा भवेसु सारं विचिनं पुप्फमिव उदुंबरेसु । सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ ५ ॥ यस्स ! न्तरतो न सन्ति कोपा इति भवाभवतं च वीतिवत्तो । सो भिक्खु जहाति ओरपारं उरगो जिष्णमिव तचं पुराणं ॥ ६॥ यस तिक्का विधू पिता अज्झत्तं सुविकप्पिता असेसा । सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ ७॥ यो नाच्च सारी न पच्चसारी सब्बं अच्चगमा इमं पपञ्चं । सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ ८ ॥ यो नाच्चसारी न पच्चसारी सब्बं वितथमिदंऽति ञत्वा लोके । सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ ९ ॥ १ C. यो वे. ५] M. -नच्चसारि. २ M. विसटं. ३ C. विसेसयित्वा. • M. अज्झ°. Shree Sudharmaswami Gyanbhandar-Umara, Surat M. विदुसिता. www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ २ ] सुत्तनिपातो यो नान्यसारी न पच्चसारी सच्वं वितथमिदंऽति बीतलोभो । सो भिक्खु जहाति ओरपारं उरगो जिण्णमिव तचं पुराणं ।। १० ।। यो नाच्चसारी न पच्चसारी सब्बं वितथमिदंऽति वीतरागो। सो भिक्खु जहाति ओरपारं उरगो जिणमिव तवं पुराणं ।। ११।। यो नाच्चसारी न पच्चसारी सब्बं वितथमिदंऽति वीतदोसो | सो भिक्खु जहाति ओरपारं उरगो जिण्णमिव तचं पुराणं ॥ १२ ॥ यो नाच्चसारी न पच्चसारी सब्बं वितथमिदंऽति वीतमोहो । सो भिक्खु जहाति ओरपारं उरगो जिष्णमित्र तचं पुराणं ।। १३।। यस्सानुसया न सन्ति केचि मूला अकुसला समूहतासे । सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ १४ ॥ यस्स द' रथजा न सन्ति केचि ओरं आगमनाय पच्चयासे । सो भिक्खु जहाति ओरपारं उरगो जिणमिव तवं पुराणं ।। १५ ।। यस्स वनपजा न सन्ति केचि विनिवन्धाय भवाय हेतुकप्पा | सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ॥ १६॥ यो नीवरणे पहाय पंच अरे निघो तिण्णकथंकथो विसल्लो | सो भिक्खु जहाति ओरपारं उरगो जिणमिव तचं पुराणं ति ॥ १७॥ उरगसुतं निट्ठितं । ( २ - निय- सुत्तं १/२ ) पक्कोदनो दुद्ध खीरोऽहमस्मि (इति धनियो गोपो । ) अनुतीरे महिया समानवासो । छन्ना कुटि आहितो गिनि अथ चे पत्थ यसी पवस्स देव ॥१॥ अनकोधनो विगतखिलोऽहमस्मि ( इति भगवा) अनुतीरे महियेकरतिवासो । विवटा कुटि निब्बुतो गिनि अथ चे पत्थ* यसी पवस्स देव || २ || अंधकमकसा न विज्जरे (इति धनियो गोपो । ) कच्छे रूळ्हतिणे चरन्ति गावो । बुद्धिऽपि सहेग्यं आगतं अथ चे पत्ययसी पवस्स देव ॥ ३॥ ' M. उरगजा. बड़ा हि भिसी सुसंखता ( इति भगवा) तिणो पार गतो विनेय्य ओषं । अत्यो भिसिया न विज्जति अथ चे पत्थयसी पवस्स देव || ४ | C., B. अनीघो. *C. eftet. • M. गच्छे. • M. पारंगतो. पत्ययसि. 'खाता. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १२ ० M. fert. • M. अभिसि. • M. - M. www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ १२ ] धनिय-सुत्तं गोपी मम अस्सवा अलोला (इति धनियो गोपो।) दीघरत्तं संवासिया मनापा। तस्सा न सुणामि किंचि पापं अथ चे पत्थयसी पवस्स देव ॥५॥ चित्तं मम अस्सवं विमुत्तं (इति भगवा।) दीघर'त्तं परिभावितं सुदन्तं। पापं पन मे न विज्जति अथ चे पत्थयसी पवस्स देव॥६॥ अत्तेवतनभतोऽहमस्मि (इति धनियो गोपो।) पुत्ता च मे समानिया अरोगा। तेसं न सुणामि किंचि पापं अथ चे पत्थयसी पवस्स देव ॥७॥ नाऽहं भतकोऽस्मि कस्सचि (इति भगवा।) निब्बिठेन चरामि सब्बलोके। अत्थो भतिया' न विज्जति अथ चे पत्थयसी पवस्स देव ॥८॥ । अत्थि वसाअत्थि धेनुपा(इति धनियो गोपो।)गोधरणियो पवेणि योऽपि अस्थि । उसभोऽपि गवं पती च अत्थि अथ चे पत्थयसी पवस्स देव ॥९॥ नत्थि वसा नत्थि धेनुपा (इति भगवा। ) गोधरणियो पवेणियोऽपि नत्थि। उसभोऽपि गवंपतीध नत्थि अथ चे पत्थयसी पवस्स देव ॥१०॥ खीला निखाता असंपवेधी(इतिधनियो गोपो।)दामा मुंजमया नवा सुसंठाना। न हि सक्खि' "न्ति धेनुपाऽपि छेत्तुं अथ चे पत्थयसी पवस्स देव ॥११॥ उसभोरिव छेत्व' १ बंधनानि (इति भगवा।) नागो पूतिलतंऽव दालयित्वा। नाऽहं पुन उपेस्सं' ३ गब्भसेय्यं, अथ चे पत्थयसी पवस्स देव ॥१२॥ निन्नं च थलं च पूरयन्तो महामेघो पावस्सि तावदेव । मुत्वा देवस्स वस्सतो इममत्थं धनियो अभासथ ॥१३॥ लाभा वत नो अनप्पका ये मयं भगवन्तं अद्दसाम। सरणं तमुपेम चक्खुम सत्था नो होहि तुवं महामुनि ॥१४॥ गोपी च अहं च अस्सवा ब्रह्मचरियं सुगते चरा'"मसे। जातिमरणस्स पारगा। दुक्खस्सन्तकरा भवामसे ॥१५॥ नन्दति पुत्तेहि पुत्तिमा (इति मारो पापिमा।)गोमि' को गोहि तथैव नन्दति । उपधी हि नरस्स नन्दना न हि सो नन्दति यो निरूपधि ॥१६॥ M. दि. M. भटो. M. चेमे. M. भटको. M. भटिया.ब० भटियाऽपि पि. M. पवेनियो. .M. °ति. M. °ति च. C. खिळा. M. खिला. १०M. सक्सिस्सन्ति. M. छत्वा. १२. दाळ०. M. पवालयित्वा. M. उपेय्यं. १४ B. चरेमसे इतिऽपि पाठं विकप्पेन्ति। ५M. जातिजरामरणस्स. १६ M. गू. १.M. गोपियो, B. गोमियो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ ४ ] सुत्तनिपातो [ १०३ सोचति पुत्तेहि पुत्तिमा (इति भगवा) गोमि को गोहि तथेव सोचति । उपधी हि नरस्स सोचना न हि सो सोचति यो निरूपधीति ॥ १७॥ धनियसुतं निट्टतं । ( ३ - खम्गविसा-सुतं १२ ) ― सब्बे भूतेसु निधाय दण्डं अविटयं अञ्तरं ! पि तेसं । न पुत्तमिच्छेय्य कुतो सहायं एको चरे खग्गविसाणकप्पो ॥ १ ॥ संसग्गजातस्स भवन्ति स्नेह, स्नेहान्वयं दुक्खमिदं पहोति । आदीनवं स्नेहजं पेक्खमानो एको चरे सग्गविसाणकप्पी ॥२॥ मिले सुहज्जे अनुकंपमानो हापेति अत्यं पटि बढचित्ती । एतं भयं सन्यवे पेक्खमानो एको चरे खग्गविसाणकप्पो || ३ || सो विसालोऽव यथा विसत्तो पुत्तेसु दारेसु च या अपेक्खा । साकळीरोऽव असज्जमानो एको चरे खग्गविसाणकप्पो ॥४॥ मिगो अरहि यथा अबद्धो येनिच्छकं गच्छति गोचराय । विनरो सेरितं पेक्खमानो एको चरे खग्गविसाणकप्पो ||५|| आमन्तना० होति सहायमज्झे वासे' ठाने गमने चारिकाय । अनभिज्झितं सेरितं पेक्खमानो एको चरे खग्गविसाणकप्पो || ६ || खिड्डा रती होति सहायमज्झे पुत्तेसु च विपुलं होति पेमं । पियविप्पयोगं विजिगुच्छमानो एको चरे खग्गविसाणकप्पो ||७|| चातुद्दिसो अप्पटियो च होति सन्तुस्समानो इतरीतरेन । परिस्यानं सहिता अभी एको चरे लग्गविसाणको ॥८॥ दुस्संगहा पब्बजिताऽपि एके अथो गहट्ठा घरमावसन्ता । अप्पोरसुक्को परपुत्ते हुत्वा एको चरे सम्मविसाणकणी ॥ ९ ॥ १३ * M. गोपिको, गोपियो. • M. पटिबंधचित्तो. ४ २०- बंसकळीरो. M. बंसकलीरो. १. M. न्तणा. १३ बु० -अच्छंभी. M. वासेय्यठाने. Shree Sudharmaswami Gyanbhandar-Umara, Surat M. °. = M. विञ्ञ. R. भवति स्नेहो. C. बरो ← निद्दे० - सेरितं. १२. अनतिच्छितं, अनभिच्छितं. N. अहेव्यं. C. अपेखा. www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ १।३ ]. खग्गविसाण-सुत्तं ओरोपयित्वा गिहिब्यञ्जनानि संसीन' पत्तो यथा कोविळारो। छेत्वान वीरो' गिहिबंधनानि एको चरे खग्गविसाणकप्पो॥१०॥ सचे लभेथ निपकं सहायं सद्धिचरं साधुविहारि धीरं । अभिभुय्य सब्बानि परिस्सयानि चरेय्य तेनत्तमनो सतीमा ॥११॥ नोचे लभेथ निपकं सहायं सद्धिं चरं साधुविहारि धीरं । राजाऽव रहें विजितं पहाय एको चरे खग्गविसाणकप्पो॥१२॥ अद्धा पसंसाम सहायसंपदं, सेट्ठा समा सेवितब्बा सहाया । एते अलद्धा अनवज्जभोजी एको चरे खग्गविसाणकप्पो॥१३॥ दिस्वा सुवण्णस्स पभस्सरानि कम्मारपुत्तेन सुनिट्रितानि। संघट्टमा नानि दुवे भुजस्मि एको चरे खग्गविसाणकप्पो॥१४॥ एवं दुतियेन' सहा मम! स्स वाचाभिलापो अभिसज्जना वा। एतं भयं आयति पेक्खमानो एको चरे खग्गविसाणकप्पो॥१५॥ कामा हि चित्रा मधुरा मनोरमा विरूपरूपेन मथेन्ति चित्तं । आदीनवं कामगणेसु दिस्वा एको चरे खग्गविसाणकप्पो ॥१६॥ ईतीच गण्डो च उपद्दवो च रोगो च सल्लं च भयं च मेऽतं । एतं भयं कामगुणेसु दिस्वा एको चरे खग्गविसाणकप्पो॥१७॥ सीतं च उण्हं च खुदं पिपासं वातातपे डंससिरिसपे च। सब्बानि पेतानि अभिसंभवित्वा एको चरे खग्गविसाणकप्पो॥१८॥ नागोऽव यूथानि विवज्जयित्वा संजातखन्धो पदूमी उळारो। यथाभिरन्तं विहरे'. अरञ्ज एको चरे खग्गविसाणकप्पो॥१९॥ अट्टान'१ तं संगणिकारतस्स यं फस्सये'२ सामयिक'३ विमुत्ति । आदिच्चबंधुस्स वचो निसम्म एको चरे खग्गविसाणकप्पो॥२०॥ दिद्विविसूकानि' ४ उपात्तिवत्तो पत्तो नियामं पटिलद्धमग्गो। उप्पन्नञाणोऽम्हि अनञ्जनेय्यो एको चरे खग्गविसाणकप्पो॥२१॥ निल्लोलुपो निक्कुहो निप्पिपासो निम्मक्खो निद्धन्तकसावमोहो। निरासयो'। सब्बलोके भवित्वा एको चरे खग्गविसाणकप्पो॥२२॥ १M. संभिन्न', संच्छिन्न. २ M. धीरो. बु०-रि. M. °जि. ५ निद्दे०-संघट्टयन्तानि. निद्दे०-दुतीयेन. M. सह. M. ईति. M. खुद. १० M. विहरं. ११M. अट्टानं. १२ M. यं स्सये.प नि०(Franke). १३ M. समायिक, सामायिकं. १४M. फु-°विसुकानि. १.M. °णऽम्हि. १६ निद्दे०-निराससो. Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ ११४ ] कसिभारद्वाज-सुत्तं पटिसल्लानं झानमरिञ्चमानो धम्मसु निच्चं अनुधम्मचारी। आदीनवं सम्मसिता भवेसु एको चरे खग्गविसाणकप्पो॥३५।। तण्हक्खयं पत्थयं अप्पमत्तो अनेलमृगो सूतवा सतीमा। संखातधम्मो नियतो पधानवा एको चरे खग्गविसाणकप्पो॥३६॥ सीहोऽव सद्देसु असन्तसन्तो वातोऽव जालम्हि असज्जमानो। पदुमंऽव तोयेन अलिप्पमानो' एको चरे खग्गविसाणकप्पो ॥३७।। सीहो यथा दाठबली पसय्ह राजा मिगानं अभिभुय्यचारी। सेवेथ पन्तानि सेनासनानि एको चरे खग्गविसाणकप्पो ॥३८॥ मेत्तं उपेक्खं करुणं विमुत्तिं आसेवमानो मुदितं च काले । सब्बेन लोकेन अविरुज्झमानो एको चरे खग्गविसाणकप्पो ॥३९॥ रागं च दोसं च पहाय मोहं संदालयित्वा संयोजनानि । असन्तसं जीवितसंखयम्हि एको चरे खग्गविसाणकप्पो ॥४०॥ भजन्ति सेवन्ति च कारणत्था निक्कारणा दुल्लभा अज्ज मित्ता। अत्तट्टपञ्जा' असुची' मनुस्सा एको चरे खग्गविसाणकप्पो ॥४१॥ खग्गविसाणसुत्तं निहितं। (४–कसिभारद्वाज-सुत्तं १।४ ) एवं मे सुतं। एक समयं भगवा मगधेसु विहरति दक्खिणागिरिस्मि एकनाळायं ब्राह्मणगामे। तेन खो पन समयेन कसिभारद्वाजस्स ब्राह्मणस्स पञ्चमत्तानि नङगलसतानि पयुत्तानि होन्ति वप्पकाले। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन कसिभारद्वाजस्स ब्राह्मणस्स कम्मन्तो तेनुपसंकमि। तेन खो पन समयेन कसिभारद्वाजस्स ब्राह्मणस्स परिवेसना वत्तति। अथ खो भगवा येन परिवेसना तेनुपसंकमि, उपसंकमित्वा एकमन्तं अट्ठासि। अद्दसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं। दिस्वान भगवन्तं एतदवोच-अहं खो समण ! कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामि; त्वंऽपि समण कसस्सु च वपस्सु च, कसित्वा च वपित्वा च भुञ्जस्सूति । अहंऽपि खो ब्राह्मण कसामि च वपामि च, कसित्वा च वपित्वा च भुजामीति । C, M. अलिप (द्र० 215). संदालयित्वान. .M. °त्ता. M. अत्तत्थ०. M. पदालयित्वान, Fsb. निद्दे०-असुचि मनुस्सा. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ ८ ] सुत्तनिपातो [ १४ न खो पन मयं पस्साम भोतो गोतमस्स युगं वा नंगलं वा फालं वा पाचनं वा बलिवद्दे वा, अथ च पन भवं गोतमो एवं आह अहंऽपि खो ब्राह्मण कसानि च वपामि च कसित्वा च वपित्वा च भुञ्जामीति । अथ खो कसिभारद्वाजो ब्राह्मणो भगवन्तं गाथाय अज्झभासि -- कस्सको पटिजानासि न च पस्साम ते कसि । कसि नो पुच्छितो ब्रूहि यथा जाने ते कसि ॥ १ ॥ सद्धा बीजं तपो बुद्धि पञ्चा मे युगनंगलं । हिरि ईसा मनो योतं सति मे फालपाचनं ॥२॥ कायगुत्तो वचीगुत्तो आहारे उदरे यतो । सच्चं करोमि निद्दानं सोरच्चं मे पमोचनं ॥ ३ ॥ विरियं मे धुरधोरव्हं? योगक्खेमाधिवाहनं । गच्छति अनिवत्तन्तं यत्थ गन्त्वा न सोचति ॥ ४ ॥ एवमेसा कसी कट्टा सा होति जमतप्फला । एतं कसि कसित्वान सब्बदुक्खा पमुच्चतीति ||५|| अथ यो कसिभारद्वाजो ब्राह्मणो महतिया कंसपातिया पायासं वदेत्वा भगवतो उपनामेसि -- भुञ्जतु भवं गोतमो पायासं, कस्सको भवं, यं हि भवं गोतमो अमतफलं कसि कसतीति • 1 1 गाथाभिगीतं मे अभोजनेय्यं संपरसतं ब्राह्मण नेस धम्मो । गाथाभिगीतं पनुदन्ति बुद्धा धम्मे सति ब्राह्मण बुत्तिरेसा ||६|| ॥૬॥ अमेन च केवलिनं महेसि । खीणासवं कुक्कुच्चवूपसन्तं । अन्नेन पानेन उपट्टहस्सु । खेत्तं हि तं पुञ्ञपेक्खस्स होतीति ॥७॥ अथ कस्स चाहं भो गोतम इमं पायासं दम्मीति । न खोऽहं तं ब्राह्मण पस्सामि सदेवके लोके समारके सबके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यस्स सो पायासो भुतो सम्मा परिणामं गच्छेय्य, अञ्ञत्र तथागतस्स वा तथागतसावकरस वा तेन हि त्वं ब्राह्मण तं पायासं अप्पहरिते वा छद्देहि अप्पाणके वा उदके ओपिलापेहीति । अथ सो कसिभारद्वाजो ब्राह्मणो तं पायासं अप्पाणके उदके ओपिलापेसीति । अथ खो सो पायासो उदके पक्सित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति । सेय्यथापि नाम फालो दिवससन्ततो उदके पवितो विच्चिटायति चिटिचिटावति सन्धूपायति सम्पधूपा बु०-धोरेव्यं Shree Sudharmaswami Gyanbhandar-Umara, Surat 1 www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ १।५ ] चुन्द-सुतं [ ९ यति एवमेव सो पायासो उदके पक्खित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति । अथ खो कसिभारद्वाजो ब्राह्मणो संविग्गो लोमहट्टजातो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच—अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतम, सेय्यथापि भो गोतम निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळहस्सवा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो रूपानि दक्खिन्तीति एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो । एसाहं भगवन्तं गोतमं सरणं गच्छामि धम्मं च भिक्खुसंघं च । लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसंपदंति । अलत्थ खो कसिभारद्वाजो ब्राह्मणो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसंपदं। अचिरूपसम्पन्नो खो पनायस्मा भारद्वाजो एको वूपकट्ठों अप्पमत्त आतापी पहितत्तो विहरन्तो न चिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसंपज्ज विहासि, खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति अब्भञ्ञासि । अञ्ञतरो च खो पनायस्मा भारद्वाजो अरहतं अहोसीति । कसिभारद्वाजसुतं निट्ठितं । ( ५ - चुन्द - सुतं १।५ ) पुच्छामि मुनि पहूतप ( इति चुन्दो कम्मारपुत्तो ) बुद्ध धम्मस्सामि वीततहं । दिपदुत्तमं सारथीनं पवरं । कति लोके चतुरो समणा न पञ्चमत्थि ( चुन्दाति सक्खिपुट्ठो । मग्गजिनो मग्गदेसको च मग्गे जीवति यो च मग्ग दूसी ॥२॥ कं मग्गजिनं वदन्ति बुद्धा ( इति चुन्दो कम्मारपुत्तो) मग्गक्खायी‍ कथं अतुल्यो होति । मग्गे जीवति मे ब्रूहि पुट्ठो अथ मे आविकरोहि मग्गदूसिं ॥३॥ १ M. द्विपदुत्तमं . * R. पञ्चमोऽत्थि. Shree Sudharmaswami Gyanbhandar-Umara, Surat समणा तदिघ ब्रूहि ॥ १ ॥ भगवा ते ते आविकरोमि R. मग्गज्झायी. www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ १० ] सुत्तनिपातो [११६ यो तिण्णकथंकथो विसल्लो निब्बाणाभिरतो अनानुगिद्धो' । लोकस्स सदेवकस्स नेता तादि मग्गजिनं वदन्ति बुद्धा ॥४॥ परमं परमंऽति योऽध ञत्वा अक्खाति विभजति इधेव धम्म । त कखच्छिदं मुनि अनेजं दुतियं भिक्खुनमाहु मग्गदेसि ।।५।। यो धम्मपदे सुदेसिते मग्गे जीवति संयतो' सतीमा।। अनवज्जपदानि सेवमानो ततियं भिक्खुनमाहु मग्गजीवि ॥६।। छदनं कत्वान सुब्बतानं पक्खन्दि कुलदूसको पगब्भो। मायावी असञतो पलापो पतिरूपेन चरं स मग्गदूसी ॥७॥ एते च पटिविज्झि यो गहट्टो सूतवा अरियसावको सपो । सब्बे नेतादिसाऽति अत्वा इति दिस्वा न हापेति तस्स सद्धा। कथं हि दह्रन असंपदुळं सुद्धं असुद्धेन समं करेय्याति ॥८॥ चुन्दसुत्तं निहितं। (६-पराभव-सुत्तं १।६ ) एवं मे सुतं। एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अञ्जतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसंकमि। उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्टासि। एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि पराभवन्तं पुरिसं मयं पुच्छाम गोतमं । भगवन्तं पुठ्ठमागम्म कि पराभवतो मुखं ॥१॥ सुविजानो भवं होति सुविजानो पराभवो। धम्मकामो भवं होति धम्मदेस्सी पराभवो ॥२॥ इति हेतं विजानाम पठमो सो पराभवो। दुतियं भगवा ब्रूहि किं पराभवतो मुखं ।।३।। असन्तस्स पिया होन्ति सन्ते न कुरुते पियं । असतं धम्मं रोचेति तं पराभवतो मुखं ॥४॥ १C. अननुगिद्धो. २R., C. सातो. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ श६ ] पराभव-सुत्तं [ ११ इति हेतं विजानाम दुतियो सो पराभवो। ततियं भगवा ब्रूहि किं पराभवतो मुखं ॥५।। निद्दासीली सभासीली अनुट्ठाता च यो नरो। अलसो कोधपचाणो तं पराभवतो मुखं ॥६।। इति हेतं विजानाम ततियो सो पराभवो। चतुत्थं भगवा ब्रूहि किं पराभवतो मुखं ॥७॥ यो मातरं वा पितरं वा जिण्णकं गतयोब्बनं पह' सन्तो न भरति तं पराभवतो मुखं ।।८।। इति हेतं विजानाम चतुत्थो सो पराभवो। पञ्चमं भगवा ब्रूहि किं पराभवतो मुखं ॥९॥ यो ब्राह्मणं वा समणं वा अझं वा पि वनिब्बकं । मुसावादेन वञ्चेति तं पराभवतो मुखं ॥१०॥ इति हेतं विजानाम पञ्चमो सो पराभवो। छट्ठमं भगवा ब्रूहि कि पराभवतो मुखं ॥११॥ पहूतवित्तो पुरिसो सहिरो सभोजनो। एको भुञ्जति सानि तं पराभवतो मुखं ॥१२।। इति हेतं विजानाम छट्ठमो सो पराभवो। सत्तमं भगवा ब्रूहि किं पराभवतो मुखं ॥१३॥ जातित्थद्धो धनत्थद्धो गोत्तत्थद्धो च यो नरो। सं जाति अतिम ति तं पराभवतो मुखं ॥१४॥ इति हेतं विजानाम सत्तमो सो पराभवो । अट्ठमं भगवा ब्रूहि किं पराभवतो मुखं ॥१५॥ इत्थिधुत्तो सुराधुत्तो अक्खधुत्तो च यो नरो। लद्धं लद्धं विनासेति तं पराभवतो मुखं ॥१६॥ . इति हेतं विजानाम अट्ठमो सो पराभवो। नवमं भगवा ब्रूहि कि पराभवतो मुखं ॥१७॥ सेहि दारेहिऽसन्तुट्रो' वेसियासु पदिस्सति । दिस्सति परदारेसु तं पराभवतो मुखं ॥१८॥ इति हेतं विजानाम नवमो सो पराभवो। दसमं भगवा ब्रूहि किं पराभवतो मुखं ॥१९॥ ' R. पहू. २ M. वारेहय. C. °संतुट्ठो. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ १२ ] सुत्तनिपातो [ १७ अतीतयोब्बनो पोसो आनेति तिबरुत्थान । तस्सा इस्सा न सुपति तं पराभवतो मुखं ॥२०॥ इति हेतं विजानाम दसमो सो पराभवो । एकादसमं भगवा ब्रूहि किं पराभवतो मुखं ॥२१॥ इत्थिसोण्डि विकिरणि परिसं वाऽपि तादिसं । इस्सरियस्मि ठापेति तं पराभवतो मुखं ॥२२॥ इति हेतं विजानाम एकादसमो सो पराभवो। द्वादसमं भगवा ब्रहि कि पराभवतो मुखं ।।२३।। अप्पभोगो महातण्हो खत्तिये जायते कुले ॥ सोऽध रज्जं पत्थयति तं पराभवतो मुखं ॥२४॥ एते पराभवे लोके पण्डितो समवेक्खिय। अरियो दस्सनसंपन्नो स लोकं भजते सिवंऽति ।।२५।। पराभवसुत्तं निद्वितं। ( ७---वसल-सुत्तं १।७) एवं मे सुतं। एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो भगवा पुबण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि। तेन खो पन समयेन अग्गिकभारद्वाजस्स ब्राह्मणस्स निवेसने अग्गि पज्जलितो होति, आहुति तग्गहिता। अथ खो भगवा सावत्थियं सपदानं पिण्डाय चरमानो येन अग्गिकभारद्वाजस्स ब्राह्मणस्स निवेसनं तेनुपसंकमि। अहसा खो अग्गिकभारद्वाजो ब्राह्मणो भगवन्तं दूरतोऽव आगच्छन्तं । दिस्वान भगवन्तं एतदवोच--तत्रैव मुण्डक, तत्रेव समणक, तत्रेव वसलक तिट्ठाहीति। एवं वुत्ते भगवा अग्गिकभारद्वाजं ब्राह्मणं एतदवोच-जानासि पन त्वं ब्राह्मण वसलं वा वसलकरणे वा धम्मेऽति। न ख्वाहं भो गोतम जानामि वसलं वा वसलकरणे वा धम्मे। साधु मे भवं गोतमो तथा धम्म देसेतु, यथाऽहं जानेय्यं वसलं वा वसलकरणे वा धम्मेऽति। तेन हि ब्राह्मण सुणाहि, साधुकं मनसि करोहि, भासिस्सामीति। एवं भोऽति खो अग्गिकभारद्वाजो ब्राह्मणो भगवतो पच्चस्सोसि। भगवा एतदवोच-- कोधनो उपनाही च पापमक्खी च यो नरो। विपन्नदिट्ठी मायावी तं जज्ञा वसलो इति ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ १।७ ] वसल-सुत्तं एकजं वा द्विजं वाऽपि योग्य पाणं विहिंसति । यस्स पाणे दया मत्थि तं जना बसलो इति ॥२॥ यो हन्ति परिरुन्धति गामानि निगमानि च । निग्गाहको समञ्जातो तं जञा वसलो इति ॥ ३ ॥ गामे वा यदि वा रजे यं परेसं ममायितं । थेय्या अदिनं आदियति तं जना बसलो इति ॥४॥ यो हवे इणमादाय चुज्जमानो पलायति । न हि ते इणमत्थीति तं जञा वसलो इति ॥ ५ ॥ यो वे किञ्चिक्खकम्यता पन्थस्मि वजतं जनं । हन्त्वा किञ्चिक्लमादेति तं जना बसलो इति ॥ ६ ॥ यो अत्तहेतु परहेतु धनहेतु च यो नरो । सक्खिपुट्टो मुसा ब्रूति तं जन्ना वसलो इति ॥७॥ यो ञातीनं सखानं वा दारेसु पटिदिस्सति । सहसा संपिवेन वा तं जना बसलो इति ॥८॥ यो मातरं वा पितरं वा जिष्णकं गतयोवनं । पहूँ सन्तो न भरति तं जन्ना वसलो इति ॥ ९ ॥ यो मातरं वा पितरं वा भातरं भगिनि ससुं । हन्ति रोसेति वाचाय तं जञा वसलो इति ॥ १० ॥ यो अत्यं पुच्छितो सन्तो अनत्यमनुसासति । पटिच्छन्नेन मन्तेति तं जञ्ञा वसलो इति ॥ ११ ॥ यो कत्वा पापकं कम्मं मा मं नाऽति इच्छति । यो पटिच्छन्नकम्मन्तो तं जञा वसलो इति ।। १२ ।। यो वे परकुलं गन्त्वा भुत्वान सुचिभोजनं । आगतं न पटिपूजेति तं जना बसलो इति ॥ १३ ॥ यो ब्राह्मणं वा समणं वा अञ्ञं वाऽपि वनिब्बकं । मुसावादेन वञ्चेति तं जना बसलो इति ।। १४ ।। यो ब्राह्मणं वा समणं वा भत्तकाले उपट्टिते । रोसेति वाचा न च देति तं जञा वसलो इति ॥ १५ ॥ असतं' योऽध पति मोहेन पलिगुण्ठितो । किञ्चितं निजिगिंसानो तं जना बसलो इति ॥ १६॥ २ १ B. असतं. ★ M. पळिगुण्ठितो. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १३ www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ १४ ] सुत्तनिपातो [ ११७ यो चत्तानं समुक्कंसे परं चमवजानति । निहीनो सेन मानेन तं जञा वसलो इति ।।१७।। रोसको कदरियो च पापिच्छो मच्छरी सटो। अहिरिको अनोत्तप्पी तं जञा वसलो इति ।।१८।। यो बुद्धं परिभासति अथवा तस्स सावकं । परिब्बाजं गहट्ठ वा तं जञा बसलो इति ।।१९।। यो वे अनरहा सन्तो अरहं पटिजानति । चोरो सब्रह्मके लोके एस खो बसलाधमो। एते खो वसला वुत्ता मया वो ये पकासिता ॥२०॥ न जच्चा वसलो होति न जच्चा होति ब्राह्मणो। कम्मुना वसलो होति कम्मुना होति ब्राह्मणो ॥२१।। तदमिनाऽपि जानाथ यथा मेऽदं निदस्सनं । चण्डालपुत्तो सोपाको मातङगो इति विस्सुतो ॥२२॥ सो यसं परमं पत्तो मातङ्गो यं सुदुल्लभं । आगञ्छु तस्सुपट्टानं खत्तिया ब्राह्मणा बहू ॥२३॥ सो देवयानमारुय्ह विरजं सो महापथं । कामरागं विराजेत्वा ब्रह्मलोकूपगो अहु । न नं जाति निवारेसि ब्रह्मलोकूपपत्तिया ॥२४॥ अज्झायककुले जाता' ब्राह्मणा मन्तबन्धुनो। ते च पापेसु कम्मेसु अभिण्हमुपदिस्सरे ॥२५।। दिठेव धम्मे गारव्हा संपराये च दुग्गति । न ते जाति निवारेति दुग्गच्चा गरहाय वा ॥२६॥ न जच्चा वसलो होति न जच्चा होति ब्राह्मणो । कम्मुना वसलो होति कम्मना होति ब्राह्मणोऽति ॥२७।। एवं वृत्ते अग्गिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच--अभिक्कन्तं भो गोतम ...पे०... धम्मं च भिक्खुसंघं च। उपासकं मं भवं गोतमो धारेतु अज्जतगे पाणुपेतं सरणं गतंऽति । १B. 'अज्झायका कुले जाता' इत्यपि पाठः. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ हेमवत- सुतं ( ८- मेत्त - सुत्तं ११८ ) करणीयमत्थकुसलेन यं तं सन्तं पदं अभिसमेच्च । सक्को उजू च सूजू च सुवचो चस्स मुदु अनतिमानी || १ || सन्तुस्सको च सुभरो च अप्पकिच्चो च सल्लहुकवुत्ति । सन्तिन्द्रियो च निपको च अप्पगब्भो कुलेसु अननुगिद्ध || २ || न च खुद्दं समाचरे किञ्चि येन विञ्च परे उपवदेय्युं । सुखिनो वा खेमिनो होन्तु सब्बे सत्ता भवन्तु सुखितत्ता ॥३॥ ये केचि पाणभूतत्थि तसा वा थावरा वा अनवसेसा । दीघा वा ये महन्ता वा मज्झिमा रस्काऽणुकथूला ||४|| दिट्ठा वा येव' अद्दिट्ठा ये च दूरे वसन्ति अविदूरे । भूता वा संभवेसी वा सब्बे सत्ता भवन्ति सुखितत्ता ॥५॥ न परो परं निकुब्बेथ नातिमञ्थ कत्थचि नं कञ्चि ब्यारोसना पटिघसञ नाञ्ञमञ्चस्स दुक्खमिच्छेय्य ॥ ६ ॥ माता यथा नियं पुत्तं आयुसा एकपुत्तमनुरक्खे । एवंऽपि सब्बभूतेषु मानसं भावये अपरिमाणं ॥ ७॥ मेत्तं च सब्बलोकस्मि मानसं भावये अपरिमाणं । उद्धं अधो च तिरियं च असंबाधं अवेरं असपत्तं ॥८॥ तिट्ठ चरं निसिनो वा सयानो वा यावतस्स विगतमिद्धो । एतं सति अधिट्ठेय्य ब्रह्ममेतं विहारं इधमाहु ||९|| दिट्ठि च अनुपगम्म सीलवा दस्सनेन संपन्नो । कामेसु विनेय्य गेधं न हि जातु गब्भसेय्यं पुनरेतीति ॥ १० ॥ मत्तत्तं निट्ठितं । १९ ] [ १५ ( ६ - हेमवत - सुतं १६ ) अज्ज पण्णरसो उपोसथो ( इति सातागिरो यक्खो ) दिव्या रत्ति उपट्टिता । अनोमनामं सत्थारं हन्द पस्साम गोतमं ॥ १ ॥ कच्चि मनो सुपणिहितो ( इति हेमवतो यक्खो ) सब्बभूतेसु तादिनो । कच्चि इट्ठ अनिट्ठ े च संकप्पस्स वसीकता ॥२॥ ' M. ये च अदिट्ठा. ★ N., M. विनय. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ १६] सुत्तनिपातो [११९ मनो चस्स सुपणिहितो (इति सातागिरो यक्खो) सब्बभूतेसु तादिनो। अथो इट्टे अनि? च संकप्पस्स वसीकता ॥३।। कच्चि अदिन्नं नादियति (इति हेमवतो यक्खो) कच्चि पाणेसु सञतो। कच्चि आरा पमादम्हा कच्चि झानं न रिञ्चति ॥४॥ न सो अदिन्नं आदियति (इति सातागिरो यक्खो) अथो पाणेसु सञतो। अथो आरा पमादम्हा बुद्धो झानं न रिञ्चति ।।५।। कच्चि मुसा न भणति (इति हेमवतो यक्खो) कच्चि न खीणव्य' प्पथो। कच्चि वेभूतियं नाह कच्चि सम्फ न भासति ।।६।। मुसा च सो न भणति (इति सातागिरो यक्खो) अथो न खीणव्यप्पथो। अथो वेभूतियं नाह मन्ता अत्थं सो भासति ॥७॥ कच्चि न रज्जति कामेसु (इति हेमवतो यक्खो) कच्चि चित्तं अनाविलं । कच्चि मोहं अतिक्कन्तो कच्चि धम्मेसु चक्खुमा ॥८॥ न सो रज्जति कामेसु (इति सातागिरो यक्खो) अथो चित्तं अनाविलं। सब्बं मोहं अतिक्कन्तो बुद्धो धम्मेसु चक्खुमा ।।९।। कच्चि विज्जाय संपन्नो (इति हेमवतो यक्खो) कच्चि संसुद्धचारणो। कच्चिऽस्स आसवा खीणा कच्चि नत्थि पुनब्भवो ॥१०॥ विज्जाय चेवर संपन्नो (इति सातागिरो यक्खो) अथो संसुद्धचारणो। सब्बस्स आसवा खीणा नत्थि तस्स पुनब्भवो ॥१।। संपन्नं मुनिनो चित्तं कम्मना व्यप्पथेन च । विज्जाचरणसंपन्नं धम्मतो नं पसंससि ॥११ (अ) ।। संपन्नं मुनिनो चित्तं कम्मना व्यप्पथेन च।। विज्जाचरणसंपन्नं धम्मतो अनुमोदसि ॥११ (आ)।। संपन्नं मुनिनो चित्तं कम्मना व्यप्पथेन च। विज्जाचरणसंपन्नं हन्द पस्साम गोतमं ॥१२॥ एणिजंघं किसं धीरं अप्पाहारं अलोलुपं । मुनि वनस्मि झायन्तं एहि पस्साम गोतमं ॥१३॥ सीहंऽवेकचरं नागं कामेसु अनपेक्खिनं । उपसंकम्म पुच्छाम मच्चपासा पमोचनं ।।१४॥ अक्खातारं पवत्तारं सब्बधम्मान पारगुं । बुद्धं वेरभयातीतं मयं पुच्छाम गोतमं ।।१५।। १ B. 'नाखीणव्यप्पथो' इत्यपि. २R. विज्जायमेव. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ १९ ] हेमवत-सुत्तं [ १७ किस्मि लोको समुप्पन्नो (इति हेमवतो यक्खो) किस्मि कुब्बति सन्थवं । किस्स लोको उपादाय किस्मि लोको विहति ॥१६॥ छस्सु' लोको समुप्पन्नो (हेमवताति भगवा) छस्सु' कुब्बति सन्थवं । छन्नमेव उपादाय छस्सु लोको विहञ्जति ।।१७।। कतमं तं उपादानं एत्थ लोको विहमति । निय्यानं पुच्छितो ब्रूहि कथं दुक्खा पमुच्चति ॥१८॥ पंच कामगुणा लोके मनोछट्ठा पमोदिता । एत्थ छन्दं विराजत्वा एवं दुक्खा पमुच्चति ॥१९॥ एतं लोकस्स निय्यानं अक्खातं वो यथातथं । एतं वो अहमक्खामि एवं दुक्खा पमुच्चति ॥२०॥ को सूध तरति ओघं कोऽध तरति अण्णवं । अप्पतिढे अनालम्बे को गंभीरे न सीदति ॥ २१॥ ' सब्बदा सीलसंपन्नो पञ्चवा सुसमाहितो।। अज्झत्तचिन्ती' सतिमा ओघं तरति दुत्तरं ।।२२।। विरतो कामसजाय सब्बसंयोजनातिगो । नन्दीभवपरिक्खीणो सो गंभीरे न सीदति ॥२३॥ गंभीरपनं निपुणत्थदस्सिं, अकिञ्चनं कामभवे असत्तं । तं पस्सथ सब्बधि विप्पमुत्तं , दिब्बे पथे कममानं महेसि ॥२४॥ अनोमनामं निपुणत्थदस्सि, पञ्जाददं कामालये असत्तं । तं पस्सथ सब्बवि, सुमेधं , अरिये पथे कममानं महेसि ॥२५॥ सुदिट्ठ वत नो अज्ज सुप्पभातं सुहुट्ठितं । यं अद्दसाभ संबुद्धं ओघतिण्णमनासवं ॥२६!। इमे दससता यक्खा इद्धिमन्तो यसस्सिनो। सब्बे तं सरणं यन्ति त्वं नो सत्था अनुत्तरो ॥२७॥ ते मयं विचरिस्साम गामा गामं नगा नगं । नमस्समाना, संबुद्ध धम्मस्स च सुधम्मतंऽति ॥२८॥ हेमवतसुत्तं'। M. छसु. M. अज्झत्तसञ्जी . ३ 'M. विरत्तों इत्यपि. चंकमनं. P. सातागिरिसुत्तं ति एकच्चेहि वुच्चति. " M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ सुत्तनिपातो ( १० - आळवक सुतं १।१० ) I एवं मे सुतं एक समयं भगवा आळवियं विहरति आळवकरस यक्खस्स भवने । अथ खो आळवको यक्खो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं एतदवोच-निक्खम समणाति । साधावुसोऽति भगवा निक्खमि । पविस समणाति । साधावुसोऽति भगवा पाविसि दुतियंऽपि स्त्रो आळवको यक्लो भगवन्तं एतदवोच-निक्खम समणाति । साधावुसोऽति भगवा निक्खमि । पविस समणाति । साधावुसोऽति भगवा पाविसि ततियंऽति सो आळवको यस्तो भगवन्तं एतदवोच निक्लम समणाति । साधावुसोऽति भगवा निक्लमि पविस समणाति । साधावसोऽति भगवा पाविसि। चतुत्वंऽपि खो आळवको यक्खो भगवन्तं एतदवोच - निक्खम समणाति । न ख्वाहं तं आवुसो निक्खमिस्सामि, यं ते करणीयं तं करोहीति पहं तं समन पुच्छिस्सामि सचे मे न व्याकरिस्ससि चित्तं वा ते खिपिस्सामि, हृदयं वा ते फालेस्सामि पादेसु वा गहेत्वा पारगंगाय खिपिस्सामीति । न स्वाहं तं आवुसो पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यो मे चित्तं वा खिपेय्य, हृदयं वा फालेय्य, पासु वा गहेत्वा पारगंगाय खिपेय्य अपि च त्वं आवुसो पुच्छ यदाकंखसीति । अथ खो आळवको यक्खो भगवन्तं गाथाय अज्झभांसि -- १ १८] कि सूध वित्तं पुरिसस्स से कि सु सुचिण्णं सुखमावहाति । किं सु हवे सादुतरं रसानं । कथंजीविं जीवितमाहु से ॥१॥ सदीय वित्तं परिसरस सेट्टु धम्मो सुचिणो सुखमावहाति । सच्चं हवे सादुतरं रसानं । पञ्ञाजीवि जीवितमाहु से ॥२॥ कथं सु तरती ओषं कथं सु तरति अण्णवं । कथं सुदुक्खं अच्चेति कथं सु परिसुज्झति ॥ ३ ॥ सद्धाय तरती ओघं अप्पमादेन अण्णवं । विरियेन दुक्ख अच्चेति पञ्चाय परिसुज्झति ॥४॥ कथं सु लभते पञ्ञ कथं सु विन्दते धनं । कथं सु किति पप्पोति कथं मित्तानि गन्यति । अस्मा लोका परं लोकं कथं पेन्च न सोचति ॥ ५॥ सहानो अरहतं धम्मं निब्बाणपत्तिया । सुस्सूसा लभते पञ्ञ अप्पमत्तो विचक्खणो ||६|| बु० - ब्याकरिस्सा. Shree Sudharmaswami Gyanbhandar-Umara, Surat २ M. तरति. ३ M. यो. [ १।१० www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ १।११ ] विजय- सुतं पतिरूपकारी धुरवा उट्ठाता विन्दते धनं । सच्चेन किति पप्पोति ददं मित्तानि गन्धति ॥७॥ यस्ते चतुरो धम्मा सद्धस्स घरमेसिनो | सच्चं धम्मो धिति चागो स वे पेच्च न सोचति । अस्मा लोका पर लोक स वे पेच्च न सोचति ॥८॥ इष अऽपि पुच्छस्सु पुषू समणब्राह्मणे । यदि सच्चा दमा चागा खन्त्या भिय्योऽध विज्जति ॥ ९ ॥ कथं नु दानि पुच्छेय्यं पुथू समण ब्राह्मणे । सोऽहं अज्ज पजानामि यो चत्यो संपराविको ॥ १०॥ अत्थाय वत मे बुद्धो वासायाळविमागमा । सोऽहं अज्ज पजानामि यत्थ दिनं महफ्फलं ॥ ११ ॥ सो अहं विचरिस्सामि गामा गामं पुरा पुरं । नमस्समानो संबुद्धं धम्मस्स च सुधम्मतंऽति ॥ १२ ॥ एवं बुत्ते आळवको यक्खो भगवन्तं एतदवोच अभिक्कन्तं भो गोतम ... पे० ... भिक्खुसंघ च । उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतंऽति । आळवकसुतं निट्ठितं । ( ११ - विजय सुतं १।११ ) चरं वा यदि वा तिट्ठ निसिन्नो उद वा सयं । सम्मिञ्जेति पसारेति एसा कायस्स इञ्जना ॥ १ ॥ अट्ठिनहरुसंयुतो तचमंसावलेपनो । छविया कायो परिच्छन्नो यथा भूतं न दिस्सति ॥ २ ॥ अन्तपूरो उदरपूरो यकपेस्स वत्थिनो । हृदयस्स पष्फासस्स वक्कस्स पिकरस च ॥ ३ ॥ सिंघाणिकाय खेळस्स सेदस्स च मेदस्स च । लोहितस्स लसिकाय पित्तस्स च बसायच ॥४॥ M तरित. * M. सो. * R. अत्थो. बर्म P. T. S. संस्करणयो: [ १९ Shree Sudharmaswami Gyanbhandar-Umara, Surat ४ नास्ति गद्य पाठ एष www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ २० ] सुत्तनिपातो [ १११२ अथस्स नवहि सोतेहि असुचि सवति सब्बदा । अक्खिम्हा अक्खिगूथको कण्णम्हा कण्णगूथको ।।५।। सिंघाणिका च नासातो मुखेन वमतेकदा' । पित्तं सेमं च वमति कायम्हा सेदजल्लिका ॥६॥ अथऽस्स सुसिरं सीसं मत्थलूंगस्स पूरितं । सुभतो नं मझती बालो अविज्जाय पुरक्खतो ॥७॥ यदा च सो मतो सेति उद्धमातो विनीलको । अपविद्धो सुसानस्मि अनपेक्खा होति ज्ञातयो ॥८॥ खादन्ति नं सुवाना३ च सिगाला च वका किमी। काका गिज्झा च खादन्ति ये चऽञ सन्ति पाणिनो" ॥९॥ सुत्वान बुद्धवचनं भिक्खु पाणवा इध । सो खो नं परिजानाति यथाभूतं हि पस्सति ॥१०॥ यथा इदं तथा एतं यथा एतं तथा इदं । अज्झत्तं च बहिद्धा च काये छन्दं विराजये ॥११।। छन्दरागविरत्तो सो भिक्खु पाणवा इध । अज्झगा अमतं सन्ति निब्बाण'पदमच्चुतं ।।१२।। द्विपादकोऽयं असुचि दुग्गन्धो परिहीरति । नानाकुणपपरिपूरो विस्सवन्तो ततो ततो ॥१३॥ एतादिसेन कायेन यो मञ्ज उण्णमेतवे । परं वा अवजानेय्य किमात्र अदस्सनाऽति ॥१४॥ विजयसुत्तं निहितं। ( १२-मुनि-सुत्तं १।१२ ) सन्थवातो भयं जातं निकेता जायते रजो। अनिकेतमसन्थवं एतं वे मुनिदस्सनं ॥ १ ॥ यो जात मच्छिज्ज न रोपयेय्य, जायन्तमस्स नानुप्पवेच्छे । तमाह एक मुनिनं चरन्तं, अद्दक्खि सो सन्तिपदं महेसि ॥२॥ १M. वमति एकदा. M. माति. C. सुवाणा. R. सुपाणा. B., R., C. पाणयो. ५M. निब्बाणं पदमच्चुतं. M. द्विपादकोऽयं. B. 'कायविच्छन्दनिकसुतं' तिपि. M. संधवतो. (M., C. अदक्खि . १.M. महेसि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ १।१२ ] मुनि-सुतं १ संखाय वत्थूनि पहाय बीजं, सिनेहमस्स नानुप्पवेच्छे । स वे मुनी जातिखयन्तदस्सी, तक्कं पहाय न उपेति संखं ॥३॥ अञ्ञाय सब्बानि निवेसनानि, अनिकामयं अञ्ञ्तरंऽपि तेसं । स वे मुनी वीतगेधो अगिद्धो, नायूहति पारगतो हि होति ॥४॥ सब्बाभिभुं सब्बविदु सुमेधं, सब्बेसु धम्मेसु अनूपलित्तं । सब्बंजहं तण्हक्खये विमुत्तं तं वाऽपि धीरा मुनिं वेदयन्ति ॥५॥ पञ्ञाबलं सीलवतूपपन्नं, समाहितं झानरतं सतीमं । संगा पमुत्तं अखिलं ३ अनासवं, तं वाऽपि धीरां मुनिं वेदयन्ति ॥ ६ ॥ एकं चरतं मुनिं अप्पमत्तं, निन्दापसंसासु अवेधमानं । सीहंऽव सद्देसु असन्तसन्तं, वातंऽव जालम्हि असज्जमानं । पदुमंऽव तोयेन अलिप्पमानं, नेतारमसमनञ्ञनेञ्ञ । तं वाऽपि धीरा मुनिं वेदयन्ति 11911 " यो ओगाहने' थम्भोरिवाभिजायति, यस्मि परे वाचा परियन्तं वदन्ति । तं वीतरागं सुसमाहितिन्द्रियं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ ८ ॥ यो वे ठितत्तो तसरंऽव उज्जु, जिगुच्छति कम्मे हि पापकेहि | वीमंसमानो विसमं समं च तं वाऽपि धीरा मुनिं वेदयन्ति ||९|| यो सञ्ञतत्तो न करोति पापं, दहरो च मज्झो च मुनी यतत्तो । अरोसनेय्यो सो न रोसेति कंचि तं वाऽपि धीरा मुनि वेदयन्ति ॥ १०॥ यदग्गतो मज्झतो सेसतो वा, पिण्डं लभेथ परदत्तूपजीवी । " नालं श्रुतुं नोऽपि निपच्चवादी, तं वाऽपि धीरा मुनिं वेदयन्ति ॥ ११ ॥ मुनिं चरन्तं विरतं मेथुनस्मा, यो घोब्बने न उपानिबज्झते क्वचि मदप्पमादा विरतं विप्पमुत्तं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ १२॥ अञ्ञाय लोकं परमत्थदस्सि, ओघं समुद्दं अतितरिय तादि । तं छिन्नगन्थं असितं अनासवं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ १३॥ असमा उभो दूरविहारवुत्तिनो, , गिहि दारपोसी अममो च सुब्बतो । परपाणरोधाय गिही' असतो, निच्चं मुनी रक्खति पाणिनो यतो ॥ १४॥ १ R., B. पमाय M. समाय. 8 M. ओगहणे. C. गाहणे. • M. मुनि. P. T. S. पाणिने. Shree Sudharmaswami Gyanbhandar-Umara, Surat M. वाचं. [ २१ २ M. मुनि. C. बुभो. C. सखिलं. M. गिहि. www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ २२ ] सुत्तनिपातो [ १११२ सिखी यथा नीलगीवो विहंगमो, हंसस्स नोपेति जवं कुदाचनं । एवं गिही नानुकरोति भिक्खुनो, मुनिनो विवित्तस्स वनम्हि झायतोऽति ॥१५॥ मुनिसुत्तं निद्रुितं। उरगवग्गो पठमो। तस्सुद्दानंउरगो धनियो चेव विसाणं च तथा कसि । चुन्दो पराभवो चेव वसलो मेत्तभावना ॥ सातागिरो पालवको विजयो च तथा २ मुनि द्वादसेतानि सुत्तानि उरगवग्गोऽति वुञ्चति ॥ 'M. गिहि. C. बुभो. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ २-चूळवग्गो ( १३ –रतन-सुत्तं २।१ ) यानीध भूतानि समागतानि , भुम्मानि वा यानि व अन्तळिक्खे। सब्बे व भूता सुमना भवन्तु , अथो पि सक्कच्च सुणन्तु भासितं ॥१॥ तस्मा हि भूता निसामेथ सब्बे , मेत्तं करोथ मानुसिया पजाय । दिवा च रत्तो च हरन्ति ये बलिं , तस्मा हि ने रक्खथ अप्पमत्ता ॥२॥ यं किञ्चि वित्तं इध वाहुरं वा , सुग्गेसु वा यं रतनं पणीतं । न नो समं अत्थि तथागतेन , इदंऽपि बुद्धे रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥३॥ खयं विरागं अमतं पणीतं , यदज्झगा सक्यमुनी समाहितो । न तेन धम्मेन समत्थि किञ्चि , इदंऽपि धम्मे रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥४॥ यं बुद्धसेट्टो परिवण्णयी सुचि , समाधिमानन्तरिकञ्चमाहु । समाधिना तेन समो न विज्जति , इदंऽपि धम्मे रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥५॥ ये पुग्गला अट्ट सतं पसत्था , चत्तारि एतानि युगानि होन्ति । ते दक्खिणेय्या सुगतस्स सावका , एतेसु दिन्नानि महप्फलानि । इदंऽपि संघे रतनं पणीतं , एतेन सच्चेन सुवत्थि होतु ॥६॥ ये सुप्पयुत्ता मनसा दळ्हेन , निक्कामिनो गोतमसासनम्हि । ते पत्तिपत्ता अमतं विगय्ह , लद्धा मुधा निब्बुर्ति भुञ्जमाना। इदंऽपि संघे रतनं पणीतं , एतेन सच्चेन सुवत्थि होतु ॥७॥ यथिन्दखीलो पठवि सितो सिया , चतुब्भि वातेहि असम्पकम्पियो। तथपमं सप्पुरिसं वदामि , यो अरियसच्चानि अवेच्च पस्सति । इदंऽपि संघे रतनं पणीतं , एतेन सच्चेन सुवत्थि होतु ॥८॥ ये अंरियसच्चानि विभावयन्ति , गंभीरपञ्जन सुदेसितानि । किञ्चापि ते होन्ति भसप्पमत्ता, न ते भवं अट्टमं आदियन्ति । इदंपि संधे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥९॥ २।१] [२३ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ २४ ] सुत्तनिपातो सहावस्स दस्सनसंपदाय, तयस्सु धम्मा जहिता भवन्ति । सक्कादिट्ठि विचिकिच्छितं च सीलब्बतं वाऽपि यदत्थि किञ्चि । चतूहपायेहि च विप्पमुत्तो छ चाभिठानानि अभब्बो का | इदपि संघे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥ १० ॥ किञ्चापि सो कम्मं करोति पापकं, कायेन वाचा उद चेतसा वा । अभब्बो सो तस्स पटिच्छदाय, अभब्बता दिट्ठपदस्स वृत्ता । इदपि संघे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥ ११ ॥ नगुम्बे यथा फुस्सितग्गे, गिम्हान मासे पठमस्मि गिम्हे । तथूपमं धम्मवरं अदेसयि, निब्बाणगामि परमं हिताय । इदंऽपि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥ १२ ॥ वरो वरञ्ञ वरदो वराहरो, अनुत्तरो धम्मवरं अदेसयि । sisपि बुद्धे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु || १३|| खीणं पुराणं नवं नत्थि संभवं, विरत्तचित्ता आयतिके भवस्मि । ते खीणबीजा अविरूहिछन्दा, निब्बन्ति धीरा यथाऽयं पदीपो । इदंपि संघे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥ १४ ॥ यानीध भुतानि समागतानि, भुम्मानि वा यानिव अन्तळिखे । तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतु ॥ १५ ॥ यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तळिक्खे | तथागतं देवमनुस्सपूजितं, धम्मंनमस्साम सुवत्थि होतु ॥ १६ ॥ यानीध भूतानि समागतानि, भुम्मानि वा यानि वअन्तळिक्खे तथागतं देवमनुस्सपूजितं, संघं नमस्साम सुवत्थि होतु ॥ १७॥ रतनसुत्तं निट्ठितं । ( १४ -- ग्रामगन्ध-सुत्तं २२ ) J सामाकचिगूलक' चीनकानि, पत्तप्फलं मूलप्फलं गविप्फलं । धम्मेन लद्धं सतमस्नमाना न कामकामा अलिकं भणन्ति ॥ १ ॥ यदस्न मानो सुकतं सुनिट्ठितं परेहि दिनं पयतं पणीतं । सालीनमन्नं परिभुञ्जमानो, सो भुञ्जसि कस्सप आमगन्धं ||२|| १. दिगुलक. ‍M. चीनकानि च. * R., C. यदञ्हमानो. सतमसमाना. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २२ R. सतमहमाना. C. * R. भुञ्जती. M. भुञ्जति www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ २।२ ] आमगन्ध-सुत्तं [ २५ न आमगन्धो मम कप्पतीति , इच्चेव त्वं भासति ब्रह्मबन्धु । सालीनमन्नं परिभुञ्जमानो , सकुन्तमंसेहि सुसंखतेहि । पुच्छामि तं कस्सप एतमत्थं , कथप्पकारो तव आमगन्धो ॥३॥ पाणातिपातो वध-छेद-बन्धनं , थेय्यं मुसावादो निकतिवञ्चनानि च । अज्झेनकुत्तं* परदारसेवना , एसामगन्धो न हि मंसभोजनं ॥४॥ ये इध कामेसु असञता जना , रसेसु गिद्धा असुचीक मिस्सिता नत्थीकदिट्टि विसमा दुरन्नया , एसामगन्धो न हि मंसभोजनं ॥५॥ ये लूखसा दारुणा पिट्टिमंसिका , मित्तद्दनो निक्करुणातिमानिनो। अदानसीला न च देन्ति कस्सचि , एसामगन्धो न हि मंसभोजनं ॥६॥ कोधो मदो थम्भो पच्चट्ठापना च , माया उसूया' भस्ससमुस्सयो च । मानातिमानो च असब्भि सन्थवो , एसामगन्धो न हि मंसभोजनं ॥७॥ ये पापसीला इणघातसूचका , वोहारकूटा इध पाटिरूपिका । नराधमा येऽध करोन्ति किब्बिसं , एसामगन्धो न हि मंसभोजनं ।।८।। ये इध पाणेसु असञता जना , परेसमादाय विहेसमुय्युता। दुस्सीललुद्धा फरुसा अनादरा , एसामगन्धो न हि मंसभोजनं ॥९॥ एतेसु गिद्धा विरुद्धातिपातिनो निच्चय्यता पेच्च तमं वजन्ति ये । पतन्ति सत्ता निरयं अवंसिरा , एसामगन्धो न हि मंसभोजनं ॥१०॥ न मच्छमंसाननासकत्तं ,न नग्गियं (मुण्डियं जटा) जल्लं खराजिनानि वा। नाग्गिहुत्त स्सुपुसेवना वा , ये वाऽपि लोके अमरा बहू तपा। मन्ताहुती यञ्जमुतूपसेवना , सोधेन्ति मच्चं अवितिण्णकंखं ॥११॥ सोतेसु गुत्तो विदितिन्द्रियो चरे, धम्मे ठितो अज्जवमद्दवे रतो। । संगातिगो सब्बदुक्खप्पहीनो,न लिप्पती' दिट्रसूतेसु धीरो ॥१२॥ इच्चेतमत्थं भगवा पुनप्पुनं, अक्खासि तं वेदयि मन्तपारग । चित्राहि गाथाहि मुनिप्पकासयि, निरामगन्धो असितो दुरन्नयो ॥१३॥ 'C. ब्रह्मबन्धु. *C. अज्झेन कुज्ज्ञ. R. अज्मनकुज्जं. २ M. असुचिभावमिस्सिता. R., B. नत्थिकदिट्ठिः M. नथि कुदिट्ठि. " R., M. उस्सुया. R. न मच्छमंसं ननासकत्तं; C. न मच्छमंसं नानासकतं. M. अग्गिहुत्तस्सुपवेसना. (?) M. मन्ताहुति. R. विजितिन्द्रियो. M. लिम्पति. M. नं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ सुत्तनिपातो [१४ सुत्वान बुद्धस्स सुभासितं पदं, निरामगन्धं सब्बदुक्खप्पन्दनं'। नीचमनो वन्दि तथागतस्स , तत्थेव पब्बज्जमरोचयित्थाति ॥१४॥ आमगन्धसुत्तं निद्रुितं । ( १५--हिरि-सुतं २।३ ) हिरि तरन्तं विजिगुच्छमानं , सखाऽहमस्मि इति भासमानं । सय्हानि कम्मानि अनादियन्तं , नेसो ममंति इति नं विजज्ञा ॥१॥ अनन्व'यं पियं वाचं यो मित्तेसु पकुब्बति । अकरोन्तं भासमानं परिजानन्ति पण्डिता ॥२॥ न सो मित्तो यो सदा अप्पमत्तो, भेदासंकी रंधमेवाऽनुपरसी। यस्मि च सेति उरसीव पुत्तो, स वे मित्तो यो परेहि अभेज्जो ॥३॥ पामुज्जकरणं ठानं पसंसावहनं सूखं । फलानिसंसो भावेति वहन्तो पोरिसं धुरं ॥४॥ पविवेकरसं पीत्वा रसं उपसमस्स च । निद्दरो होति निप्पापो धम्मपीतिरसं पिबंऽति ।।५।। हिरिसुत्तं निहितं। ( १६ –महामंगल-सुत्तं २।४ ) एवं मे सुतं । एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो अञ्जतरा देवता अभियन्ताय रत्तिया अभिक्वन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्टासि । एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि बहू देवा मनुस्सा च मंगलानि अचिन्तयुं । आकंखमाना सोत्थानं ब्रूहि मंगलमुत्तमं ॥१॥ M. अत्थन्वयं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ २।५ ] सूचिलोम-सुत्तं [ २७ असेवना च बालानं पण्डितानं च सेवना। पूजा च पूजनीयानं एतं मंगलमुत्तमं ॥२॥ पतिरूपदेसवासो च पुब्बे च कतपुञता। अत्तस्सम्मापणिधि च एतं मंगलमुत्तमं ॥३॥ बाहसच्चं च सिप्पं च विनयो च सूसिक्खितो । सुभासिता च या वाचा एतं मंगलमुत्तमं ॥४॥ मातापितु उपट्ठानं पुत्तदारस्स संगहो । अनाकुला च कम्मन्ता एतं मंगलमुत्तमं ॥५॥ दानं च धम्मचरिया च जातकानं च संगहो। अनवज्जानि कम्मानि एतं मंगलमुत्तमं ॥६॥ आरति विरति पापा मज्जपाना च संयभो । अप्पमादो च धम्मेसु एतं मंगलमुत्तमं ।।७।। गारवो च निवातो च सन्तुट्टि' च कतञ्जता। कालेन धम्मसवणं एतं मंगलमुत्तमं ॥८॥ खन्ति च सोवचस्सता समणानं च दस्सनं । कालेन धम्मसाकच्छा एतं मंगलमुत्तमं ॥९॥ तपो च ब्रह्मचरियं च अरियसच्चान दस्सनं । निब्बाणसच्छिकिरिया च एतं मंगलमुत्तमं ॥१०॥ फुटुस्स लोकधम्मेहि चित्तं यस्स न कम्पति । असोकं विरजं खेमं एतं मंगलमुत्तमं ॥१॥ एतादिसानि कत्वान सब्बत्थमपराजिता । सब्बत्थ सोत्थिं गच्छन्ति तं तेसं मंगलमुत्तमंऽति ॥१२॥ महामंगलसुत्तं निद्वितं। ( १७–सचिलोम-सुत्तं २।५ ) एवं मे सुतं । एकं समयं भगवा गयायं विहरति टंकितमञ्चे सचिलोमस्स यक्खस्स भवने। तेन खो पन समयेन खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्ति। अथ खो खरो च यक्खो सूचिलोमं यक्खं एतदवोच • R. संतुट्ठो. २R. खन्ती. ३C., R. ब्रह्मचरिया. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ २८] सुत्तनिपातो [ २६ एसो समणोऽति । नेसो समणो, समणको एसो; याव जानामि यदि वा सो समणो, यदि वा समणकोऽति । अथ खो सूचिलोमो यक्खो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो कायं उपनामेसि । अथ खो भगवा कार्य अपनामेसि । अथ खो सूचिलोमो यक्खो भगवन्तं एतदवोच -- भायसि मं समणाति । न ख्वाहं तं आसो भायामि, अपि च ते संफस्सो पापकोऽति । पञ्हं तं समण पुच्छिसामि, सच मे न व्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हृदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगंगाय खिपिस्सामीति । न ख्वातं आवुसो पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिय पिजाय सदेवमनुस्साय यो मे चित्तं वा सिपेरम, हृदयं वा फालेय्य पादेसु वा गत्वा पारगंगाय खिपेय्य अपि च एवं आवसो पुच्छ यदाकखसीति । अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्यभासि- रागो च दोसो च कुतो निदाना । अरती रती लोमहंसो कुतोजा । कुतो समुट्ठाय मनोवितक्का । कुमारका धंक' मिवोस्सजन्ति ॥ १ ॥ रागो व दोसो च इतो निदाना अरती रती लोमहंसो इतोजा । इतो समुट्ठाय मनोवितक्का । कुमारका धंकमिवोस्सजन्ति ||२|| स्नेहजा अत्तसंभूता निग्रोधस्सेव सन्धजा । पृथु विसत्ता कामेसु मालवा वितता वने ॥ ३ ॥ ये नं पजानन्ति यतो निदानं । ते नं विनोदेन्ति सुणोहि यक्ख । ते दुत्तरं ओषमिमं तरन्ति अतिण्णपुब्वं अपुनभवायाति ॥४॥ सूचिलोमसुतं निट्ठितं । (१८ - धम्मचरिय सुतं २६ ) धम्मचरियं ब्रह्मचरियं एतदाहु वसुत्तमं । पब्बजितोऽपि चे होति अगारस्मानगारिय* ॥१॥ सो चे मुखरजातिको विसाभिरतो मगो । जीवितं तस्स पापियो रजं वड्ढेति अत्तनो ॥२॥ कलहाभिरतो भिक्खु मोहधम्मेन आवटो । अक्लातंऽपि न जानाति धम्मं बुद्धेन देसितं ॥ ३॥ ' R. वक. M. अगारानगारियं. Shree Sudharmaswami Gyanbhandar-Umara, Surat M. आबुतो. www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ ब्राह्मणधम्मिक सुत्तं विहेसं भावितत्तानं अविज्जाय पुरक्खतो । संकिलेसं न जानाति मग्गं निरयगामिनं ॥ ४ ॥ विनिपानं समापन्नो गब्भा गब्भं तमा तमं । स वे तादिसको भिक्खु पेच्च दुक्खं निगच्छति ॥५॥ गूथकूपो यथा अस्स संपुणो गणवस्सिको । यो एवरूपो अस्स दुब्बिसोधो हि संगणो ॥६॥ यं एवरूपं जानाथ भिक्खवो गेहनिस्सितं । पापिच्छं पापसंकप्पं पापआचारगोचरं ॥७॥ सब्बे समग्गा हुत्वान अभिनिब्बिज्ज याथ * नं । कारण्डवं निद्धमथ कसम्बु अपकस्सथ # ॥८॥ ततो पलापे वाहेथ अस्समणे समणमानिने । निद्धमित्वान पापिच्छे पापआचारगोचरे ॥ ९ ॥ सुद्धा सुद्धेहि संवासं कप्पयव्हो पतिस्सता । वतो समग्गा निपका दुक्खस्सन्तं करिस्सथाति ॥ १० ॥ धम्मचरियसुत्तं निट्ठितं । २७ ] 북 ( १६ - ब्राह्मण धम्मिक सुत्तं २७ ) एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो संबहुला कोसलका ब्राह्मणमहासाला जिण्णा वुद्धा महल्लका अद्धगता वयो अनुप्पत्ता येन भगवा तनुपसंकमिंसु, उपसंकमित्वा भगवता सद्धि सम्मोदिसु सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिसुं । एकमन्तं निसिन्ना खो ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं — संदिस्सन्ति नु खो भो गोतम एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणघम्मेऽति । न खो ब्राह्मणा सन्दिस्सन्ति एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणधम्मेऽति । साधु नो भवं गोतमो पोराणानं ब्राह्मणधम्मं भासतु, सचे भो गोतमस्स अगरूति । तेन हि ब्राह्मणा सुणाथ, साधुकं मानसिकरोथ, भासिस्सामीति । एवं भो खो ते ब्राह्मणमहासाला भगवतो पच्चस्सोसुं । भगवा एतदवोच— ' C., M. यो च. R. अभिनिब्बिज्जयाथ; M. अंगणो. B. अभिनिब्बिज्जियाथ. B. धम्मचरियसुत्तं ति कपिलसुत्तं. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २९ * M. अभिनिब्बज्जियाथ; M. अवकस्तथ. www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ ३०] सुत्तनिपातो [२१७ इसयो पुब्बका आसु सातत्ता तपस्सिनो। पञ्चकामगुणे हित्वा अत्तदत्थमचारिसुं ॥१॥ न पसू ब्राह्मणानासुं न हिरझं न धानियं । सज्झायधनधासुं ब्रह्म निधिमपालयं ॥२॥ यं नेसं भतकं आसि द्वारभत्तं उपट्टितं । सद्धापकतमेसानं दातवे तदमञ्जिसु ॥३॥ नानारत्तेहि वत्थेहि सयने हावसथेहि च । फीता जनपदा रट्टा ते नमस्सिसु ब्राह्मणे ॥४॥ अवज्झा ब्राह्मणा आसु अजेय्या धम्मरक्खिता । न ते कोचि निवारेसि कुलद्वारेसु सब्बसो ॥५॥ अट्ठचत्तारीसं २ वस्सानि (कोमार) ब्रह्मचरियं चरिंसु ते । विज्जाचरणपरियेदि अचरुं ब्राह्मणा पुरे ॥६॥ न ब्राह्मणा अञमगमु नऽपि भरियं किणिसु ते । संपियेनेव संवासं संगन्त्वा समरोचयं ॥७।। अञत्र तम्हा समया उतुबेमरणि पति । अन्तरा मेथुनं धम्मं नास्सु गच्छन्ति ब्राह्मणा ।।८।। ब्रह्मचरियं च सीलं च अज्जवं मद्दवं तपं । सोरच्चं अविहिसं च खन्ति चापि अवणयं ।।९।। यो नेसं परमो आसि ब्रह्मा दळ्हपरक्कमो। स वापि' मेथुनं धम्म सुपिनन्तेन नागमा ।।१०।। तस्सवत्तमनुसिक्खन्ता इधेके विजातिका । ब्रह्मचरियं च सीलं च खन्ति चापि अवण्णयुं ॥११॥ तण्डुलं सयनं वत्थं सप्पितेलं च याचिय। धम्मेन समुदानेत्वा ततो यज्ञमकप्पयं । उपद्वितस्मि यास्मि नास्सु गावो हनिंसु ते ॥१२॥ यथा माता पिता भाता अशे वाऽपि च जातका । गावो नो परमा मित्ता यासु जायन्ति ओसधा ॥१३॥ अन्नदा बलदा चेता वण्णदा सुखदा तथा । एतमत्थवसं ञत्वा नास्सु गावो हनिसु ते ॥१४॥ ' M. अत्तदत्थमचारयु. सी०-अत्तदत्थमकारिसु. M. अट्टचत्ताळीस वस्सानि. M. सोरज्ज. C. स चापि. 'M., B. समोधानत्वा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ २१७ ] ब्राह्मणधम्मिक-सुत्तं [ ३१ सुखुमाला महाकाया वण्णवन्तो यसस्सिनो। ब्राह्मणा सेहि धम्मेहि किच्चाकिच्चेसु उस्सुका । याव लोके अवत्तिसु सुखमेधित्थऽयं पजा ॥१५।। तेसं आसि विपल्लासो दिस्वान अणुतो अणुं । राजिनो च वियाकारं नारियो समलंकता ॥१६।। रथे चाजज्ञसंयुत्ते सुकते चित्तसिब्बने । निवेसने निवेसे च विभत्ते भागसो मिते ॥१७॥ गोमण्डलपरिब्बूळहं नारीवरगणायुतं । उळारं मानुसं भोगं अभिज्झायिसु ब्राह्मणा ॥१८॥ ते तत्थ मन्ते गन्थेत्वा ओक्काकं तदुपागमुं। पहूतधनधोसि (यजस्सु बहु ते वित्तं) यजस्सु बहु ते धनं ॥१९॥ ततो च राजा सञत्तो ब्राह्मणेहि रथेसभो। अस्समेधं पूरिसमेधं (सम्मापासं) वाजपेय्यं निरग्गळं । एते यागे यजित्वान ब्राह्मणानं अदा धनं ॥२०॥ गावो सयनं च वत्थं च नारियो' समलंकता। रथे चाजञसंयुत्ते सुकते चित्तसिब्बने ।।२१।। निवेसनानि रम्मानि सूविभत्तानि भागसो। नानाधञस्स पूरेत्वा ब्राह्मणानं अदा धनं ॥२२॥ ते च तत्थ धनं लद्धा सन्निधिं समरोचयुं । तेसं इच्छावतिण्णानं भिय्यो तण्हा पवड्थ । ते तत्थ मन्ते गन्थेत्वा ओक्काकं पुनमुपागमुं ॥२३॥ यथा आपो च पठवी हिरशं धनधानियं । एवं गावो मनुस्सानं परिक्खारो सो हि पाणिनं । यजस्सु बहु ते वित्तं यजस्सु बहु ते धनं ॥२४॥ ततो च राजा सञत्तो ब्राह्मणेहि रथेसभो। नेकसतसहस्सियो' गावो अझे अघातयि ॥२५॥ न पादा न विसाणेन नास्सु हिंसन्ति केन चि । गावो एळकसमाना सोरता कुंभदूहना । ता विसाणे गहेत्वान राजा सत्थेन घातयि ॥२६।। C. प्रनुपागम. R. १R. बाचपेय्यं. .R. नारियो च. नेका सतसहस्सियो; M. अनेकसतसहस्सियो. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ सुत्तनिपातो ततो च देवा पितरो इन्दो असुररक्खसा । अधम्मो इति पक्कन्यं सत्यं निपती गवे ||२७|| ३२ ] तयो रोगा पुरे आसुं इच्छा अनसनं जरा । पसूनं च समारंभा अट्ठानवृतिमागम् ॥ २८ ॥ एसो अधम्मो दण्डानं ओक्कन्तो पुराणो अहु । असिकायो हञ्जन्ति धम्मा धंसेन्ति याजका ॥२९॥ एवमेसो अनुधम्मो पोराणो विञ्ञ गरहितो । यत्थ एदिसकं पस्सति याजकं गरहती जनो ॥३०॥ एवं धम्मे वियापन्ने विभिन्ना सुद्दवेस्सिका । पुथु विभिन्ना खत्तिया पति भरिया अवमञ्ञथ ॥३१॥ खत्तिया ब्रह्मबन्धू च ये च गोत्तरक्खिता । जातिवादं निरंकत्वा कामानं वसमागमुंऽति ॥ ३२ ॥ एवं वृत्ते ते ब्राह्मणमहासाला भगवन्तं एतदबोचुं— अभिवन्तं भो गोतम ... पे० ... धम्मो पकासितो, एते मयं भवन्तं गोतमं सरणं गच्छाम, धम्मं च भिक्खुसंघ च उपासके नो भव गोतमो पारेतु अज्जतग्गे पाणुपेते सरणं गतेऽति । ब्राह्मणधम्मिक सुत्तं निट्ठितं । २०- नावा - सुत्तं २८ ) यस्मा हि धम्मं पुरिसो विजञ्ज, इन्दंऽव नं देवता पूजयेय्य । सो पूजितो तस्मि पसन्नचित्तो बहुस्सुतो पातुकरोति धम्मं ॥ १॥ धम्मानुधम्मं पटिपज्जमानो । , होति, यो तादिसं भजति अप्पमत्तो ॥ २ ॥ तदट्ठि कत्वान निसम्म धीरो विज्ञ विभावी निपुणो च 2 खुद्दे च वालं उपसेवमानो अनागतत्वं च उसूयर्क च इधेव धम्मं अविभावयित्वा अवितिण्णकंखो मरणं उपेति || ३ || " " यथा नरो आपने ओतरित्वा महोदिकं सलिलं सीपसोतं । , सो वम्हमानो अनुसोतगामी, किं सो परे सक्खति तारयेतुं ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat तथैव धम्मं अविभावयित्वा बहुस्सुतानं अनिसामयत्यं । सयं अजानं अवितिण्णकंखो, किं सो परे सक्खति निज्झपेतुं ॥५॥ [ २८ 3 www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ २।९ ] किंसोल-सुत्तं [ ३३ यथाऽपि नावं दळहमारुहित्वा , पियेनऽरित्तेन' समंगिभूतो। सो तारये तत्थ बहूऽपि अझे , तत्रूपयञ्जू कुसलो मुतीमा ॥६॥ एवंऽपि यो वेदगु भावितत्तो , बहुस्सुतो होति अवेधधम्मो । सो खो परे निज्झपये पजानं , सोतावधानूपनिसूपपन्नो ॥७॥ तस्मा हवे सप्पुरिसं भजेथ , मेधाविनं चेव बहुस्सुतं च । अज्ञाय अत्थं पटिपज्जमानो , विज्ञातधम्मो सो सुखं लभेथाति ॥८॥ नावासुतं निद्वितं (२१—किंसील-सुत्तं २।६) किंसीलो कि समाचारो कानि कम्मानि ब्रहयं । नरो सम्मा निविट्ठस्स उत्तमत्थं च पापुणे ॥१॥ वद्धापचायी अनुसुय्यको सिया, कालच चऽस्स गरूनं दस्सनाय । धम्मि कथं एरयितं खणञ्ज , सुणेय्य सक्कच्च सुभासितानि ।।२।। कालेन गच्छे गरूनं सकासं, थंभं निरंकत्वा निवातवुत्ति । अत्थं धम्म संयमं ब्रह्मचरियं, अनुस्सरे चेव समाचरे च ॥३॥ धम्मारामो धम्मरतो, धम्मे ठितो धम्मविनिच्छयञ्ज । नेवाचरे धम्मसन्दोसवादं, तच्छेहि नीयेथ सुभासितेहि ॥४॥ हस्सं जप्पं परिदेवं पदोसं, मायाकतं कुहनं गिद्धिमानं । सारम्भकक्कस्सकसावमुच्छं, हित्वा चरे वीतमदो ठितत्तो॥५॥ विज्ञातसारानि सुभासितानि, सुतं च विज्ञातं समाधिसारं । न तस्स पञ्ज्ञा च सुतं च वड्ढति, यो सालसो होति नरो पमत्तो ॥६॥ धम्मे च ये अरियपवेदिते रता, अनुत्तरा ते वचसा मनसा कम्मना च। ते सन्ति-सोरच्च-समाधि-सण्ठिता, सुतस्स पञ्चाय च सारमज्झगूति ॥७॥ किंसीलसुत्तं निट्टितं B., M. फियेन. • B, M. तत्रूपाय . M. मतीमा. " B. धम्मसुत्तं, नावासुतंति पि. M. वुद्धापचायी. 'R. , C. गरुनं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ ३४ ] सुत्तनिपातो [२।११ (२२-उठान-सुत्तं २।१०) उहथ निसीदथ को अत्थो सूपितेन वो। आतुरानं हि का निद्दा सल्लविद्धान रुप्पतं ॥१॥ उहथ निसीदथ दळहं सिक्खथ सन्तिया । मा वो पमत्ते विज्ञाय मञ्चुराजा) अमोहयित्थ वसानुगे ॥२॥ याय देवा मनुस्सा च सिता तिट्ठन्ति अत्थिका । तरथेतं विसत्तिकं खणो वे मा उपच्चगा। खणातीता हि सोचन्ति निरयम्हि समप्पिता ।।३।। पमादो रजो पमादो' पमादानुपतितो रजो । अप्पमादेन विज्जाय अब्बहे सल्लमत्तनोऽति ॥४॥ उट्ठानसुत्तं निहितं (२३-राहुल-सुत्तं २।११) कच्चि अभिण्हसंवासा नावजानासि पण्डितं । उक्काधारो मनुस्सानं कच्चि अपचितो तया ॥१॥ नाहं अभिण्हसवासा अवजानामि पण्डितं । उक्काधारो मनस्सानं निच्चं अपचितो मया ॥२॥ वत्थुगाथा पंचकामगुणे हित्वा पियरूपे मनोरमे । सद्धाय घरा निक्खम्म दुक्खस्सन्तकरो भव ॥३॥ मित्ते भजस्सु कल्याणे पन्तं च सयनासनं । विवित्तं अप्पनिग्धोसं मत्तञ्ज होहि भोजने ॥४॥ चीवरे पिण्डपाते च पच्चये सयनासने । एतेसु तण्हं माकासि मा लोकं पुनरागमि ।।५।। संवतो पातिमोक्खस्मि इन्द्रियेसु च पंचसु । सति कायगता त्यत्थु निब्बिदाबहुलो भव ।।६।। १C. पमादा. M. ओ. C. पत्थं. म०-पन्थं. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ वंगीस-सुतं निमित्तं परिवज्जेहि सुभं रागूपसंहितं । असुभाय चित्तं भावेहि एकग्गं सुसमाहितं ॥७॥ अनिमित्तं च भावेहि मानानुसयमुज्जह | ततो मानाभिसमया उपसन्तो चरिस्ससीति ॥८॥ इत्थं सुदं भगवा आयस्मन्तं राहुलं इमाहि गाथाहि अभिण्हं ओवदतीति । राहुलसुत्तं निट्ठितं २।१२ ] ( २४ - वंगीस - सुत्तं २।१२ ) एवं मे सुतं । एक समयं भगवा आळवियं विहरति अग्गाळवे चेतिये । तेन खो पन समयेन आयस्मतो वंगीसस्स उपज्झायो निग्रोधकप्पो नाम थेरो अग्गाळवे चेतिये अचिरपरिनिब्बुतो होति । अथ खो आयस्मतो वंगीसस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविितक्को उदपादि - परिनिब्बुतो नु खो मे उपज्झायो उदाहु नो परिनिब्बुतोऽति । अथ खो आयस्मा वंगीसो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवदेत्वा एकमन्तं निसीदि । एकमन्तं निसिनो खो आयस्मा वंगीसो भगवन्तं एतदवोचइध मय्हं भन्ते रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविितक्को उदपादि -- परिनिब्बुतो न खो मे उपज्झायो, उदाहु नो परिनिब्बुतोऽति । अथ खो आयस्मा वंगसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनऽञ्जलिं पणामेत्वा भगवन्तं गाथाय अज्झभासि - पुच्छाम सत्थारं अनोमपञ्ञं दिट्ठे व धम्मे यो विचिकिच्छानं छेत्ता । अग्गाळवे कालमकासि भिक्खु, जातो यसस्सी अभिनिब्बुतत्तो ॥ १ ॥ निग्रोधकप्पो इति तस्स नामं तया कतं भगवा ब्राह्मणस्स । सो तं नमस्सं अचरि मुत्यपेक्खो, आरद्धविरियो दळहधम्मदस्सी || २ || तं सावकं सक्क मयंऽपि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु । समवट्ठिता नो सवणाय सोता, तुवं नो सत्था त्वं अनुत्तरोऽसि ॥ ३॥ छिन्देव नो विचिकिच्छं ब्रूहि मेऽतं, परिनिब्बुतं वेदय भूरिपञ्ञ । मज्झेऽव नो भास समन्तचक्खु, सक्कोऽव देवानं सहस्सनेत्तो ॥४॥ , १ ३४३ - ३५८ थे० गा० १२६३-१२७८. अचरी. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३५ M. छेत्वा. C. www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ सुत्तनिपातो [ २०१२ ये केचि गन्था इध मोहमग्गा , अज्ञाणपक्खा विचिकिच्छठाना । तथागतं पत्वा न ते भवन्ति , चक्खं हि एतं परमं नरानं ॥५॥ नो चे हि जातु पुरिसो किलेसे , वातो यथा अब्भधनं विहाने । तमोऽवऽस्स निवुतो सब्बलोको , न जोतिमन्तोऽपि नरा तपेय्य ॥६॥ धीरा' च पज्जोतकरा भवन्ति , तं तं अहं धीर ३ तथेव मञ्ो। विपस्सिनं जानमुपागमम्ह , परिसासु नो आविकरोहि कप्पं ।।७।। खिप्पं गिरं एरय वग्गु वग्गु, हंसोऽव पग्गय्ह सणि निकज । बिन्दुस्सरेन सुविकप्पितेन , सब्बेऽव ते उज्जुगता सुणोम ।।८।। पहीनजातिमरणं' असेसं , निग्गय्हधोनं वदेस्सामि धम्म । न कामकारो हि पुथुज्जनानं संखेय्यकारो च तथागतानं ॥९॥ संपन्नवेय्याकरणं तवेदं , समुज्जुपञस्स' समुग्गहीतं । अयमञ्जली पच्छिमो सुप्पणामितो , मा मोहयी जानमनोमपञ्च ॥१०॥ परोवरं अरियधम्मं विदित्वा , मा मोहयी जानमनोमविरिय । वारिं यथा घम्मनि घम्मतत्तो , वाचाऽभिकंखामि सुतं पवस्सा ॥११॥ यदत्थिक बह्मचरियं अचारि , कप्पायनो कच्चिऽस्स तं अमोघ । निब्बायि सो अनुपादिसेसो , यथा विमुत्तो अह तं सुणोम ॥१२॥ अच्छेच्छि तण्हं इध नामरूपे (इति भगवा), कण्हस्स सोतं दीघरत्तानुसयितं अतारि जातिमरणं असेसं , इच्चब्रवी११ भगवा पंचसेट्ठो ॥१३॥ एस सुत्वा पसीदामि वचो ते इसिसत्तम । अमोघं किर मे पुटुं न मं वञ्चेसि ब्राह्मणो ॥१४॥ यथावादी तथाकारी अह बुद्धस्स सावको। अच्छिदा मच्चुनो जालं ततं मायाविनो दळहं ।।१५।। अद्दस ३ भगवा आदि ४ उपादानस्स कप्पियो । अच्चगा वत कप्पायनो मच्च्येध्यं सुदुत्तरंऽति ॥१६॥ वंगीससुत्तं१५ निद्वितं १C., M. धीराऽव. M. यं. ३ B., M. वीर. ४ झानमुपागमम्ह. ५R. हंसाऽव. M. सणिकं निकूजि. M. पहीनं. M. समुज्जपास्स. . वरोवरं.+R. सुत्तस्स वस्स. B. सुत्तस्स वस्सा ति वा. १० R. , C. आदु सउपादिसेसो. ११M. इच्चबवि। १२B. तथा. M. तं तं. १३M. अहसा. १४M. आदि. १५ B. 'निग्रोधकप्पसुत्त तिऽपि. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ सम्मापरिवाजनय-सुतं ( २५- सम्मापरिब्याज निय-सुतं २।१३ ) " पुच्छाम मुनि पहूतपञ्ञ तिष्णं पारगतं परिनिब्बुतं ठितत्तं । निक्खम्म घरा पनुज्ज कामे, कथं ( भिक्खु) सम्मा सो लोके परिब्बजेय्य ॥१॥ यस्स मंगला समूहता ( इति भगवा), उप्पादा सुपिना च लक्खणा च । सो मंगलदोसविप्पहीनो सम्मा सो लोके परिब्बजेय्य ॥२॥ रागं विनयेष मानुसेसु दिब्बे कामेसु चापि भिक्खु । अतिक्कम्म भवं समेच्च धम्मं सम्मा सो लोके परिब्बजेय्य ||३|| विपिट्टि कत्वा पेसुनानि कोषं कदरियं जग्य भिक्खु । अनुरोध-विरोध-विप्पहीनो, सम्मा सो लोके परिब्बजेय्य ॥४॥ हित्वा पिच अप्पियं च अनुपादाय अनिस्सितो कुहिञ्च । संयोजानियेहि विप्पमुत्तो सम्मा सो लोके परिव्वजेय्य ॥५॥ न सो उपधीसु सारमेति आदानेसु विनेय्य छन्दरागं । 1 " सो अनिस्सितो अनानेथ्यो सम्मा सो लोके परिव्वजेय्य ||६| २।१३ ] , " वचसा मनसा च कम्मना च, अविरुद्धो सम्मा विदित्वा धम्मं । निब्बाणपदाभिपत्थयानो सम्मा सो लोके परिव्वजेय्य ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat , , यो वन्दति मंऽति न उण्णमेय्य अक्कुट्टोऽपि न सन्धियेध भिक्खु । लढा परभोजनं न मज्जे सम्मा सो लोके परिब्बजेय्य ॥८॥ लोभ च भवं च विप्पहाय विरतो छेदनबन्धना च भिक्खु । सो तिष्णकथंकथो विसल्लो, सम्मा सो लोके परिव्वजेय्य ॥ ९॥ सारुप्पमत्तनो विदित्वा न च भिक्खु हिंसेय्य कंचि लोके । यथातथियं विदित्वा धम्मं सम्मा सो लोके परिब्बजेय्य ॥ १०॥ 3 यस्सानुसया न सन्ति केचि सो निराससो अनासयानो 7 1 3 " 2 , , 1 आसवखीणो पहीनमानो सब्बं रागपथं उपातिवत्तो । दन्तो परिनिब्बुतो ठितत्तो सद्धो सुतवा नियामदस्सी सम्मा सो लोके परिव्वजेय्य ॥१२॥ वग्गगतेसु न वग्गसारि धीरो । लोभ दोसं विनेय्य पटिपं सम्मा सो लोके परिव्वजेय्य ॥ १३॥ 1 7 [ ३७ मूला अकुसला समूहतासे । सम्मा सो लोके परिव्वजेय्य ॥। ११॥ (भिक्खु) R. स मंगलदोसविप्पहीनो. C. स मंगलदोसविप्पहीनो भिक्खु सम्मा. M. विपीति कत्वान. C.. M. भयं R. छेवनबन्ध नातो. B. छेदनबन्धनतो. *M. किंचि. ६ • R. अनाससानो M. निरासो अनासिसानो www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ ३८ ] सुत्तनिपातो [ २०१४ संसुद्धजिनो विवत्तच्छद्दो' , धम्मेसु वसी पारगू अनेजो। संखारनिरोधजाणकुसलो , सम्मा सो लोके परिब्बजेय्य ॥१४॥ अतीतेसु अनागतेसु चापि , कप्पातीतो अतिच्च सुद्धिपञो। सब्बायतनेहि विप्पमुत्तो, सम्मा सो लोके परिब्बजेय्य ।।१५।। अज्ञाय पदं समेच्च धम्म , विवटं दिस्वान पहानमासवानं । सब्बूपधीनं परिक्खयानो , सम्मा सो लोके परिब्बजेय्य ।।१६।। अद्धा हि भगवा तथैव एतं , यो सो एवं विहारि दन्तो भिक्खु । सब्बसंयोजनिये च वीतिवत्तो , सम्मा सो लोके परिब्बजेय्याति ॥१७।। सम्मापरिब्बाजनियसुत्तं३ निद्वितं (२६-धम्मिक-सुतं २।१४ ) एवं मे सुतं । एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो धम्मिको उपासको पंचहि उपासकसतेहि सद्धि येन भगवा तेनुपसंकमि उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो धम्मिको उपासको भगवन्तं गाथाय अज्झभासि-- पुच्छामि तं गोतम भूरिपञ्ञ , कथंकरो सावको साधु होति । यो वा अगारा अनगारमेति , अगारिनो वा पनुपासकासे ॥१॥ तुवं हि लोकस्स सदेवकस्स , गतिं पजानासि परायणं च । न चऽत्थि तुल्यो निपुणत्थदस्सी , तुवं हि बुद्धं पवरं वदन्ति ॥२॥ सब्बं तुवं जाणमवेच्च धम्मं , पकासेसि सत्ते अनुकंपमानो। विवत्तच्छद्दोऽसि समन्तचक्खु, विरोचसि विमलो सब्बलोके ।।३।। आगच्छि५ ते सन्तिके नागराजा, एरावणो नाम जिनोऽति सुत्वा । सोऽपि तया मन्तयित्वा अज्झगमा, साधूऽति सुत्वान पतीतरूपो ॥४।। राजाऽपि तं वेस्सवणो कुंवेरो, उपेति धम्म परिपुच्छमानो। तस्सापि त्वं पुच्छितो ब्रूसि धीर, सो चापि सुत्वान पतीतरूपो ॥५।। ये केचिऽमे तित्थिया वादसीला, आजीविका वा यदि वा निगण्ठा । पञ्चाय तं नातितरन्ति सब्बे, ठितो वजन्तं विय सीधगामि ॥६॥ ३ B. महासमयसुत्तंतिऽपि. M. विवटच्छदो. २R. परिक्खया. ४ M. विवटच्छदोऽसि. C. आगछि . Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ २।१४ ] धम्मिक-सुत्तं [ ३९ ये केचिऽमे ब्राह्मणा वादसीला, वुद्धा चापि ब्राह्मणा सन्ति केचि । सब्बे तयि अत्थबद्धा भवन्ति, ये वाऽपि चऽओं वादिनो मञ्जमाना ॥७॥ अयं हि धम्मो निपुणो सुखो च' , योऽयं तया भगवा सुप्पवुत्तो। तमेव सब्बे सुस्सूसमाना, त्वं नो वद पुच्छितो बुद्धसेट्ठ ।।८।। सब्बेऽपिऽमे भिक्खवो संनिसिन्ना, उपासका चापि तथेव' सोतुं । सुणन्तु धम्म विमलेनानुबुद्धं, सुभासितं वासवरसेव देवा ।।९।। सुणाथ मे भिक्खवो सावयामि वो, धम्मं धुतं तं च धराथ' सब्बे । इरियापथं पब्बजितानुलोमिक, सेवेथ नं अत्थदसी मुतीमा ॥१०॥ न वे विकाले विचरेय्य भिक्खु, गामं च पिण्डाय चरेय्य काले । अकलाचारि हि सजन्ति संगा, तस्मा विकाले न चरन्ति बुद्धा ॥११॥ रूपा च सद्दा च रसा च गंधा , फस्सा च ये संमदयन्ति सत्ते। एतेसु धम्मेसु विनेय्य छन्द, कालेन सो पविसे पातरासं ।।१२।। पिण्डं च भिक्खु समयेन लद्धा , एको पटिक्कम्म रहो निसीदे । अज्झत्तचिन्ती न मनो बहिद्धा, निच्छारये संगहितत्तभावो० ॥१३॥ सचेऽपि सो सल्लपे सावकेन , अज्ञेन वा केनचि भिक्खुना वा । धम्मं पणीतं तमुदाहरेय्य , न पेसुणं११ नोपि परूपवादं ॥१४॥ वादं हि एके पटिसेनियन्ति , न ते पसंसाम परित्तप । ततो ततो ने पसजन्ति संगा, चित्तं हि ते तत्थ गमेन्ति दूरे ॥१५।। पिण्डं विहारं सयनासनं च, आपं च संघाटिरजुपवाहनं । सुत्वान धम्मं सुगतेन देसितं, संखाय सेवे वरपञसावको ॥१६॥ तस्मा हि पिण्डे सयनासने च , आपे च संघाटिरजूपवाहने । एतेसु धम्मेसु अनुपलित्तो, भिक्खु यथा पोक्खरे वारिबिन्दु ॥१७॥ गहट्ठवत्तं पन वो वदामि , यथा करो सावको साधु होति । न हेसो लब्भा सपरिग्गहेन , फस्सेतुं यो केवलो भिक्खुधम्मो ॥१८॥ पाणं न हाने न च घातयेय्य , न चानुजज्ञा हननं परेसं । सब्बेसु भूतेसू निधाय दण्डं, ये थावरा ये च तसन्ति लोके ॥१९॥ १C., M. सुखोऽव. • R. सब्बे चिमे. ३M. तत्थेव. M. सावयिस्सामि. ५M. चरथ. M. अत्थदस्सो मतिमा. B. अत्थदस्सो मुतीमा. M नो चे. B. नो वे. M. संदमयन्ति (?). "M. पाविसे. ..R., B. संगहीत०. १.C. पेसुनं. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ ४० ] सुत्तनिपातो [ २०१४ ततो अदिन्नं परिवज्जयेय्य , किंचि क्वचि सावको बुज्झमानो। न हारये हरतं नानुजञा , सब्बं अदिन्नं परिवज्जयेय्य ॥२०॥ अब्रह्मचरियं परिवज्जयेय्य , अंगारकासु जलितंऽव विङ्ग । असंभुणन्तो पन ब्रह्मचरियं, परस्स दारं नातिक्कमेय्य ।।२१।। सभग्गतो वा परिसग्गतो वा, एकस्स वेको' न मुसा भणेय्य । न भासये भणतं नानुजञा , सब्बं अभूतं परिवज्जयेय्य ॥२२॥ मज्जं च पानं न समाचरेय्य, धम्म इमं रोचये यो गहट्ठो। न पायेय्य पिबतं नानुजज्ञा, उम्मादनं तं इति नं विदित्वा ॥२३।। मदा हि पापानि करोन्ति बाला, कारेन्ति चऽ ऽपि जने पमत्ते । एतं अपुञ्जायतनं विवज्जये, उम्मादनं मोहनं बालकन्तं ।।२४।। पाणं न हाने न चादिन्नमादिये , मुसा न भासे न च मज्जपो सिया। अब्रह्मचरिया विरमेय्य मेथुना , रत्ति न भुजेय्य विकालभोजनं ॥२५॥ मालं न धारे न च गन्धमाचरे, मंचे छमायं च सयेथ सन्थते । एतं हि अट्ठगिकमाहुऽपोसथं , बुद्धेन दुक्खन्तगुना पकासितं ॥२६।। ततो च पक्खस्सुपवस्सुपोसथं , चातुसि पंचदसि च अट्ठमि । पाटिहारियपक्खं च पसन्नमानसो , अटुंगपेतं सुसमत्तरूपं ॥२७।। ततो च पातो उपवुत्थुपासेथो , अन्नेन पानेन च भिक्खुसंघं । पसन्नचित्तो अनुमोदमानो , यथारहं संविभजेथ विन ॥२८।। धम्मेन मातापितरो भरेय्य , पयोजये धम्मिकं सो वणिज्जं । एतं गिही वत्तयं अप्पमत्तो , सयंपभे' नाम उपेति देवेऽति ॥२९॥ धम्मिकसुत्तं निहितं चूळवग्गो दुतियो नस्स वग्गरस उद्दानंरतनं श्रामगन्ध मंगलमुत्तमं । सुनिलोमो धम्मनरिया पुन ब्राह्मण धम्मिकं । १C. चेको. २R. पिपतं. M. पिवतं. ३R. धारये० "R. व.. I. सयंपभा (?) R. हिरि० Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ [ ४१ २।१४ ] धम्मिक-सुत्तं नावा च सुत्त किसी उट्ठानं अथ राहुलो । कप्पो च परिवाजो धम्मिको च पुनापरं नुद्दसेतानि सुत्तानि चूलवग्गोऽति वुच्चति । १C. परिब्बाजं च. M. रतनागन्धो हिरि च मंगलं सूचिलोमेन। कपिलो ब्राह्मणो पिच नालं (?) किंसील उट्ठानो। राहुलो पुन कप्पा च परिब्बाजनियो तथा। धम्मिकं च विदुनाह चूळवग्गंऽति चुहसा ति । Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ ३-महावग्गो (२७–पञ्चज्ज-सुत्तं ३।१ ) पब्बज्जं कित्तयिस्सामि यथा पब्बजि चक्खुमा । यथा वीमसमानो सो पब्बज्जं समरोचयि ॥१॥ संबाधोऽयं' घरावासो रजस्सायतनं इति । अब्भोकासो च पब्बज्जा इति दिस्वान पब्बजि ।।२।। पब्बजित्वान कायेन पापकम्मं विवज्जयि । वची दुच्चरितं हित्वा आजीवं परिसोधयि ।।३।। अगमा राजगहं बुद्धो मगधानं गिरिब्बजं । पिण्डाय अभिहारेसि आकिण्णवरलक्खणो ॥४।। तमहसा बिम्बिसारो पासादस्मि पतिट्रितो। दिस्वा लक्खणसंपन्नं इममत्थं अभासथ ॥५।। इमं भोन्तो निसामेथ अभिरूपो ब्रहार सुचि । चरणेन चेव संपन्नो युगमत्तं च पेक्खति ॥६॥ ओक्खित्तचक्खु सतिमा नायं नीचकुलामिव । राजदूता विधावन्तु कुहि भिक्खु गमिस्सति ।।७।। ते पेसिता राजदूता पिट्ठितो अनुबन्धिसुं । कुहि गमिस्सति भिक्खु कत्थ वासो भविस्सति ॥८॥ सपदानं चरमानो गुत्तद्वारो सुसंवुतो। खिप्पं पत्तं अपूरेसि संपजानो पतिस्सतो ॥९॥ स पिण्डचारं चरित्वा निक्खम्म नगरा मुनि । पण्डवं अभिहारेसि एत्थ वासो भविस्सति ।।१०।। दिस्वान वासूपगतं ततो दूता उपाविसं । एको च दूतो आगन्त्वा राजिनो पटिवेदयि ॥११॥ १M. संबाधायं. २ M. ब्रह्मा. ३M. राजदूताऽभिधावन्तु. ४२ ] [ ३१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ ३२ ] पधान-सुत्तं एस भिक्खु महाराज पण्डवस्स पुरक्खतो । निसिनो व्यग्घुसभोऽव सीहोऽव गिरिगन्भरे ||१२|| सुत्वान दूतवचनं भद्द्यानेन खत्तियो । तरमानरूपो निय्यासि येन पण्डवपब्बतो ॥१३॥ स यानभूमि यावित्वा वाना ओरुव्ह खत्तियो । पत्तिको उपसंकम्म आसज्ज नं उपाविसि || १४ || निसज्ज राजा सम्मोदि कथं सारणियं । ततो । कथं सो वीतिसारेत्वा इममत्थं अभासथ ॥ १५ ॥ युवा च दहरो चासि पठमुप्पत्तिको सुसु । वण्णारोहेन संपन्नो जातिमा विय खत्तियो ॥ १६ ॥ सोभयन्तो अनीकरणं नागसंघपुरक्खतो । ददामि भोगे भुंजस्सु जाति चनखाहि पुच्छितो ||१७|| उजु जनपदो राजा हिमवन्तस्स पस्सतो । धनविfरयेन संपन्नो कोसलेसु निकेतिनो ॥ १८ ॥ आदिच्चा नाम गोतेन साकिया नाम जातिया । तम्हा कुला पब्बजितो (ऽम्हि राज ) न कामे अभिपत्थयं ।। १९।। कामेस्वादीनवं दिस्वा नेक्खम्मं दट्ठ खेमतो । पधानाय गमिस्सामि एत्थ मे रज्जति मनोऽति ||२०|| पब्बज्जासुतं निट्टितं ( २८ - पधान-सुतं २२ ) तं मं पधानपहितत्तं नदि नेरञ्जरं पति ॥ १॥ विपरक्कम्म झायन्तं योगक्लेमस्स पत्तिय 9 नमुची करुणं वाचं भासमानो उपागमि किसो त्वमसि दुब्वण्णो सन्तिके मरणं तव ॥२॥ सहस्सभागो मरणस्स एक्सो तब जीवितं । जीव भो जीवित सेय्यो जीवं पुज्नानि काहसि ||३|| R. साराणियं. M. साकियो. २ * C. पठमुप्पत्तिया. आदिच्चो. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४३ C. जानपदी. M. नास्ति • M. नमुचि ४ " M. M. जीवं. www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ सुत्तनिपातो [ ३२ चरतो च ते ब्रह्मचरियं अग्गिहुत्तं च जूहतो । पहूतं चीयते पुञ किं पधानेन काहसि ॥४॥ दुग्गो मग्गो पधानाय दुक्करो दुरभिसंभवो । इमा गाथा भणं मारो अट्ठा बुद्धस्स सन्तिके ।।५।। तं तथावादिनं मारं भगवा एतदब्रवि' । पमत्तबन्धु पापिम येनत्थेन इधागतो ॥६।। अणुमत्तेनऽपि पु न अत्थो मय्हं न विज्जति । येसं च अत्थो पुज्ञानं ते मारो वत्तुमहरति ॥७॥ अत्थि सद्धा ततो विरियं पञ्जा च मम विज्जति । एवं मं पहितत्तंऽपि कि जीवमनुपुच्छसि ॥८॥ नदीनमपि सोतानि अयं वातो विसोसये । किं च मे पहितत्तस्स लोहितं नूपसुस्सये ।।९।। लोहिते सुस्समानम्हि पित्तं सेम्हं च सुस्सति । मंसेसु खीमयानेसु भिय्यो चित्तं पसीदति । भिय्यो सति च पञ्ज्ञा च समाधि मम तिति ।।१०।। तस्स मेऽवं विहरतो पत्तस्सुत्तमवेदनं ।। कामे नापेक्खते चित्तं पस्स सत्तस्स५ सुद्धतं ॥११॥ कामा ते पठमा सेना दुतिया अरति वुच्चति । ततिया खुप्पिपासा ते चतुत्थी तण्हा पवुच्चति ॥१२॥ पञ्चमं थीनमिद्धं ते छट्ठा भीरुपवुच्चति । सत्तमी विचिकिच्छा ते मक्खो थंभो ते अट्ठमो ॥१३॥ लाभो सिलोको सक्कारो मिच्छालद्धो च यो यसो । यो चत्तानं समुक्कसे परे च अवजानति ॥१४॥ एसा नमुचि ते सेना कण्हस्साभिप्पहारिणी । न तं असूरो जिनाति जेत्वा च लभते सूखं ॥१५॥ एस मुजं परिहरे धिरत्थु इध जीवितं । संगामे मे मतं सेय्यो यं चे जीवे पराजितो ॥१६॥ पगाळ्हा एत्थ न दिस्सन्ति एके समणब्राह्मणा । तं च मग्गं न जानन्ति येन गच्छन्ति सुब्बता ॥१७॥ १C. एतदब्रुवि. २ M. तपो. ३M. जीवमनुपुच्छथ. * C., M. किंचि. ५M. सद्धस्स. ६R. ०हारणी. Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ ३।३ ] सुभासित-सुत्तं समन्ता धजिनि दिस्वा युत्तं मारं सवाहनं । यद्वाय पच्चुग्गच्छामि मा मं ठाना अचावयि ॥१८॥ यं तेऽतं नप्पसहति सेनं लोको सदेवको । तं ते पञ्चाय गच्छामि आमं पत्तंऽव अस्मना ॥१९॥ सि कत्वान संकप्पं सति च सुप्पतिट्टितं । रद्रा र विचरिस्सं सावके विनयं पूथ ॥२०॥ ते अप्पमत्ता पहितत्ता मम सासनकारका । अकामस्स ते गमिस्सन्ति यत्थ गन्त्वा न सोचरे ।।२१।। सत्त वस्सानि' भगवन्तं अनुबन्धिं पदा पदं । ओतारं नाधिगच्छिस्सं सम्बुद्धस्स सतीमतो ॥२२॥ मेदवण्णंऽव पासाणं वायसो अनुपरियगा । अपेत्थ मुदु विन्देम अपि अस्सादना सिया ॥२३॥ अलद्धा तत्थ अस्सादं वायसेत्तो अपक्कमि । काकोऽव सेलमासज्ज' निब्बिजापेम गोतमं ॥२४॥ तस्स सोकपरेतस्स वीणा कच्छा अभस्सथ । ततो सो दुम्मनो यक्खो तत्थेवन्त रधायथाति ॥२५।। पधानसुत्तं निटिट (२६-सुभासित-सुत्तं ३।३) एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति जेतवने.....पे०..... भगवा एतदवोच-चतूहि भिक्खवे अंगेहि समन्नागता वाचा सुभासिता होति, न दुब्भासिता, अनवज्जा च अननुवज्जा' च विझूनं । कतमेहि चतूहि ? इध भिक्खवे भिक्खु सुभासितं येव भासति नो दुब्भासितं, धम्मं येव भासति नो अधम्म, पियं येव भासति नो अप्पियं, सच्चं येव भासति नो अलिकं । इमेहि खो भिक्खवे चतूहि अंगेहि समन्नागता वाचा सुभासिता होति, नो दुब्भासिता, अनवज्जा च अननुवज्जा विझूनंऽति । 'R. अम्हना. M. सत्तवस्सं. .M. अनुपरीयगा. C. सेलमावज्ज. सं० नि. I. 1248. 12711. गोतमा. म०-अनुपवज्जा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ ४६ ] सुत्तनिपातो [ ३४ इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्थासुभासितं उत्तममाहु सन्तो । धम्म भणे नाधम्मं तं दुतियं । पियं भणे नाप्पियं तं ततियं । सच्चं भणे नालिक तं चतुत्थंऽति ॥१॥ अथ खो आयस्मा वंगीसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच-पटिभाति मं सुगताति । पटिभातु तं वंगीसाति भगवा अवोच । अथ खो आयस्मा वंगीसो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि-- तमेव भासं भासेय्य यायत्तानं न तापये । परे च न विहिसेय्य सा वे वाचा सुभासिता ।।२।। पियवाचमेव भासेय्य या वाचा पटिनन्दिता । यं अनादाय पापानि परेसं भासते पियं ॥३॥ सच्चं वे अमता वाचा एस धम्मो सनन्तनो। सच्चे अत्थे च धम्मे च आहु सन्तो पतिट्ठिता ॥४॥ यं बुद्धो भासती' वाचं खेमं निब्बाणपत्तिया। दुक्खस्सन्ताकिरियाय सा वे वाचानमुत्तमाऽति ।।५।। सुभासितसुतं निहितं। ( ३०-सुन्दरिकभारद्वाज-सुत्तं ३।४ ) एवं मे सूतं । एक समयं भगवा कोसलेसु विहरति सुन्दरिकाय नदिया तीरे । तेन खो पन समयेन सुन्दरिकभारद्वाजो ब्राह्मणो सुन्दरिकाय नदिया तीरे अग्गिं जहति, अग्गिहुत्तं परिचरति । अथ खो सुन्दरिक भारद्वाजो ब्राह्मणो अग्गि जुहित्वा अग्गिहुत्तं परिचरित्वा, उठायासना समन्ता चतुद्दिसा अनुविलोकेसि-को न खो इमं हव्यसेसं भुजेय्याति। अहसा खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं अविदूरे अञ्चतरस्मि रुक्खमूले ससीसं पारूपतं निसिन्नं, दिस्वान वामेन हत्थेन हव्यसेसं ३ गहेत्वा, दक्खिणेन हत्थेन कमण्डलुं गहेत्वा, येन भगवा तेनुपसंकमि । अथ खो भगवा सुन्दरिकभारद्वाजस्स ब्राह्मणस्स पदसद्देन सीसं विवरि । अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो, मुण्डो, अयं भवं, मुण्डको अयं भवंति, ततोऽव पुन १M. भासति. २B. पूरळाससुत्तं. M. हब्य०. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ ३।४ ] सुन्दरिकभारद्वाज-सुत्तं [ ४७ निवत्तितुकामो अहोसि। अथ खो सुन्दरिकभारद्वाजस्स ब्राह्मणस्स एतदहोसिमुण्डाऽपि हि इधेकच्चे ब्राह्मणा भवन्ति, यन्नूनाहं उपसंकमित्वा जाति पुच्छेय्यंऽति । अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं एतदवोच-किंजच्चो भवंति । अथ खो भगवा सुन्दरिक भारद्वाजं ब्राह्मणं गाथाहि अज्झभासि न ब्राह्मणो नोऽम्हि न राजपुत्तो, न वेस्सायनो उद' कोचि नोऽम्हि । गोत्तं परिञाय पुथुज्जनानं, अकिंचनो मन्त चरामि लोके ॥१॥ संघाटिवासी अगहो' चरामि, निवुत्तकेसो अभिनिब्बुतत्तो । अलिप्पमानो इध माणवेहि, अक्कल्ल मं (ब्राह्मण) पुच्छसि गोत्तपञ्हं ।।२।। पुच्छन्ति वे भो ब्राह्मणा ब्राह्मणेहि, सह ब्राह्मणो नो भवंति । ब्राह्मणो चे त्वं ब्रूसि मं च ब्रूसि अब्राह्मणं । तं सावित्ति पुच्छामि तिपदं चतुवीसतक्खरं ॥३॥ कि निस्सिता इसयो मनुजा खत्तिया ब्राह्मणा, देवतानं यज्ञमकप्पयिंसु पुथु इध लोके। यदन्तगू वेदगू यज्ञकाले, यस्साहुतिं लभे तस्सिज्झेऽति ब्रूमि ॥४॥ अद्धा हि तस्स हुतमिज्झे (ति ब्राह्मणो), यं तादिसं वेदगुं अहसाम । तुम्हादिसानं हि अदस्सनेन, अञ्जो जनो भुञ्जति पूरळासं ॥५॥ तस्मातिह त्वं ब्राह्मण अत्थेन, अत्थिको उपसंकम्म पुच्छ । सन्तं विधूमं अनिघं निरासं, अप्पेविध अभिविन्दे सुमेधं ॥६॥ यने रताहं (भो गोतम) यनं यिठ्ठकामो। नाहं पजानामि अनुसासतु मं भवं, यत्थ हुतं इज्झते ब्रूहि मे तं ।।७।। तेन हि त्वं ब्राह्मण ओदहस्सु सोतं धम्मं ते देसिस्सामि-- मा जाति पुच्छ चरणं च पुच्छ, कट्ठा हवे जायति जातवेदो । नीचा कुलीनोऽपि मुनी धितीमा, आजानियो होति हिरीनिसेधो ॥८॥ सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वुसितब्रह्मचरियो। कालेन तम्हि हव्यं पवेच्छे, यो ब्राह्मणो पुञपेक्खो यजेथ ।।९।। ये कामे हित्वा अगहा' चरन्ति , सुसञतत्ता तसरंऽव उज्जु । कालेन तेसु हव्यं पवेच्छे , यो ब्राह्मणो पुज्ञपेक्खो यजेथ ॥१०॥ 'M. नुद. २C., R., B. अगिहो. ३M. अलल्लं. "R. पुच्छि. R. अगिहा. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ ४८ ] सुत्तनिपातो ये वीतरागा सुसमाहितिन्द्रिया , चन्दोऽव राहुगहणा पमुत्ता । कालेन तेसु हव्यं पवेच्छे , यो ब्राह्मणो पुज्ञपेक्खो यजेथ ॥११॥ असज्जमाना विचरन्ति लोके , सदा सता हित्वा ममायितानि । कालेन तेसु हव्यं पवेच्छे , यो ब्राह्मणो पुज्ञपेक्खो यजेथ ॥१२॥ यो कामे हित्वा अभिभुय्यचारी , यो वेदि जातिमरणस्स अन्तं । परिनिब्बुतो उदकरहदोऽव सीतो , तथागतो अरहति पूरळासं ॥१३॥ समो समेहि विसमेहि दूरे , तथागतो होति अनन्तपञो। अनूपलित्तो इध वा हुरं वा , तथागतो अरहति पूरळासं ॥१४॥ यम्हि न माया वसती न मानो, यो वीतलोभो अममो निरासो । पनुण्णकोधो अभिनिब्बुतत्तो , यो' ब्राह्मणो सोकमलं अहासि । तथागतो अहरति पूरळासं ॥१५॥ निवेसनं यो मनसो अहासि , परिग्गहा यस्स न सन्ति केचि । अनुपादियानो इध वा हुरं वा , तथागतो अरहति पूरळासं ।।१६।। समाहितो यो उदतारि ओघं , धम्मं चऽञासि परमाय दिट्ठिया। खीणासवो अन्तिमदेहधारी , तथागतो अरहति पूरळासं ॥१७॥ भवासवा यस्स वची खरा च , विधूपिता अत्थगता न सन्ति । स वेदगू सब्बधि विप्पमुत्तो , तथागतो अहरति पूरळासं ॥१८।। संगातिगो यस्स न सन्ति संगा , यो मानसत्तेसु अमानसत्तो । दुक्खं परिज्ञाय सुखेत्तवत्थु , तथागतो अरहति पूरळासं ॥१९॥ आसं अनिस्साय विवेकदस्सी , परवेदियं दिट्टि मुपातिवत्तो । आरम्मणा यस्स न सन्ति केचि , तथागतो अरहति पूरळासं ॥२०॥ परोवरा यस्स समेच्च धम्मा , विधूपिता अत्थगता न सन्ति । सन्तो उपादानखये विमुत्तो , तथागतो अहरति पूरळासं ॥२१॥ संयोजनं जातिखयन्तदस्सी , योऽपानुदि रागपथं असेसं । सुद्धो निद्दोसो विमलो अकाचो' , तथागतो अरहति पूरळासं ॥२२॥ यो अत्तनाऽत्तानं नानुपस्सति , समाहितो उज्जुगतो ठितत्तो । स वे अनेजो अखिलो अकंखो , तथागतो अहरति पूरळासं ॥२३।। मोहन्तरा यस्स न सन्ति केचि , सब्बेसु धम्मेसु च जाणदस्सी । सरीरं च अन्तिमं धारेति , पत्तो च सम्बोधिमनुत्तरं सिवं । एत्तावता यक्खस्स सुद्धि , तथागतो अरहति पूरळासं ।।२४।। १ R. सो. C. अकामो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ ३।५ ] माघ-सुतं हुतं च महं हुतमत्थु सच्चं यं तादिसं वेदगुनं अलत्थं । 3 + ब्रह्मा हि सक्खि पटिगण्हातु मे भगवा, भुञ्जतु मे भगवा पूरळासं ||२५|| गाथाभिगीतं मे अभोजनेय्यं संपस्सतं ब्राह्मण नेस धम्मो । गाथाभिगीतं पनुदन्ति बुद्धा, धम्मे सति ब्राह्मण वुत्तिरेसा ॥ २६॥ अञ्ज्ञ्जेन च केवलिनं महेसि खीणासवं कुक्कुच्चवूपसन्तं । अन्नेन पानेन उपट्ठहस्सु, खेत्तं हि तं पुञ्ञपेक्खस्स होति ॥ २७॥ साधाहं भगवा तथा विञ्ञ, यो दक्खिणं भुजेय्य मादिसस्स । यं यञ्जकाले परियेसमानो, पप्पुय्य तव सासनं ||२८|| सारम्भा यस्स विगता चित्तं यस्स अनाविलं । विप्पमुत्तो च कामेहि थीनं यस्स पनूदितं ॥ २९ ॥ सीमन्तानं विनेतारं जातिमरणकोविदं । मुनिं मोनेय्यसंपन्नं तादिसं यञ्ञमागतं ॥ ३०॥ भकुटिं विनयित्वान पंजलिका नमस्सथ । पूजेथ अन्नपानेन एवं इज्झन्ति दक्खिणा ॥३१॥ बुद्धो भवं अरहति पूरळासं पुञ्ज्ञक्खेत्तमनुत्तरं । + आयागो सब्बलोकस्स भोतो दिन्नं महफ्फलंऽति ॥ ३२ ॥ , 7 [ ४९ Shree Sudharmaswami Gyanbhandar-Umara, Surat अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच - अभिक्कन्तं भो गोतम... पे० अनेक परियायेन धम्मो पकासितो । एसाहं भवन्तं गोतमं सरणं गच्छामि, धम्मं च भिक्खु संघं च । लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसंपदंऽति । अलत्थ खो सुन्दरिकभारद्वाजो ब्राह्मणो.. पे०....... अरहतं अहोसीति । सुन्दरिकभारद्वाजसुत्तं निट्ठितं । ( ३१ - माघ- सुत्तं ३।५ ) एवं मे सुतं । एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अथ खो माघो माणवो येन भगवा तेनुपसंकमि । उपसंकमित्वा भगवता सद्धि सम्मोदि । सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसीन्नो खो माघो माणवो भगवन्तं एतदवोच - अहं हि भो गोतम दायको दानपति वदञ याच योगो, धम्मेन भोगे परियेसामि, धम्मेन भोगे परियेसित्वा धम्मलद्धेहि भोगेहि धम्माधिगतेहि एकस्स पि ददामि द्विनं पि ददामि तिण्णं पि ददामि, चतुन्नं पि ददामि, पंचनं पि ददामि, छन्नं पि ददामि सत्तनं पि ददामि अट्ठन्नं पि ददामि, नवन्नं पि ददामि दसन्नं पि ददामि, वीसायऽपि ददामि तिसाययऽपि ददामि, ४ www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ ५० ] सुत्तनिपातो [ ३५ चत्तारसायऽपि ददामि पञ्चासायऽपि ददामि सतस्सऽपि ददामि भिय्योऽपि ददामि कच्चाहं भो गोतम एवं ददन्तो एवं यजन्तो बहु पुञ्ञ पसवामीति ? तग्घ त्वं मानव एवं ददन्तो एवं यजन्तो बहु पुष् पसवसि। यो सो मानव दायको दानपति वदञ्ञ याचयोगो धम्मेन भोगे परियेसति, धम्मेन भोगे परियेसित्वा धम्मलद्धेहि भोगेहि धम्माधितेहि एकस्सपि ददाति..... पे०..... सतस्स पि ददाति भिय्योऽपि ददाति, बहु सो पुर्ण पसवतीति अथ सो माघो माणवो भगवन्तं गाथाय अज्नभासि- 2 1 पुच्छामहं भो गोतमं वदञ्ञ (इति माघा माणवो ) कासायवासि अगहं चरन्तं । 1 यो याचयोगो दानपति गहट्ठो पुञ्ाथिको यजति पुञ्जपेक्खो । दर्द परेसं इध अन्नपानं कत्य हृतं यजमानस्स सुज्झे ॥ १ ॥ (यो ) याचयोगो दानपति गहट्ठो (माघाति भगवा ), पुञ्ञत्यिको जति पुञ्जपेक्खो । ददं परे इस अन्नपानं आराधये दक्खिणेव्ये हि तादि ॥२॥ 1 यो याचयोगो दानपति गहट्टो (इति माणयो) पुत्थिको यजति पुञ्जपेक्खो । ददं परेसं इथ अन्नपानं, अक्वाहि मे भगवा दक्खिय्ये ॥३॥ ये वे असत्ता विचरन्ति लोके, अकिंचना केवलिनो यतत्ता । , T कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणी पुष्पेक्खो यजेथ ||४| ये सब्बसंयोजनवंधनच्छिदा दन्ता विमुत्ता अनिषा निरासा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुनपेक्खो यजेथ ॥५॥ ये सब्बसंयोजनविप्पमुत्ता, दन्ता विमुत्ता अनिघा निरासा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो जेथ || ६ || रागं च दोसंच पहाय मोहं खीणासवा बुसितब्रह्मचरिया । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो यजेथ ॥७॥ सुन माया बसती न मानो ये बीतलोभा अममा निरासा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो यजेथ ||८|| , " 1 + M. योग्यते खीणासवा बुसितबावरिया द्वितीय पादस्थाने कालेन तेसु..। M. इतः परं पथान्तरं अरभ्यते- ये वीतलोभा अममा निरासा । खोणासवा वुसितब्रह्मचरिया । कालेन तेसु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ २४५ ] माघ-सुतं [ ५१ J ये वे न तण्हासु उपातिपन्ना, वितरेय्य ओघं अममा चरन्ति । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्पेक्खो यजेथ ॥९॥ येसं तण्हा नत्थि कुहिञ्चि लोके, भवाभवाय इध वा हुरं वा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥ १० ॥ ये कामे हित्वा अगहा चरन्ति सुसज्ञतत्ता तसरंऽव उज्जुं । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुनपेक्सो यजेथ ॥। ११॥ ये वीतरागा सुसमाहितिन्द्रिया चन्दोऽव राहुगहणा पमुत्ता । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुञ्जपेक्खो बजे ||१२|| समिताविनो वीतरागा अकोपा, येसं गति नत्थि इध विप्पहाय । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेच ॥ १३॥ जहेत्वा जातिमरणं असेसं, कथंकथं सब्बमुपातिवत्ता । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥१४॥ ये अत्तदीपा विचरन्ति लोके अकिंचना सम्बधि विप्पमुत्ता । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो यजेथ ॥ १५ ॥ ये हेत्थ जानन्ति यथातथा इदं, अयमन्तिमा नत्थि पुनब्भवोति । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुष्पेक्सो यजेथ ।। १६ ।। , यो वेदगू झानरतो सतीमा कालेन तम्हि हव्यं पवेच्छे, ४ अद्धा अमोघा मम पुच्छना अहु त्वं हेत्थ जानासि यथातथा इदं " सो वीतरागो पविनेय्य रति दिवं सततं अप्पमत्तो • R. ये इतः परं तु * M. सतिमा. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat " संमोधिपत्तो सरणं बहुतं । 1 यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥ १७॥ यो याचयोगो दानपति गहट्ठो (इति माघो माणवो), पुञ्ञथिको यजति पुञ्पेक्खो । ददं परेसं इध अन्नपानं, अक्साहि मे भगवा यज्ञसंपदं ।। १९।। यजस्सु यजमानो (माघा ति भगवा ), सब्बत्थ च विप्पसादेहि चित्तं । आरम्मर्ण यजमानस्स य एत्य पतिद्वाय जहाति दोसं ॥२०॥ 7 7 , P. यो. अक्खासि मे भगवा दविखणेय्ये | तथा हि ते विदितो एस धम्मो ॥। १८ ।। दो 1 सब्बा दिसा करते अप्पम मेतं चित्तं भावयं अप्पमाणं । ॥२१॥ * R. उज्जु. M. उ. • M. यो. C. एच. • M. स विनेय्य. www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ ५२ ] सुत्तनिपातो को सुज्झति मुच्चति बज्झति च , केनऽत्तना गच्छति ब्रह्मलोकं । अजानतो मे मुनि ब्रूहि पुट्ठो , भगवा हि मे सक्खि ब्रह्मज्ज दिट्ठो। तुवं हि नो ब्रह्मसमोऽति सच्चं , कथं उप्पज्जति ब्रह्मलोकं (जुतीमा' ) ॥२२॥ यो यजति तिविधं यज्ञसंपदं (माघाति भगवा) , आराधये दक्खिणेय्ये हि तादि । एवं यजित्वा सम्मा याचयोगो , उप्पज्जति ब्रह्मलोकंऽति ब्रूमीति ॥२३॥ एवं वुत्ते माघो माणवो भगवन्तं एतदवोच-अभिक्कन्तं भो गोतम- ....... पे०....... अज्जतग्गे पाणुपेतं सरणं गतंऽति । माघसुत्तं निहितं। ( ३२-सभिय-सुत्तं ३।६ ) एवं मे सुतं । एक समयं भगवा राजगहे विहरति वेळवने कलन्दकनिवापे। तेन खो पन समयेन सभियस्स परिब्बाजकस्स पुराणसालोहिताय देवताय पञ्हा उद्दिट्टा होन्ति-यो ते सभिय समणो वा ब्राह्मणों वा इमे पञ्हे पुट्ठो ब्याकरोति, तस्स सन्ति के ब्रह्मचरियं चरेय्यासीति। अथ खो सभियोपरिब्बाजको तस्सा देवताय सन्तिके पन्हे उग्गहेत्वा, ये ते समणबाह्मणा संघिनो गणिनो गणा-चरिया आता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथीदं-पूरणो कस्सपो, मक्खलि गोसालो, अजितो केसकंबली', पकुधो' कच्चायनो, संजयो बेल ट्ठिपुत्तो', निगण्ठो नातपुतो' ते उपसंकमित्वा ते पञ्हे पुच्छति । ते सभियेन परिब्बाजकेन पन्हे पुट्ठा न संपायन्ति, असंपायन्ता कोपं च दोसं च अप्पच्चयं च पातुकरोन्ति, अपि च सभियं येव परिब्बाजकं पटिपुच्छन्ति । अथ खो सभियस्स परिब्बाजकस्स एतदहोसि-ये खो ते भोन्तो समणब्राह्मणा संघिनो गणिनो गणाचरिया जाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथीदं-पूरणो कस्सपो......पे०...... निगण्ठो नातपुत्तो, ते मया पन्हे पुट्टा न संपायन्ति, असंपायन्ता कोपं च दोसं च अप्पच्चयं च पातुकरोन्ति, अपि च म वेत्थ पटिपुच्छन्ति; यन्नुनाहं हीनायावत्तित्वा कामे परिभुजेय्यंऽति । अथ खो सभियस्स परिब्बाजकस्स एतदहोसि--अयंऽपि समणो गोतमो संघी चेव गणी १C. जुतिमा, M. जुतिम. ककु, धो. M. बेलट्र. २ C., M. केसकंबलो. C. नाथ पुत्तो M. नाट°. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ ३।६ ] सभय-सुतं [ ५३ च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; यन्नू नाहं समणं गोतमं उपसंकमित्वा इमे पञ्हे पुच्छेय्यंऽति । अथ खो सभियस्स परिबाजकस्स एतदहोस - येऽपि खो ते भोन्तो समणब्राह्मणा जिण्णा बुद्धा महल्लका अद्धगता वयो अनुप्पत्ता थेरा रतञ चिरपब्बजिता संघिनो गणिनो गणाचरिया जाता यसस्सिनो तित्थकरा साधुसम्मता, बहुजनस्स, सेय्यथीदं- पूरणो कस्सपो...... पे०...... . निगण्ठो नातपुत्तो, तेऽपि मया पञ्हे पुट्ठा न संपायन्ति, असंपायन्ता कोपं च दोसं च अप्पन्चयं च पातुकरोन्ति, अपि च ममेवेत्थ पटिपुच्छन्ति । किं पन मे समणो गोतमो इमे पञ्हे पुट्ठो व्याकरिस्सति । समणो हि गोतमो दहरो चेव जातिया नवो च पब्बज्जायाति । अथ खो सभियस्स परिब्बाजकस्स एतदहोसिसमणो खो दहरोऽति न परिभोतब्बो | दहरोऽपि चे समणो होति, सो होति महिद्धिको महानुभावो, यन्नूनाहं समणं गोतमं उपसंकमित्वा इमे पञ् पुच्छेय्यति । अथ खो सभियो परिब्बाजको येन राजगहं तेन चारिकं पक्कामि । अनुपुब्बेन चारिकं चरमानो येन राजगहं वेळुवनं कलन्दकनिवापो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवता सद्धि सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि । इकमन्तं निसिन्नो खो सभियो परिब्बाजको भगवन्तं गाथाय अज्झभासि— कंखी वेचिकिच्छी आगमं ( इति सभियो । ), पञ्हे पुच्छितुं अभिकंखमानो । तेसन्तकरो भगवाहि पुट्ठो, अनुपुब्बं अनुधम्मं व्याकरोहि मे ॥१॥ दूरतो आगतोऽसि सभिया ( ति भगवा ), पञ्हे पुच्छितुं अभिकंखमानो । तेसन्तकरो भवामि पुट्ठो, अनुपुब्बं अनुधम्मं व्याकरोमि ते ॥ २॥ पुच्छ मम सभिय पञ्हं, यं किंचि मनसिऽच्छसि । तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि तेऽति ॥३॥ अथ खो अभियस्स परिब्बाजकस्स एतदहोसि — अच्छरियं वत भो, अब्भुतं वत भो, यावताऽहं असु समणब्राह्मणेसु ओकासमत्तंऽपि नालत्थं, तं मे इदं समणेन गोतमेन ओकासकम्मं कतंऽति अत्तमनो पमोदितो उदग्गो पीतिसोमनस्सजातो भगवन्तं पञ्हं पुच्छि- M., R. पञ्हे मे पुट्ठो • R. हे ' M. भवं भवाहि. R. भवाहि मे. अनुपुब्बं. R. ते. M . तेसमन्तं करोमि ते. पुट्ठो अनुपुब्बं .....M. पञ्हे पुट्ठो अनुपुब्बं ......। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ ५४ ] सुत्तनिपातो [ ३६ किं पत्तिनमाहु भिक्खुनं (इति सभियो), सोरतं केन कथं च दन्तमाहु । बुद्धोऽति कथं पवुच्चति, पुट्ठो मे भगवा ब्याकरोहि ||४|| पज्जेन कर्तन असना (सभियाति भगवा), परिनिब्बाणगतो वितिष्णकखो । विभवं च भवं च विप्पहाय, वुसितवा खीणपुनब्भवो स भिक्खु ॥ ५ ॥ सव्वत्थ उपेक्खको सतीमा, न सो हिंसति किंचि सब्बलोके । तिष्णो समणो अनाविलो, उस्सदा यस्स न सन्ति सोरतो सो ||६|| , यस्मिन्द्रियानि भावितानि, अज्झतं वहिदा च सव्वलोके । निब्बिज्ज इमं परं च लोकं कालं कंखति भावितो स दन्तो ||७|| कप्पानि विचेय्य केवलानि संसारं दुभयं चुतूपपातं । विगतरजमनंगणं विसुद्ध पत्तं जातिवलयं तमाहु बुद्धति ॥८॥ अथ खो सभयो परिब्बाजको भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा अत्तमनो पमोदितो उदग्गो पीतिसोमनस्सजातो भगवन्तं उत्तरि पह पुच्छि - किं पत्तिनमाहु ब्राह्मणं ( इति सभियो), समणं केन कथं च न्हात कोऽति । नागोऽति कथं पवुच्चति, पुट्ठो मे भगवा व्याकरोहि ||९|| बाहेत्वा सव्वपापानि (सभियाति भगवा), विमलोसा धुसमाहितो ठितत्ती । संसारमतिच्च केवली सो, असितो तादि पवुच्चते स ब्रह्मा ॥ १०॥ समितावि पहाय पुञ्ञपापं विरजो जत्वा इमं परं च लोकं । जातिमरणं उपातिवत्तो, समणो तादि पवुच्चते तथत्ता ॥ ११॥ , निहाय सम्बपापकानि, अज्जातं बहिद्धा च सम्बलोके । वेवमनुस्से कप्पियेसु कप्पं नेति तमाहु न्हात कोऽति ॥ १२ ॥ आगुं न करोति किंचि लोके, सब्बसंयोगे विसज्ज बन्धानानि । सब्बत्थ न सज्जति विमुत्तो, नागो तादि पवुच्चते तथत्ताति ॥१३॥ अथ खो सभियो परिब्बाजको... पे०... भगवन्तं उत्तरं पञ्हं पुच्छि - कं खेत्तजिनं वदन्ति बुद्धा ( इति सभियो), कुसलं केन कथं च पंडितोऽति । मुनि नाम कथं पवुच्चति, पुट्ठो मे भगवा व्याकरोहि ।।१४।। C. नहातको. ' R. सोरत. B. 'सूरतं' ति पि. C. स्यम्यते B. सो०. Shree Sudharmaswami Gyanbhandar-Umara, Surat C. निम्न्नहाय * P. निम्बिज्स. C. पवुच्चति. www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ ३६ ] सभय-सुत्तं खेत्तानि विचेय्य केवलानि (सभियाति भगवा ), दिब्बं मानुसकं च ब्रह्मखेत्तं । सब्बखेत्तमूलबंधना पमुत्तो, खेत्तजिनो तादि पवुच्चते तथत्ता ॥ १५॥ कोसानि विचेय्य केवलानि, दिब्बं मानुसकं च ब्रह्मकोसं । (सब्ब) कोसमूलबंधना पमुत्तो, कुसलो तादि पच्चते तथत्ता ॥ १६ ॥ तदुभयानि विचेय्य पण्डरानि, अज्झत्तं बहिद्धा च सुद्धिपञ्च । कण्हं सुक्कं उपातिवत्तो, पण्डितो तादि पवुच्चते तथत्ता ॥ १७॥ असतं च सतं च त्वा धम्मं, अज्झत्तं च बहिद्धा च सब्बलोके । देवमनुस्सेहि पूजितो सो, संगं जालमतिच्च सो मुनीति ॥ १८ ॥ अथ खो सभियो परिब्बाजको... पे०.. भगवन्तं उत्तरं पञ्हं पुच्छि - किं पत्तिनमाहु वेदगुं ( इति सभियो), अनुविदितं केन कथं च विरियवाऽति । आजानियो किंति नाम होति, पुट्ठो मे भगवा ब्याकरोहि ||१९|| वेदानि विचेय्य केवलानि (सभिया ति भगवा ), समणानं यानिऽपत्थि ब्राह्मणानं । सब्बवेदनासु वीतरागो, सब्बं वेदमतिच्च वेदगू सो ॥२०॥ अनुविच्च पपंचनामरूपं, अज्झत्तं बहिद्धा च रोगमूलं । सब्बरोगमूलबंधना पमुत्तो, अनुविदितो तादि पवुच्चते तथत्ता ॥ २१ ॥ विरतो इध सब्बपापकेहि, निरयदुक्खमतिच्च विरियवा सो । सो विरियवा पधानवा, धीरो तादि पवुच्चते तथत्ता ||२२|| यस्सस्सु लुतानि बंधनानि, अज्झत्तं बहिद्धा च सब्बमूलं । (सब्ब) संगमूलबंधना पमुत्तो, आजानियो तादि पवुच्चते तथत्ताऽति ॥२३॥ अथ खो सभियो परिब्बाजको... पे० . भगवन्तं उत्तरं पञ्हं पुच्छि - किं पत्तिनमाहु सोत्थियं ( इति सभियो), अरियं केन कथं च चरणवाऽति । परिब्बाजको किंऽति नाम होति, पुट्ठो मे भगवा ब्याकरोहि ॥ २४॥ सुत्वा सब्बधम्मं अभिनय लोके (सभियाति भगवा ), सावज्जानवज्जं यदत्थि किंचि । अभिभुं कथंकfथ विमुत्तं, अनीघं सब्बधिमाहु सोत्थि योऽति ॥ २५ ॥ B. 'विजेय्य' तिपि. ४R. कण्हसुक्कं. P. कण्हसुक्कं. • R. अनिघं. = R. सोत्तियं. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ५५ R. दिव्यं. • M. लुनानि. R., M. दुभयानि. R. सोत्तियं. www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ ५६ ] सुत्तनिपातो छत्वा आसवानि आलयानि, विद्वा सो न उपेति गन्भसेय्यं । सब्बं तिविधं पनुज्ज पंक, कप्पं नेति तमाहु अरियोऽति ||२६|| यो इध चरणेमु पत्तिपत्ती, कुसली सब्बदा आजानाति धम्मं । " सब्वत्थ न सज्जति विमुत्तो पटिया यस्स न सन्ति चरणवा सो ॥२७॥ दुक्खवेपक्कं यदत्थि कम्मं उद्धं अधो च तिरियं चापि मज्झे । परिवज्जयित्वा परिवारी मायं मानमथोऽपि लोभकोषं । परियन्तमकासि नामरूपं तं परिब्बाजकमाहू पत्तिपत्तंऽति ||२८|| ४ अथ वो सभियो परिब्याजको भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा अत्तमनो पमोदितो उदग्गो पीतिसोमनस्सजातो उडायसाना एकंस उत्तरासंगं करित्वा येन भगवा तेनज्जलि पणामेत्वा भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्यवि- यानि च तीणि वानि च सद्धि, समणप्पवादसितानि भूरिपण । सञ्ञक्खर सञ्ञनिस्सितानि, ओसरणानि विनेय्य ओघतं अगा ||२९|| अन्तसि पारसि दुक्खस्स, अरहाऽसि सम्मा संबुद्धो खीणासवं तं मञ्ञे । जुतिमा मुतिमा पहूतपणा, दुक्खस्सन्तकर अता रथ में || ३० ॥ यं मे कंखितमयासि विचिकिछु मं अतारेसि नमो ते। मुनि मोनपधेस पतिपत्त अखिल आदिच्चबन्धु सोरतोऽसि ॥ ३१॥ या मे कंखा पुरे आसि तं मे व्याकासि चक्खुमा । अद्धा मुनींसि संबुद्धो नत्थि नीवरणा तव ॥ ३२ ॥ उपायासा च ते सब्बे विद्धस्ता विनलीकता । सीतिभूतो दमप्णत्तो थितिमा सच्चनिक्कमो ॥ ३३॥ तस्स ते नागनागस्स महावीरस्स भासतो | सब्बे देवाऽनुमोदन्ति उभो नारदपब्बता ||३४|| नमो से पुरिसाजा नमो ते पुरिमुत्तम । सदेवकस्मि लोकस्मि नत्थि ते परिपुग्गलो ॥ ३५ ॥ R., C. अजानि. • B., M. परिब्बाजयित्वा. निस्सितानि. ६ M. C. विचिकिच्छा. पतिपतं. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३।६ * M. विमुत्तचितो. M. मानपथं विलोभकोधं. • M. पञ्चक्खर ०. • M. नास्ति C. दुक्खं. • M. G C. दुक्खरसन्तकर अतारेसि. M. www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ ३१७ ] सेल-सुत्तं तुवं बुद्धो तुवं सत्था तुवं माराभिभू' मुनि। तुवं अनुसये छेत्वा तिण्णो तारेसिऽमं पजं ॥३६।। उपधी ते समतिक्कन्ता आसवा ते पदालिता। सीहोऽसि अनुपादानो पहीनभयभेरवो ॥३७॥ पुण्डरीकं यथा वग्गु तोये न उपलिप्पति। एवं पुझे च पापे च उभये त्वं न लिप्पसि । पादे वीर पसारेहि सभियो वन्दति सत्थुनोति ॥३८॥ अथ खो सभियो परिब्बाजको भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच-अभिक्कन्तं गोतम...पे०...धम्मं च भिक्खुसंघ च, लभेय्याहं भन्ते भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसंपदंऽति। यो खो सभिय अझतित्थियपुब्बो इमस्मिं धम्मविनये आकंखति पब्बज्जं, आकंखति उपसंपदं, सो चत्तारो मासे परिवसति; चतुम्नं मासानं अच्चयन आरद्धचित्ता भिक्खू पब्बाजेन्ति उपसंपादेन्ति भिक्खुभावाय । अपि च मेऽत्थ१ पुग्गलवेमत्तता विदिताऽति। सचे भन्ते अज्ञतित्थियपुब्बा इमस्मि धम्मविनये आकंखन्ता पब्बज्जं आकंखन्ता उपसंपदं चत्तारो मासे परिवसन्ति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्ख पब्बाजेन्ति उपसंपादेन्ति भिक्खुभावाय, अहं चत्तारि वस्सानि परिवसिस्सामि, चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु उपसंपादेन्तु भिक्खुभावायाति । अलत्थ खो सभियो परिब्बाजको भगवतो सन्तिके पब्बज्जं अलत्थ उपसंपदं...पे०... अञतरो खो पनायस्मा सभियो अरहतं अहोसीति । सभियसुत्तं निठितं । ( ३३-सेल-सुत्तं ३।७) एवं मे सुतं । एकं समयं भगवा अंगुत्तरापेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि अड्ढतेळसेहि भिक्खुसतेहि येन आपणं नाम अंगुत्तरापानं निगमो तदवसरि। अस्सोसि खो केणियो जटिलो-समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अंगुत्तरापेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धिं अड्ढतेळसेहि भिक्खुसतेहि आपणं अनुप्पत्तो; तं खो पन भवन्तं गोतमं एवं ' M. मायाभिभू. २ C., M. उपधि. ३ M. उपलिम्पति. ४M. लिप्पसि. ५C. चेत्थ. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ ५८] - सुत्तनिपातो [ ३१७ कल्याणो कित्तिसद्दो अब्भुगतो-इतिऽपि सो भगवा अरहं सम्मासंबुद्धो विज्जाचरणसंपन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देव मनुस्सानं बुद्धो भगवा, सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणि पजं सदेवमनुस्सं सयं अभिज्ञा सच्छिकत्वा पवेदेति; सो धम्म देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति; साधु खो पन तथारूपानं अरहतं दस्सनं होतीति । अथ खो केणियो जटिलो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवता सद्धि सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो केणियं जटिलं भगवा धम्मिया कथाय संदस्सेसि समादपेसि समुत्तेजेसि संपहंसेसि । अथ खो केणियो जटिलो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो संपहंसितो भगवन्तं एतदवोच--अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धि भिक्खुसंघेनाति । एवं वुत्ते भगवा केणियं जटिलं एतदवोच-महा खो केणिय भिक्खुसंघो अड्ढतेळसानि भिक्खुसतानि, त्वं च खो ब्राह्मणेसु अभिप्प सन्नोऽति। दुतियंऽपि खो केणियो जटिलो भगवन्तं एतदवोच--किंचापि भो गोतम महाभिक्खुसंघो अड्ढतेळसानि भिक्खुसतानि, अहं च ब्राह्मणेसु अभिप्पसन्नो, अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धि भिक्खुसंघेनाति । दुतियंऽपि खो भगवा केणियं जटिलं एतदवोच--महा खो केणिय भिक्खुसंघो अड्ढतेळसानि भिक्खुसतानि, त्वं च खो ब्राह्मणेसु अभिप्पसन्नोऽति । ततियंऽपि खो केणियो जटिलो भगवन्तं एतदवोच-किंचापि भो गोतम महाभिक्खुसंघो अड्ढतेळसानि भिक्खुसतानि, अहं च खो ब्राह्मणेसु अभिप्पसन्नो, अधिवासेत्वेव मे भवं गोतमो स्वातनाय भत्तं सद्धि भिक्खुसंघेनाति । अधिवासेसि भगवा तुण्हीभावेन। अथ खो केणियो जटिलो भगवतो अधिवासनं विदित्वा उडायासना येन सको अस्समो तेनुपसंकमि। उपसंकमित्वा मित्तामच्चे जातिसालोहिते आमन्तेसि--सुणन्तु मे भोन्तो' मित्तामच्चा जातिसालोहिता, समणो मे गोतमो निमन्तितो स्वातनाय भत्तं सद्धि भिक्खुसंघेन, येन मे कायवेय्यावटिकं करेय्याथाति। एवं भोऽति खो केणियस्स जटिलस्स मित्तामच्चा जातिसालोहिता केणियस्स जटिलस्स पटिस्सुत्वा अप्पेकच्चे उद्धनानि खणन्ति, अप्पेकच्चे कट्ठानि फालेन्ति, अप्पेकच्चे भाजनानि धोवन्ति, अप्पेकच्चे उदकमणिकं पतिद्वापेन्ति, अप्पेकच्चे आसनानि पञापेन्ति; केणियो पन जटिलो सामं येव मण्डलमालं पटियादेति। तेन खो पन समयेन सेलो ब्राह्मणो आपणे पटिवसति, तिण्णं वेदानं पारगू सनिघण्टुकेटुभानं साक्ख M. भवन्तो. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ ३।७ ] सेल-सुतं [ ५९ रप्पभेदानं इतिहासपंचमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अन्वयो तीणि माणवकसतानि मन्ते वाचेति । तेन खो पन समयेन केणियो जटिलो सेले ब्राह्मणे अभिप्पसन्नो होति । अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि परिवुतो जंघाविहारं अनुवंकममानो अनुविचरमानो येन केणियस्स जटिलस्स अस्समो तेनुसंकमि। अद्दसा खो सेलो ब्राह्मणो केणियस्समिये ' जटिले अप्पेकच्चे उद्धनानि खणन्ते -- पे० अप्पेकच्चे आसनानि पञ्चपेन्ते, केणियं पन जटिलं सामं येव मण्डलमालं पटियादेन्तं । दिस्वान केणियं जटिलं एतदवोच - किन्तु भोतो केणियस्स आवाहो वा भविस्सति, विवाहो वा भविस्सति महायज्ञो वा पच्चुपट्ठितो, राजा वा मागधो सेनियो बिंबिसारो निमन्तितो स्वातनाय सद्धि बलकायेनाति । न मे सेल आवाहो भविस्सति, नऽपि विवाहो भविस्सति, नऽपि राजा मागधो सेनियो बिंबिसारी निमन्तितो स्वातनाय सद्धि बलकायेन, अपि च खो मे महायञ्ञो पन्चपट्टितो अत्थि । समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अंगुत्तरापेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि अड्ढतेळसेहि भिक्खुसतेहि आपण अनुप्पत्तो । तं खो पन भवन्तं गोमतं... पे०... बुद्धो भगवाऽति । सो मे निमन्तित स्वातनाय सद्धि भिक्खुसंघेनाति । बुद्धोऽति खो केणिय वदेसि । बुद्धोऽति भो सेल वदामि । बुद्धोऽति भो केणिय वदेसि। बुद्धोऽति भो सेल वदामीति । अथ खो सेलस्स ब्राह्मणस्स एतदहोसि — घोसोऽपि खो एसो दुल्लभो लोकस्मि यदिदं बुद्धोऽति । आगतानि खो पन अस्माकं मन्तेसु द्वत्तिसमहापुरिलक्खणानि येहि समन्नागतस्स महापुरिसस्स द्वेऽव गतियो भवन्ति अनञ्ञा । सचे अगारं अज्झावसति राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो । तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथीदं — चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमं । परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरंगरूपा परसेनप्पमद्दना । सो इमं पठविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति । सचे खो पनागारस्मा अनगारियं पब्बजति अरहं होति सम्मासंबुद्धो लोके विवत्तच्छद्दो । कहं पन भो केणिय एतरहि सो भवं गोतमो विहरति अरहं सम्मासंबुद्धोऽति । एवं वृत्ते केणियो जटिलो दक्खिणं बाहं पग्गहेत्वा सेलं ब्राह्मणं एतदवोच — येन सा भो सेल नीलवनराजीति । अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि सद्धि येन भगवा तेनुपसंकमि । अथ खो सेलो ब्राह्मणो ते माणवके आमन्तेसि – अप्पसद्दा भोन्तो आगच्छन्तु पदे पदं निक्खिपन्ता, दुरासदा हि ते भगवन्तो सीहाऽव एकचरा, यदा चाहं भो समणेन ' M. केणियस्य जटिलस्स अस्समे. * M. विवटच्छदो. Shree Sudharmaswami Gyanbhandar-Umara, Surat . www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ ६० ] सुत्तनिपातो [ ३७ गोमतेन सद्धि मन्तेय्यं मा मे भोन्तो अन्तरन्तरा कथं ओपातेथ, कथापरियोसानं मे भवन्तो आगमेन्तुति। अथ खो सेलो ब्राह्मणो येन भगवा तेनपसंकमि। उपसंकमित्वा भगवतो सद्धि सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सेलो ब्राह्मणो , भगवतो काये द्वतिसमहापुरिसलक्खणानि सम्मन्नेसि। अद्दसा खो सेलो ब्राह्मणो भगवतो काये द्वत्तिसमहापुरिसलक्खणानि येभुय्येन ठपेत्वा द्वे; द्वीसु महापुरिसलक्खणेसु कंखति विचिकिच्छति नाधिमुच्चति न संपसीदति--कोसोहिते च वत्थगुय्हे, पहतजिव्हताय च । अथ खो भगवतो एतदहोसि--पस्सति खो मे अयं सेलो ब्राह्मणो द्वत्तिसमहापुरिसलक्खणानि येभुय्येन ठपेत्वा द्वे; द्वीसु महापुरिसलक्खणेसु कंखति विचिकिच्छति नाधिमुच्चति न संपसीदति--कोसोहिते च वत्थगुरहे पहूतजिव्हताय चाति। अथ खो भगवा तथारूपं इद्धाभिसंखारं अभिसंखासि यथा अद्दस सेलो ब्राह्मणो भगवतो कोसोहितं वत्थगुय्हं। अथ खो भगवा जिव्ह निन्नामेत्वा उभोऽपि कण्णसोतानि अनुमति पटिमसि, उभोऽपि नासिकसोतानि अनुमसि पटिमसि, केवलंऽपि नलाटमण्डलं जिव्हाय छादेसि । अथ खो सेलस्सब्राह्मणस्स एतदहोसि--समन्नागतो खो समणो गोतमो द्वतिसमहापुरिसलक्खणेहि परिपुण्णेहि, नो अपरिपुण्णेहि; नो च खो नं जानामि बुद्धो वा नो वा। सुतं खो पन मेऽतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं--ये ते भवन्ति अरहन्तो सम्मासंबुद्धा ते सके वण्णे भञ्जमाने अत्तानं पातुकरोन्तीति; यन्नूनाहं समणं गोतम सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्यंऽति । अथ खो सेलो ब्राह्मणो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि-- परिपुण्णकायो सुरुचि सुजातो चारुदस्सनो। सुवण्णवण्णोऽसि भगवा सुसुक्कदाठोऽसि विरियवा ।।१।। नरस्स हि सुजातस्स ये भवन्ति वियंजना। सब्बे ते तव कायस्मि महापुरिसलक्खणा ॥२॥ पसन्ननेत्तो सुमुखो ब्रहा उजु पतापवा । मज्ञ समणसंघस्स आदिच्चोऽव विरोचसि ॥३॥ कल्याणदस्सनो भिक्खु कंचनसन्निभत्तचो। कि ते समणभावेन एवं उत्तमवण्णिनो ॥४॥ राजा अरहसि भवितुं चक्कवत्ती रथेसभो। चातुरन्तो विजितावी जम्बुसण्डस्स' इस्सरो ॥५।। १M. जंबुमण्डस्स. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ ३१७ ] सेल-सुत्तं खत्तिया भोजराजानो अनयत्ता भवन्ति ते । राजाभिराजा मनुजिन्दो रज्जं कारेहि गोतम ।।६।। राजाऽहमस्मि सेला (ति भगवा) धम्मराजा अनुत्तरो। धम्मेन चक्कं वत्तेमि चक्कं अप्पतिवत्तियं ॥७॥ संबुद्धो पटिजानासि (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो। धम्मेन चक्कं वत्तेमि इति भाससि गोतम ॥८॥ को न सेनापति भोतो सावको सत्थुदन्वयो' । को ते इमं अनुवत्तेति धम्मचक्कं पवत्तितं ॥९॥ मया पवत्तितं चक्कं (सेला ति भगवा) धम्मचक्कं अनुत्तरं । सारिपुत्तो अनुवत्तेति अनुजातो तथागतं ॥१०॥ अभिनेय्यं अभिजातं भावेतब्बं च भावितं । पहातब्बं पहीनं मे तस्मा बुद्धोऽस्मि ब्राम्हण ॥११।। विनयस्सु मयि कंखं अधिमुच्चस्सु ब्राह्मण । दुल्लभं दस्सनं होति संबुद्धानं अभिण्हसो ॥१२॥ येसं वे दुल्लभो लोके पातुभावो अभिण्हसो। सोऽहं ब्राह्मण संबुद्धो सल्लकत्तो अनुत्तरो ।।१३।। ब्रह्मभूतो अतितुलो मारसेनप्पमद्दनो। सब्बामित्ते वसी कत्वा मोदामि अकूतोभयो ॥१४॥ इमं भोन्तो निसामेथ यथा भासति चक्खुमा । सल्लकत्तो महावीरो सीहोऽव नदति वने ॥१५॥ ब्रह्मभूतं अतितुलं मारसेनप्पमद्दनं । को दिस्वा नप्पसीदेय्य अपि कण्हाभिजातिको ॥१६॥ यो म इच्छति अन्वेतु यो वा निच्छति गच्छतु । इधाहं पब्बजिस्सामि वरपास्स सन्तिके ॥१७॥ एतं चे रुच्चति भोतो सम्मासंबुद्धसासनं । मयंऽपि पब्बजिस्साम वरपञ्चस्स सन्तिके ॥१८॥ ब्राह्मणा तिसता इमे याचन्ति पंजलीकता। ब्रह्मचरियं चरिस्साम भगवा तव सन्तिके ॥१९॥ स्वाक्खातं ब्रह्मचरियं (सेला ति भगवा) संदिट्टिकमकालिकं । यत्थ अमोघा पब्बज्जा अप्पमत्तस्स सिक्खतोऽति ॥२०॥ M. सत्थुअन्वयो. थे० गा०-सत्थुरन्वयो. २ M. पवत्तियं. "R.,C. वो. R. मयी. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ ६२ ] सुत्तनिपातो [ ३७ अलत्थ खो सेलो ब्राह्मणो सपरिसो भगवतो सन्तिके पब्बज्ज अलत्थ उपसंपदं । अथ खो केणियो जटिलो तस्सा रत्तिया अच्चयेन सके अस्समे पणीतं खादनीयं भोजनीय पटियादापेत्वा भगवतो कालं आरोचापेसि-कालो भो गोतम, निद्वितं भत्तंति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन केणियस्स जटिलस्स अस्समो तेनुपसंकमि। उपसंकमित्वा पञ्ञत्ते आसने निसीदि सद्धि भिक्खुसंघेन। अथ खो केणियो जटिलो बुद्धपमुखं भिक्खुसंघं पणीतेन खादनीयेन भोजनीयेन सहत्था संतप्पेसि संपवारेसि । अथ खो केणियो जटिलो भगवन्तं भुत्तावि ओनीतपत्तपाणि अतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो केणियं जटिलं भगवा इमाहि गाथाहि अनुमोदि-- अग्गिहत्तमुखा यज्ञा सावित्ती छन्दसो मुखं । राजा मुखं मनुस्सानं नदीनं सागरो मुखं ॥२१॥ नक्खत्तानं मुखं चन्दो आदिच्चो तपतं मुखं । पुञ्ज आकंखमानानं संघो वे यजतं मुखंऽति ॥२२॥ अथ खो भगवा केणियं जटिलं इमाहि गाथाहि अनुमोदित्वा उट्ठाय आसना पक्कामि। अथ खो आयस्मा सेलो सपरिसो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेब यस्सत्थाय कुलपुत्ता सम्मदेव अगारम्मा अनगारियं पब्बजन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्टेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसंपज्ज विहासि, खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति अब्भज्ञासि । अञ्जतरो च खो पनायस्मा सेलो सपरिसो अरहतं अहोसि । अथ खो आयस्मा सेलो सपरिसो येन भगवा तेनुपसंकमि। उपसंकमित्वा एकसं चीवरं कत्वा येन भगवा तेन ऽञ्जलिं पणामेत्वा भगवन्तं गाथाहि अज्मभासि-- यं तं सरणमागम्म इतो अट्ठमि चक्खुम' । सत्तरत्तेन भगवा दन्तम्ह तव सासने ॥२३॥ तुवं बुद्धो तुवं सत्था तुवं माराभिभ मुनि । तुवं अनुसये छेत्वा तिण्णो तारेसिऽमं पजं ॥२४॥ उपधि ते समतिक्कन्ता आसवा ते पदालिता। सीहोऽसि अनुपादानो पहीनभयभेरवो ॥२५।। भिक्खवो तिसता इमे तिट्ठन्ति पञ्जलीकता । पादे वीर पसारेहि नागा वन्दन्तु सत्यनोऽति ।।२६।। सेलसुत्तं निहितं । १R.C. चक्खुमा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ सल्ल-मुत्तं ( ३४ – सल्ल - सुत्तं ३१८ ) अनिमित्तमनातं मच्चानं इध जीवितं । कसिरं च परितं च तं च दुक्खेन संयुतं ॥ १॥ न हि सो उपक्कमो अस्थि येन जाता न मिय्यरे । जरंऽपि पत्वा मरणं एवंधम्मा हि पाणिनो ॥ २ ॥ फलानमिव पक्कानं पातो पपतना भयं । एवं जातानं मच्चानं निच्च मरणतो भयं ॥ ३॥ यथाऽपि कुम्भकारस्स कता मत्तिकभाजना । सब्बे भेदनपरियन्ता एवं मच्चान जीवितं ॥४॥ दहरा च महन्ता च ये बाला ये च पंडिता । सब्बे मच्चुवसं यन्ति सब्बे मच्चुपरायणा ॥५॥ तेसं मच्चुपरेतानं गच्छतं परलोकतो | न पिता तायते पुत्तं जाति वा पन आतके ॥ ६ ॥ पेक्खतं येव आतीनं पस्स लालपतं पृथु । एकमेको व मन्वानं गो वज्झो विय निय्यति ॥७॥ एवमन्भाहतो लोको मच्चुना च जराय च । तस्मा धीरा न सोचन्ति विदित्वा लोकपरियायं ॥८॥ ३८ ] यस्स मग्गं न जानासि आगतस्स गतस्स वा । उभो अन्ते असंपस्सं निरत्थं परिदेवसि ||९|| परिदेवयमानो वे कंचिदत्यं ॥ उदब्बहे । सम्मूळ्हो हिंसमत्तानं कयिरा चेनं विचक्खणो ॥ १० ॥ न हि रुण्णेन सोकेन सन्ति पप्पोति चेतसो । भिव्यस्सुप्पज्जते दुक्खं सरीरं उपहृयति ॥ ११ ॥ किसो विवण्णो भवति हिंसमत्तानमत्तना । न तेन पेता पालेन्ति निरत्था परिदेवना ।। १२ ।। सोकमप्पजहं जन्तु भिय्यो दुक्खं निगच्छति । अनुत्थुनन्तो कालकतं सोकस्स वसमन्वग् ॥ १३॥ • M. संयुतं. M. पतनतो. P. पपलतो. किंचिदत्थ. C. रुन्नेन. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ६३ ३ M. वजो. # M. www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ ६४ ] सुत्तनिपातो [३।९ अनेऽपि पस्स गमिने यथा कम्मपगे नरे । मच्चुनो वसमागम्म फन्दन्ते चिध पाणिनो ॥१४॥ येन येन हि मञ्जन्ति ततो तं होति अञथा । एतादिसो विनाभावो पस्स लोकस्स परियायं ।।१५।। अपि चे वस्ससतं जीवे भिय्यो वा पन मानवो। जातिसंघा विना होति जहाति इध जीवितं ॥१६॥ तस्मा अरहतो सुत्वा विनेय्य परिदेवितं । पेतं कालकतं दिस्वा न सो लब्भा मया इति ।।१७।। यथा सरणमादित्तं वारिना परिनिब्बये । एवंऽपि धीरो सप्पो पंडितो कुसलो नरो। खिप्पमुप्पतितं सोकं वातो तुलंऽव धंसये ॥१८॥ परिदेवं पजप्पं च दोमनस्सं च अत्तनो। अत्तनो सुखमेसानो अब्बहे, सल्लमत्तनो ॥१९॥ अब्बूळ्हसल्लो असितो सन्ति पप्पुय्य चेतसो। सब्बसोकं अतिकन्तो असोको होति निब्बुतोऽति ॥२०॥ सल्लसुत्तं निद्रुितं । ( ३५-वासेठ्ठ-सुत्तं ३।६ ) एवं मे सुतं । एक समयं भगवा इच्छानंगले ३ विहरति इच्छानंगलवनसण्डे । तेन खो पन समयेन संबहुला अभिज्ञाता अभिज्ञाता ब्राह्मणमहासाला इच्छानंगले पटिवसन्ति, सेय्यथीद-चंकी ब्राह्मणो, तारुक्खो ब्राह्मणो, पोक्खरसाति ब्राह्मणो, जानुस्सोणि" ब्राह्मणो, तोदेय्यब्राह्मणो, अछे च अभिज्ञाता अभिज्ञाता ब्राह्मणमहासाला। अथ खो वासेट्ठभारद्वाजानं माणवानं जंघाविहारं अनुचंकममानानं अनुविचरमानानं अयमन्तरा कथा उदपादि-कथं भो ब्राह्मणो होतीति। भारद्वाजो माणवो एवमाह-यतो खो उभतो सुजातो होति मातितो च पितितो च संसुद्धगहणिको, याव सत्तमा पिता महयुगा अक्खित्तो अनुप १M., C. परिनिब्बुतो. "R., M. जाणुस्सोणि. २ M. अब्बुहे, R. इच्छानंकले. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ ३९ ] वासेठ्ठ-सुत्तं [६५ क्कुट्ठो' जातिवादेन, एत्तावता खो ब्राह्मणो होतीति । वासेट्ठो माणवो एवमाह-यतो खो भो सीलवा च होति वतसंपन्नो च, एत्तावता खो ब्राह्मणोहोतीति । नेव खो असक्खि भारद्वाजो माणवो वासेठं माणवं सापेतुं, न पन असक्खि वासेट्ठो माणवो भारद्वाजं माणवं सञपेतुं। अथ खो वासेट्ठो माणवो भारद्वाजं माणवं आमन्तेसि-अयं खो भारद्वाज समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानंगले विहरति इच्छानंगलवनसण्डे, तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो...पे०...बुद्धो भगवाऽति; आयाम भो भारद्वाज, येन समणो गोतमो तेनुपसंकमिस्साम, उपसंकमित्वा समणं गोतमं एतमत्थं पुच्छिस्साम, यथा नो समणो गोतमो व्याकरिस्सति तथा नं धारेस्सामाति। एवं भोऽति खो भारद्वाजो माणवो वासेस्स माणवस्स पच्चस्सोसि। अथ खो वासेट्रभारद्वाजा माणवा येन भगवा तेनुपसंकमिंसू, उपसंकमित्वा भगवता सद्धि सम्मोदिसु, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिसु। एकमन्तं निसिन्नो खो वासेट्ठो माणवो भगवन्तं गाथाय अज्झभासि अनुज्ञातपटिज्ञाता तेविज्जा मयमस्मभो। अहं पोक्खरसातिस्स तारुक्खस्सायं माणवो ॥१॥ तेविज्जानं यदक्खातं तत्र केवलिनोऽस्मसे। पदकस्मा वेय्याकरणा जपे आचरियसादिसा ॥२॥ तेसं नो जातिवादस्मि विवादो अत्थि गोतम । जातिया ब्राह्मणो होति भारद्वाजोऽति भासति । अहं च कम्मना' ब्रूमि एवं जानाहि चक्खुम ।।३।। ते न सक्कोम सञ्जत्तुं अञ्जमां मयं उभो। भगवन्तं पुठुमागम्म संबुद्धं इति विस्सुतं ॥४॥ चन्दं यथा खयातीतं पेच्चपंजलिका जना। वन्दमाना नमस्सन्ति एवं लोकस्मि गोतमं ॥५॥ चक्टुं लोके समुप्पन्नं मयं पुच्छाम गोतमं । जातिया ब्राह्मणो होति उदाहु भवति कम्मना । अजानतं नो पब्रूहि यथा जानेमु ब्राह्मणं ॥६॥ तेसं वोऽहं व्यक्खिस्सं (वासेट्ठा ति भगवा) अनुपुब्बं यथातथं । जातिविभंगं पाणानं अञ्जमजा हि जातियो ॥७॥ १M. अनुपकुट्ठो. २ C. वत्तसपन्नो. २ C. मयमस्सुभो. "B. जप्पे. M. C. कम्मुना. M. सज्ञापेतुं। °C. व्याक्खिस्सं, M. अहं व्यकिखस्सं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ सुत्तनिपातो [ ३२ तिणरुक्खेऽपि जानाथ न चापि पटिजानरे। लिंगं जातिमयं तेसं अञमझा हि जातियो॥८॥ ततो कीटे पतङगे च याव कुन्थकिपिल्लिके। लिंग जातिमयं तेसं असमञ्ज्ञा हि जातियो ।।९।। चतुप्पदेऽपि जानाथ खुद्दके च महल्लके । लिंगं जातिमयं तेसं अज्ञमझा हि जातियो ॥१०॥ पादूदरेऽपि जानाथ उरगे दीघपिट्रिके। लिंग जातिमयं तेसं अञमझा हि जातियो ॥११॥ ततो मच्छेऽपि जानाथ उदके' वारि गोचरे । लिगं जातियमं तेसं अज्ञमझा हि जातियो ।॥१२॥ ततो पक्खीऽपि जानाथ पत्तयाने विहंगमे । लिंगं जातिमयं तेसं अञमचा हि जातियो ॥१३॥ यथा एतासु जातीसु लिंगं जातिमयं पुथु । एवं नत्थि मनुस्सेसु लिंगं जातिमयं पुथु ।।१४।। न केसेहि न सीसेन न कण्णेहि न अक्खिहि । न मुखेन न नासाय ओठेहि भमूहि वा ।।१५।। न गीवाय न अंसेहि न उदरेन न पिद्रिया। न सोणिया न उरसा न संबाधे न मेथुने ॥१६।। न हत्थेहि न पादेहि नांगुलीहि नखेहि वा । न जंघाहि न ऊरूहि न वण्णेन सरेन वा । लिंगं जातिमयं नेव यथा अञासु जातिसु ॥१७॥ पच्चत्तं ससरीरेसु मनुस्सेस्वेतं न विज्जति । वोकारं च मनुस्सेसु समज्ञाय पवुच्चति ॥१८॥ यो हि कोचि मनुस्सेसु गोरक्खं उपजीवति । एवं वासेटू जानाहि कस्सको सो न ब्राह्मणो ॥१९।। यो हि कोचि मनुस्सेसु पुथु सिप्पेन जीवति । एवं वासेट्ठ जानाहि सिप्पिको सो न ब्राह्मणो ॥२०॥ यो हि कोचि मनुस्सेसु वोहारं उपजीवति । एवं वासेट जानाहि वाणिजो सो न ब्राह्मणो ।।२१।। १R. ओदके. २R. पक्खी विजनाथ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ ३९ ] वासेट्ठ-सुत्तं [ ६७ यो हि कोचि मनुस्सेसु परपेस्सेन' जीवति । एवं वासेट जानाहि पेस्सिको सो न ब्राह्मणो ॥२२।। यो हि कोचि मनुस्सेसु अदिन्नं उपजीवति । एवं वासेट जानाहि चोरो एसो न ब्राह्मणो ॥२३॥ यो हि कोचि मनुस्सेसु इस्सत्यं जीवति । एवं वासेट्र जानाहि योधाजीवो न ब्राह्मणो ॥२४॥ यो हि कोचि मनुस्सेसु पोरोहिच्चन जीवति । एवं वासेट्ठ जानाहि याजको सो न ब्राह्मणो ॥२५।। यो हि कोचि मनुस्सेसु गाम रट्टं च भुजति । एवं वासेट्ठ जानाहि राजा एसो न ब्राह्मणो ॥२६॥ न चाहं ब्राह्मणं ब्रूमि योनिजं मत्तिसंभवं । भोवादि नाम सो होति सचे होति सकिञ्चनो। अकिंचनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥२७॥ सब्बसंयोजनं छत्वा यो वे न परितस्सति । संगातिगं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥२८॥ छेत्वा नन्धि' वरत्तं च सन्दानं सहनुक्कम । उक्खित्तपळिघं बुद्धं तमहं ब्रूमि ब्राह्मणं ।।२९।। अक्कोसं वधबन्धं च अदुट्ठो यो तितिक्खति । खन्तीबलं बलानीकं तमहं ब्रूमि ब्राह्मणं ॥३०॥ अक्कोधनं वतवन्तं सीलवन्तं अनुस्सदं ।। दन्तं अन्तिमसारीरं तमहं ब्रूमि ब्राह्मणं ॥३१॥ वारि पोक्खरपत्तेऽव आरग्गेरिव सासपो। यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ॥३२॥ यो दुक्खस्स पजानाति इधेव खयमत्तनो। पन्नभारं विसंयुत्तं तमहं मि ब्राह्मणं ॥३३॥ गंभीरपञ्हं मेधावि मग्गामग्गस्स कोविदं । उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥३४॥ असंसठं गहडेहि अनागारेहि चूभयं । अनोकसारि अप्पिच्छं तमहं ब्रूमि ब्राह्मणं ॥३५।। M. पेस्मको. ३C. नन्दि. १ M. परपेसेन. अनोकचारि. M. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ ६८] सुत्तनिपातो [ ३९ निधाय दण्डं भूतेसु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं ॥३६॥ अविरुद्धं विरुद्धेसु अत्तदण्डेसु निब्बुतं । सादानेसु अनादानं तमहं ब्रूमि ब्राह्मणं ॥३७।। यस्स रागो च दोसो च मानो मक्खो च पातितो।' सासपोरिव आरग्गा तमहं ब्रूमि ब्राह्मणं ॥३८॥ अकक्कसं विज्ञपनि गिरं सच्चं उदीरये । याय नाभिसजे कञ्चि तमहं ब्रूमि ब्राह्मणं ॥३९।। योऽच दीर्घ व रस्सं वा अणुं थूलं सुभासुभं । लोके अदिन्नं नादियति तमहं ब्रूमि ब्राह्मणं ॥४०।। आसा यस्स न विज्जन्ति अस्मि लोके परम्हि च । निरासयं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥४१॥ यस्सालया न विज्जन्ति अज्ञाय अकथंकथी। अमतोगधं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥४२।। योऽध पुनं च पापं च उभो संगं उपच्चगा। असोकं विरजं सुद्धं तमहं ब्रूमि ब्राह्मणं ॥४३।। चन्दंऽव विमलं सुद्धं विप्पसन्नमनाविलं । नन्दीभवपरिक्खीणं तमहं मि ब्राह्मणं ॥४४॥ यो इमं पलिपथं दुग्गं संसारं मोहमच्चगा । तिण्णो पारगतो' झायी अनेजो अकथंकथी। अनुपादाय निब्बुतो तमहं ब्रूमि ब्राह्मणां ॥४५।। योऽध कामे पहत्वान अनागारो परिब्बजे । कामभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥४६।। योऽध तण्हं पहत्वान अनागारो परिब्बजे । तण्हाभवपरिक्खीणं तमहं टिम ब्राह्मणं ॥४७॥ हित्वा मानुसकं योग दिब्बं योग उपच्चगा । सब्बयोगविसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥४८।। हित्वा रति च अरति च सीतिभूतं निरूपधि । सब्बलोकाभिभुं वीरं तमहं ब्रूमि ब्राह्मणं ॥४९।। M. निरासासं. M. ओहितो. "M. नन्दीराग'. M., P. विज्ञापनि. ५M. पारंगतो. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ ३।९] वासेट्ठ-सुत्तं [ ६९ चुति यो वेदि सत्तानं उपपत्ति च सब्बसो। असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥५०॥ यस्स गति न जानन्ति देवा गन्धब्बमानुसा। खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ॥५१॥ यस्स पुरे च पच्छा च मज्झे च नत्थि किंचनं । अकिंचनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥५२॥ उसभं पवरं वीरं महेसि विजिताविनं । अनेजं नहातकर बुद्धं तमहं ब्रूमि ब्राह्मणं ॥५३॥ पुब्बे निवासं यो वेदि सग्गापायं च पस्सति । अथो जातिक्खयं पत्तो तमहं ब्रूमि ब्राह्मणं ॥५४॥ समझा हेसा लोकस्मि नामगोत्तं पकप्पितं । सम्मुच्चा समुदागतं तत्थ तत्थ पकप्पितं ॥५५॥ दीघरत्तमनुसयितं दिद्विगतमजानतं । अजानन्ता नोपन्ति' जातिया होति ब्राह्मणो ।।५६।। न जच्चा ब्राह्मणो होति न जच्चा होति अब्राह्मणो। कम्मना ब्राह्मणो होति कम्मना होति अब्राह्मणो ॥५७॥ कस्सको कम्मना होति सिप्पिको होति कम्मना । वाणिजो कम्मना होति पेस्सिको होति कम्मना ॥५८॥ चोरोऽपि कम्मना होति योधाजीवोऽपि कम्मना । याजको कम्मना होति राजाऽपि होति कम्मना ॥५९।। एवमेतं यथाभूतं कम्म पस्सन्ति पण्डिता । पटिच्च समुप्पाददसा कम्मविपाककोविदा ॥६०॥ . कम्मना वत्तती लोको कम्मना वत्तती पजा। कम्मनिबंधना सत्ता रथास्साणीव यायतो ॥६१॥ तपेन ब्रह्मचर्येनसंयमेन दमेन च । एतेन ब्राह्मणो होति एतं ब्राह्मणमुत्तमं ॥६२।। तीहि विज्जाहि संपन्नो सन्तो खीणपुनब्भवो । एवं वासेट्ठ जानाहि ब्रह्मा सक्को विजानतंऽति ॥६३॥ १M. धीरं. M. कम्मना. 'ब्रह्मानं ति पि. M. न्हातकं. ३M. समजा . M. पटिच्चसमुप्पादस्स. "R. नो पब्रुवान्त. M. वत्तति. B. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ सुत्तनिपातो [ ३०१० एवं वृत्ते वासेट्ठभारद्वाजा माणवा भगवन्तं एतदवोचुं -- अभिक्कन्तं भो गोतम...पे... एते मयं भगवन्तं गोतमं सरणं गच्छाम धम्मं च भिक्खूसंघ च उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते सरणं गतेऽति । वाट्ठत्तं निट्ठितं । ७० } (३६ – कोकालिय- सुत्तं ३ | १० ) एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो कोकालियो भिक्खु येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिनो खो कोकालियो भिक्खु भगवन्तं एतदवोच-- पापिच्छा भन्ते सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गताऽति । एवं वृत्ते भगवा कोकालियं भिक्खु एतदवोच -- मा हेव कोकालिय मा हेवं कोकालिय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तमोग्गलानाति । दुतियंऽपि खो कोकालियो भिक्खु भगवन्तं एतदवोच -- किञ्चापि मे भन्ते भगवा सद्धायिको पच्चयिको, अथ खो पापिच्छाव सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गताऽति । दुतियंऽपि खो भगवा कोकलियं भिक्खु एतदवोचमा हेवं कोकालिय मा हेवं कोकालिय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तमोग्गल्लानाऽति । ततियंsपि खो कोकालियो भिक्खु भगवन्तं एतदवोच - किञ्चापि मे भन्ते भगवा सद्धायिको पच्चयिको अथ खो पापिच्छाव सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसंगताऽति । ततियंऽपि खो भगवा कोकालियं भिक्खुं एतदवोच -- मा हेवं कोकालिय मा हेवं कोकालिय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तभोग्गल्लानाऽति । अथ खो कोकालियो भिक्खु उट्ठायासना भगवंतं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अचिरपक्कन्तस्स च कोकालियस्स भिक्खुनो सासपत्तीहि पिळकाहि सब्बो कायो फुट्ठो अहोसि, सासपमत्तियो हुत्वा मुग्गमत्तियो असुं, मुग्गमत्तियो हुत्वा कळायमत्तियो अहेसुं, कळायमत्तियो हुत्वा कोलट्ठिमत्तियो अहेसुं, कोलट्ठिमत्तियोहुत्वा कोलमत्तियो अहेसुं, कोलमत्तियो हुत्वा आमलकमत्तियो अहेसुं, आमलकमत्तियो हुत्वा बेळवसलाटुकामत्तियो अहेसुं, बेळ्वसलाटुकामत्तियो हुत्वा बिल्लिमत्तियो अहेसु, बिल्लिमत्तियो हुत्वा ' R. सरणागते. , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ ३।१० ] कोकालिय-सुत्तं [ ७१ पभिज्जिसु, पुब्बं च लोहितं च पग्घरिसु। अथ खो कोकालियो भिक्खु तेनेवाबाधेन कालं अकासि। कालकतो च कोकालियो भिक्खु पदुमनिरयं उपपज्जि सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा । अथ खो ब्रह्मा सहपति अभिकन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्टासि । एकमन्तं ठितो खो ब्रह्मा सहंपति भगवन्तं एतदवोच--कोकालियो भन्ते भिक्खु कालकतो, कालकतो च भन्ते कोकालियो भिक्खु पदुमनिरयं उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वाऽति । इदं अबोच ब्रह्मा सहंपति, इदं वत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेव अन्तरधायि । अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खूः आमन्तेसि-इमं भिक्खवे रति ब्रह्मा सहपति अभिक्कन्ताय रत्तिया...पे०...आघातेत्वाऽति ; इदं अवोच ब्रह्मा सहंपति, इदं वत्वा में अभिवादेत्वा पदक्खिणं कत्वा यत्थेव अन्तरधायीऽति । एवं वुत्ते अञ्चतरो भिक्खु भगवन्तं एतदवोच-कीवदीघं नु खो भन्ते पदुमे निरये आयुप्पमाणंऽति। दीघं खो भिक्खु पदुमे निरये आयुप्पमाणं, तं न सुकरं संखातुं एत्तकानि वस्सानीति वा, एत्तकानि वस्ससतानीति वा, एत्तकानि बस्ससतसहस्सानीति वाऽति। सक्का पन भन्ते उपमा' कातुंऽति। सक्का भिक्खूति भगवा अवोच-सेय्यथापि भिक्खु वीसतिखारिको कोसलको तिलवाहो, ततो पुरिसों वस्ससतस्स अच्चयेन एक एकं तिलं उद्धरेय्य, खिप्पतरं खो सो भिक्खु वीसतिखारिको कोसलको तिलवाहो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव एको अब्बुदो निरयो। सेय्यथाऽपि भिक्खु वीसति अब्बुदा निरया एवं एको निरब्बुदो निरयो, सेय्यथाऽपि भिक्खु वीसति निरब्बुदा निरया एवं एको अबबो निरयो, सेय्यथाऽपि भिक्खु वीसति अबबा निरया एवं एको अहहो निरयो, सेय्यथाऽपि भिक्खु वीसति अहहा निरया एवं एको अटटो निरयो, सेय्यथाऽपि भिक्खु वीसति अटटा निरया एवं एको कुमुदो निरयो, सेय्यथापि वीसति कुमुदा निरया, एवं एको सोगन्धिको निरयो, सेय्यथाऽपि भिक्ख वीसति सोगन्धिका निरया एवं एको उप्पलको निरयो, सेय्यथाऽपि भिक्खु वीसति उप्पलका निरया एवं एको पुण्डरिको निरयो, सेय्यथाऽपि भिक्खु वीसति पुण्डरिका निरया, एवं एको पदुमो निरयो। पदुमं खो पन भिक्खु निरयं कोकालियो भिक्खु उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वाऽति । इदं अवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था .M. उपमं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ ७२ ] सुत्तनिपातो [ ३।१० पुरिसस्स हि जातस्स कुठारी जायते मुखे। याय छिन्दति अत्तानं बालो दुब्भासितं भणं ॥१॥ यो निन्दियं पसंसति । तं वा निन्दति यो पसंसियो। विचिनाति मुखेन सो कलि। कलिना तेन सुखं न विन्दति ।।२।। अप्पमत्तो अयं कलि। यो अक्खेसु धनपराजयो, सब्बस्सापि सहापि अत्तना । अयमेव महत्तरो कलि, यो सुगतेसु मनं पदोसये ॥३॥ सतं सहस्सानं निरब्बुदानं, छत्तिस' च पञ्च च अब्बुदानि' । यं अरियगरही निरयं उपेति, वाचं मनं च पणिधाय पापकं ॥४॥ अभतवादी निरयं उपेति, यो वाऽपि कत्वा न करोमीति चाह। उभोऽपि ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्थ ॥५॥ यो अप्पदुटुस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनंगणस्स । तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंऽव खित्तो ॥६॥ यो लोभगुणे अनुयुत्तो, सो वचसा परिभासति अने। अस्सद्धो कदरियो अवदा , मच्छरि पेसुणियस्मि अनुयुत्तो ।।७।। मुखदुग्ग विभूतमनरिय, भूनहु पापक दुक्कतकारि । पुरिसन्तकलि अवजात, मा बहु भाणिऽध नेरयिकोऽसि ॥८॥ रजमाकिरसि अहिताय, सन्ते गरहसि किब्बिसकारि। बहूनि च दुच्चरितानि चरित्वा, गञ्छिसिरे खो पपतं३ चिररत्तं ॥९।। न हि नस्सति कस्सचि कम्म, एति ह' नं लभतेऽव सुवामि । दुक्खं मन्दो परलोके, अत्तनि पस्सति किब्बिसकारी ॥१०॥ अयोसंकुसमाहतट्टानं, तिण्हधारं अयसूलमुपेति । अथ 'तत्तअयोगुळसन्निभं, भोजनमत्थि तथा पतिरूपं ॥११॥ न हि बग्गु वदन्ति वदन्ता, नाभिजवन्ति न ताणमुपेन्ति । अंगारे संन्थते सेन्ति, अग्गिनिसमं जलितं पविसन्ति ।।१२।। जालेन च ओनहियाना, तत्थ हनन्ति अयोमयकटेहि । अन्धं व तिमिसमायन्ति, तं विततं हि यथा महिकायो ॥१३॥ १M. छत्तिसति पंच च अब्बुदानं. २M. गच्छसि. ३M. पति. P. 'पपट, पपदं' ति पि. M. हनं. B. ह तं अथवा हतं. ५M. तत्थ. M. वित्थतं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ ३।११ ] नाळक-सुत्तं अथ लोहमयं पन कुम्भि, अग्गिनिसम जलितं पविसन्ति । पन्चन्ति हि तासु चिररतं, अग्निनिसमासु समुप्पिलवासो ॥ १४॥ अथ पुब्बलोहितमिस्से, तत्थ किं पञ्चति किल्बिसकारी । यं यं दिसतं अधिसेति, तत्थ किलिस्सति । संकुसमानो ।। १५ । पुळवावसथे सलिलस्मि तत्थ किं पञ्चति किब्बिसकारी । गन्तुं न हि तीरमपत्थि, सम्बसमा हि समन्तकपल्ला ॥१६॥ असिपत्तवनं पन तिन्हं, तं पविसन्ति समच्छिदगत्ता । जिव्हं बळिसेन गहेत्वा, आरचयारचया विहनन्ति ॥ १७॥ अथ वेतरणि पन दुग्गं, तिन्हधारं खुरधारमुपैति । तत्थ मन्दा पपतन्ति, पापकरा पापानि करित्वा ॥ १८ ॥ खादन्ति हि तत्थ रुदन्ते, सामा सबला काकोलगणा च । सोणा सिगाला पटिगिज्शा, कुल्ला वायसा च वितुदन्ति ॥ १९ ॥ किच्छा वतायं इध वृत्ति, यं जनो पस्सति किब्बिसकारी । तस्मा इध जीवितसेसे, किच्चकरो सिया नरो न च मज्जे ॥२०॥ ते गणिता विद्वहि तिलवाहा, ये पदुमे निरये उपनीता । नहुतानि हि कोटियो पञ्च भवन्ति द्वादस कोटिसतानि पुनः ॥२१॥ यावदुक्खा निरया इध वुत्ता, तत्थऽपि ताव चिरं वसितब्बं । तस्मा सुचिपेसलसाधुगुणेसु वाचं मनं सतत परिरक्लेऽति ||२२|| कोकालियसुत्तं निट्ठितं । (३७ – नाळक-सुत्तं ३ | ११ ) आनन्दजाते तिदसगणे पतीते, सक्कच्च इन्दं सुचिवसने च देवे । दुस्सं गत्वा अतिरिव थोमयन्ते, असितो इसि अद्दस दिवाविहारे ॥ १ ॥ दिस्वान देवे मुदितमने उदो, चिति करित्वा इदं अवो चासि तत्य । किंदेवसंघो अतिरिव कल्यरुपो, दुस्सं गत्वा भमयथ कि पटिच्च ॥ २॥ ९ ० गिनिस्समासु समुप्पिळवा ते. R. नं. B. आरज यारजया. C. विति. * M. समुच्छिन्नकगत्ता. • M. पणीते. ११ M. न रमयथ [ ७३ = • M. पमुदितमने. Shree Sudharmaswami Gyanbhandar-Umara, Surat R., B. किलिज्जति. M. पापानिऽध कत्वा. १० M. अबाचापि. www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ ७४ ] सुत्तनिपातो [ ३।११ यदाऽपि आसि असुरेहि सडगमो, जयो सुरानं असुरा पराजिता । तदापि नेतादिसो लोमहंसनो, कि अब्भुतं दट्ठ मरू पमोदिता ॥३॥ सेलेन्ति गायन्ति च वादयन्ति च, भुजानि पोठेन्ति च नच्चयन्ति च । पुच्छामि वोऽहं मेरुमुद्धवासिने, धुनाथ मे संसयं खिप्प मारिसा ॥४।। सो' बोधिसत्तो रतनवरो अतुल्यो, मनुस्सलोके हितसुखताय जातो। सक्यानं गामे जनपदे लुम्बिनेय्ये, तेनऽम्ह तुट्टा अतिरिव कल्यरूपा ॥५॥ सो सब्बसत्तुत्तमो अग्गपुग्गलो, नरासभो सब्बपजानं उत्तमो । वत्तेस्सति चक्कं इसिव्हये वने, नदंऽव सीहो बलवा मिगाभिभू ॥६।। तं सई सुत्वा तुरितं अवंसरी सो, सुद्धोदनस्स तद भवनं उपागमि । निसज्ज तत्थ इदं अवोचासि सक्ये , कुहिं कुमारो अहमपि दट्ट्कामो ॥७॥ ततो कुमारं जलितं इव सुवण्णं, उक्कामुखेऽव सुकुसलसम्पहढें । तद्दल्लमानं सिरिया अनोमवण्णं , दस्सेसुं३ पुत्तं असितव्हयस्स सक्या ।।८।। दिस्वा कुमारं सिखिमिव पज्जलन्तं, तारासभंऽव नभसिगमं विसुद्धं । सुरियं तपन्तं सरदरिव' अब्भमत्तं, आनन्दजातो विपुलमलत्थ पीति ।।९।। अनेकसाखं च सहस्समण्डलं, छत्तं मरू धारयु अन्तलिक्खे । सुवण्णदण्डा वीतिपतन्ति चामरा, न दिस्सरे चामरछत्तगाहका ॥१०॥ दिस्वा जटी कण्हसिरिव्हयो इसि , सुवण्णनेक्खं विय पण्डुकम्बले । सेतं च छत्तं धरियन्त मुद्धनि , उदग्गचित्तो सुमनो पटिग्गहे ॥११।। पटिग्गहेत्वा पन सक्यपुडगवं, जिगिंसको लक्खणमन्तपारम् । पसन्नचित्तो गिरं अब्भुदीरयि, अनुत्तरायं दिपदानं उत्तमो ॥१२॥ अथऽत्तनो गमनं अनुस्सरन्तो, अकल्यरूपो गलयति' अस्सुकानि । दिस्वान सक्या इसिमवोचु रुदन्तं , नो चे कुमारे भविस्सति अन्तरायो॥१३॥ दिस्वान सक्ये इसिमवोच अकल्ये , नाहं कुमारे अहितं अनुस्सरामि । न चापिमस्स भविस्सति अन्तरायो, न ओरकायं अधिमनसा भवाथ ॥१४॥ संबोधियग्गं फुसिस्सतायं कुमारो, सो धम्मचक्कं परमविसुद्धदस्सी । वत्तेस्सतायं बहुजनहितानुकंपी, वित्थारिकऽस्स भविस्सति ब्रह्मचरियं ॥१५॥ ममं च आयु न चिरं इधावसेसो, अथऽन्तरा मे भविस्सति कालकिरिया । सोऽहं न सुस्सं असमधुरस्स धम्म, तनऽम्हि अट्ठा व्यसनगतो अघावी ॥१६॥ १M. यो. ३M. मिगाभिभू. ३M. दस्सिसु. दिरावब्भमुत्तं. ५M. धारयन्तं. M. जिगीसको. B. 'गरयति' इति पि. M. अज्झो . M. सारM. गरयति. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ ३।११ ] नाळक-सुत्ते [ ७५ सो साकियानं विपुलं जनेत्व' पीति , अन्तेपुरमा निरगमा ब्रह्मचारी। सो भागिनेय्यं सयमनुकम्पमानो, समादपेसि असमधुरस्स धम्मे ॥१७॥ बुद्धोऽति घोसं यद परतो सुणासि , सम्वोधिपत्तो विचरति' धम्ममग्गं । गन्त्वान तत्थ समयं परिपुच्छियानो', चरस्सु तस्मि भगवति ब्रह्मचरियं ॥१८॥ तेनानुसिट्ठो हितमनसेन तादिना, अनागते परमविसुद्धदस्सिना। सो नालको उपचितपुझसञ्चयो, जिनं पतिक्खं परिबसि रक्खितिन्द्रियो॥१९॥ सुत्वान घोसं जिनवरचक्कवत्तने, गन्त्वान दिस्वा इसिनिसभं पसन्नो। मोनेय्यसेठें मुनिपवरं अपुच्छि , समागते असितव्ह यस्स सासनेऽति ॥२०॥ वत्थुगाथा ५ निटिठता । अज्ञातमेतं वचनं असितस्स यथातथं । तं तं गोतम पुच्छाम सब्बधम्मान पारगुं ॥२१॥ अनगारियपेतस्स भिक्खाचरियं जिगिंसतो। मुनि पब्रूहि मे पुट्ठो मोनेय्यं उत्तमं पदं ॥२२॥ मोनेय्यं ते उपस्सिं (ति भगवा।) दुक्करं दुरभिसंभवं । हन्द ते नं पववखामि सन्थम्भस्सु दळ्हो भव ॥२३॥ समानभावं कुब्बेथ गामे अक्कुटुवन्दितं । मनोपदोसं रक्खेय्य सन्तो अनण्णतो चरे ॥२४॥ उच्चावचा निच्छरन्ति दाये अग्गिसिखूपमा । नारियो मुनि पलोभेन्ति ता सु तं मा पलोभयुं ॥२५॥ विरतो मेथुना धम्मा हित्वा कामे परोवरे । अविरुद्धो असारत्तो पाणेसु तसथावरे ॥२६॥ यथा अहं तथा एते, यथा एते तथा अहं। अत्तानं उपमं कत्वा न हनेय्य न घातये ॥२७॥ हित्वा इच्छं च लोभं च यत्थ सत्तो पृथुज्जनो। चक्खुमा पटिपज्जेय्य तरेय्य नरकं इमं ॥२८॥ M. जनेत्वा। विवरति. M.वत्थुकथा. बहि अन्तेपुरम्हा ................ .. M. M. परिपुच्छमानो. M. असिताव्हयस्स. B., M. समानभाग. M. परोपरे. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ सुत्तनिपातो [ ३।११ ऊनूदरो मिताहारो अप्पिच्छस्स अलोलपा । स वे इच्छाय निच्छातो अनिच्छो होति निबुतो ॥२१॥ स पिण्डचारं चरित्वा वनन्तं अभिहारये । उपट्टितो रुक्खमूलस्मि आसनूपगतो मुनि ॥३०॥ स झानपसुतो धीरो वनन्ते रमितो सिया । झायेथ रुक्खमूलस्मि अत्तानं अभितोसयं ॥३१॥ ततो रत्त्या विवसने गामन्तं अभिहारये । अव्हानं नाभिनन्देय्य अभिहारं च गामतो ॥३२॥ न मुनी' गाममागम्म कुलेसु सहसा चरे । घासेसनं छिन्नकथो न वाचं पयुतं भणे ॥३३।। अलत्थं यदिदं साधु नालत्थं कुसलामिति । उभयेनेव सो तादि रुक्खंऽव उपनिवत्तति ॥३४।। स पत्तपाणि विचरन्तो अमूगो मूगसम्मतो। अप्पं दानं न हीळेय्य दातारं नावजानिय ।।३५।। उच्चावचा हि पटिपदा समणेन पकासिता । न पारं दिगुणं यन्ति न इदं एकगुणं मतं ॥३६।। यस्स च विसता नत्थि छिन्नसोतस्स भिक्खुनो। किच्चाकिच्चप्पहीनस्स परिळाहो न विज्जति ॥३७।। मोनेय्यं ते उपस्सिं (ति भगवा।) खुरधारूपमो भवे। जिव्हाय तालुं आहच्च उदरे संयतो सिया ॥३८॥ अलीनचित्तो च सिया न चापि बहु चिन्तये । निरामगन्धो असितो ब्रह्मचरियपरायणो ॥३९।। एकासनस्स सिक्खेथ समणोपासनसस्स च । एकत्तं मोनमक्खातं एको चे अभिरमिस्सति ॥४०॥ अथ भासिहि दस दिसा । सूत्वा धीरानं निग्घोसं झायीनं कामचागीनं । ततो हिरिं च सद्धं च भिय्यो कुब्बेथ मामको ॥४१॥ तं नदीहि विजानाथ सोभेसु पदरेसु च । सणन्ता यन्ति कुस्सोभा तुण्ही याति महोदधि ॥४२।। १M. मुनि. २R. तादी. R. कामचागीनं. ३ P. दुगुणं. ४B. अभिरमिस्ससि. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ ३।१२ ] द्वयतानुपस्सना -सुत्तं यदूनकं तं सणति यं पूरं सन्तमेव तं । अड्ढ कुंभूपमो वालो रहदो पूरोऽव पण्डितो ॥४३॥ यं समणो बहु भासति उपेतं अत्यसंहितं । जानं सो धम्मं देसेति जानं सो बहु भासति ॥ ४४ ॥ यो च जानं यतत्तो' जानं न बहु भासति । स मुनि मोनमरहति स मुनि मोन मज्झगा ति ॥ नालकसुत्तं निट्ठितं । ( ३८ - द्वयतानुपस्सना - सुत्तं ३।१२ ) एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे । तेन खो पन समयेन भगवा तदहुपोसथे पण्णरसे पुण्णाय पुण्णमाय रत्तिया भिक्खूसंघपरिवुतो अब्भोकासे निसिन्नो होति । अथ खो भगवा तुम्हीभूतं तुम्हीभूतं भिक्खुसंघ अनुविलोकेत्वा भिक्खू आमन्तेसि -- ये ते भिक्खवे कुसला धम्मा अरिया निय्यानिका सम्बोधगामिनो तेसं वो भिक्खवे कुसलानं धम्मानं अरियानं निय्यानिकानं सम्बोधगामीनं का उपनिसा सवनायाति, इति चे भिक्खवे पुच्छितारो अस्सु, ते एवं अस्सु वचनीया — यावदेव द्वयतानं धम्मानं यथाभूतं जाणायाऽति । किं च द्वयतं वदेथ - इदं दुक्खं अयं दुक्खसमुदयोऽति अयं एकानुपस्सना, अयं दुक्खनिरोधो अयं दुक्खनिरोधगामिनी पटिपदाऽति अयं दुतियानुपस्सना । एवं सम्माद्वयतानुपस्सिनो खो भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विनं फलानं अञ्ञतरं फलं पाटिकखं दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसे से अनागामिताऽति । इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था ये दुक्खं नप्पजानन्ति अथो दुक्खस्स संभवं । यत्थ च सब्बसो दुक्खं असेसं उपरुज्झति । तं च मग्गं न जानन्ति दुक्खूपसमगामिनं ॥ १ ॥ तोविमुत्तिहीना ते अथ पञ्चाविमुत्तिया । अभब्बा ते अन्तकिरियाय ते वे जातिजरूपगा || २ || C. संयतत्तो. २ M. मुनं. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ७७ • P. योज्यते भगवाऽति । www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ ७८ ] सुत्तनिपातो [ ३।१२ ये' च दुक्खं पजानन्ति अथो दुक्खस्स संभवं । यत्थ च सब्बसो दुक्खं असेसं उपरुज्झति । तं च मग्गं पजानन्ति दुक्खूपसमगामिनं ॥३॥ चेतोविमुत्तिसंपन्ना अथो पाविमुत्तिया । भब्बा ते अन्तकिरियाय न ते जातिजरूपगाति ।।४।। सिया अनेन पि परियायेन सम्माद्वयतानुपस्सनाति, इति चे भिक्खवे पुच्छितारो अस्सु, सियाऽतिऽस्सु वचनीया। कथं च सिया। यं किंचि दुक्खं सम्भोति, सब्बं उपधिपच्चयाऽति अयं एकानुपस्सना, उपधीनं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा. . . . . . . पे०....... अथापरं एतदवोच सत्था उपधीनिदाना पभवन्ति दुक्खा । ये केचि लोकस्मिं अनेकरूपा । यो वे अविद्वा उपधिं करोति । पुनप्पुनं दुक्खमुपेति मन्दो। तस्मा पजानं उपधि न कयिरा । दुक्खस्स जातिप्पभवानुपस्सीति ॥५॥ सिया अोनपि परियायेन सम्माद्वयतानुपस्सनाऽति, इति चे भिक्खवे पुच्छितारो अस्सु, सियाऽतिऽस्सु वचनीया, कथं च सिया। यं किचि दुक्खं सम्भोति, सब्बं अविज्जापच्चयाऽति अयं एकानुपस्सना, अविज्जाथ त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना। एवं सम्मा ....पे०..... अथापरं एतदवोच सत्था-- जातिमरणसंसारं ये वजन्ति पुनप्पुनं । इत्थभावऽजथाभावं अबिज्जा येव सा गति ॥६॥ अविज्जा हयं महामोहो येनिदं संसितं चिरं । विज्जागता च ये सत्ता नागच्छन्ति पुनब्भवंति ॥७॥ सिया अऊन पि.....पे०..... कथं च सिया। यं किञ्चि दुक्खं सम्भोति सब्बं संखारपच्चयाऽति अयं एकानुपस्सना, संखारानं त्वेव असेसविरागनिरोधा नस्थि दुक्खस्स सम्भवोऽति अयं द्वितियानुपस्सना। एवं सम्मा. .. अथापरं एतदवोच सत्था-- यं किञ्चि दुक्खं सम्भोति सब्बं संखारपच्चया । संखारानं निरोधेन नत्थि दुक्खस्स सम्भवोति ॥८॥ एतं आदीनवं ञत्वा दुक्खं संखारपच्चया । M. 726-727 नास्ति. २M. उपधि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ ३।१२ ] द्वयतानुपस्सना-सुत्तं [ ७९ सब्बसंखारसमथा सजाय उपरोधना । एवं दुक्खक्खयो होति एतं जत्वा यथातथं ॥९॥ सम्मदसा वेदगुनो सम्मदाय पण्डिता । अभिभुय्य मारसंयोगं नागच्छन्ति पुनब्भवंति ॥१०॥ सिया अगेन पि...... कथं च सिया। यं किञ्चि दुक्खं सम्भोति, सब्ब विज्ञाणपच्चयाऽति अयमेकानुपस्सना, विज्ञाणस्स त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा....... अथापरं एतदवोच सत्था. यं किञ्चि दुक्खं सम्भोति सब्बं विज्ञाणपच्चया । विज्ञाणस्स निरोधेन नत्थि दुक्खस्स सम्भवो ॥११॥ एतं आदीनवं ञत्वा दुक्खं विज्ञाणपच्चया । विज्ञाणूपसमा भिक्खु निच्छातो परिनिब्बुतोऽति ॥१२॥ सिया अनेन पि... कथं च सिया। यं किञ्चि दुक्खं सम्भोति, सब्बं फस्सपच्चयाऽति अयमेकानुपस्सना, फस्सस्स त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना। एवं सम्मा...... अथापरं एतदवोच सत्था तेसं फस्सपरेतानं भवसोतानुसारिनं । कुम्मग्गपटिपन्नानं आरा संयोजनक्खयो ॥१३॥ ये च फस्सं परिञाय अज्ञाय उपसमे रता। त व फस्साभिसमया निच्छाता परिनिब्बुताति ॥१४॥ सिया अनेन पि..... कथं च सिया । यं किञ्चि दुक्खं सम्भोति सब्बं वेदनापच्चयाऽति अयमेकानुपस्सना। वेदनानं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा.....अथापरं एतदवोच सत्था सुखं वा यदि वा दुक्खं अदुवखमसुखं सह । अज्झत्तं च बहिद्धा च यं किञ्चि अत्थि वेदितं ॥१५॥ एतं दुक्खंऽति अत्वान मोसधम्मं पलोकिनं । फुस्स फुस्स वयं पस्सं एवं तत्थ विरज्जति । वेदनानं खया भिक्खु निच्छातो परिनिब्बुतोऽति ॥१६॥ . M. न गच्छन्ति. २R. सहा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ ८० ] सुत्तनिपातो [ ३।१२ सिया अञ्जेन पि कथं च सिया । यं किञ्चि दुक्खं सम्भोति सब्बं तरहापच्चवाऽति अयमेकानुपस्सना, तण्हाय त्वेव असेसविरागनिरोधा नत्थ दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना एवं सम्मा. अथापरं एतदवोच सत्था- ताहादुतियो पुरिसो दीघमद्धानं संसरं । इत्यभावायाभावं संसारं नातिवसति ||१७|| एतं आदीनवं त्वा तण्हा दुक्खस्स सम्भवं । बीततण्हो अनादानो सतो भिक्खु परिव्वजेऽति ||१८|| ..... सिया अन पि .. कथं च सिया । यं किञ्चि दुक्खं सम्भोति सम्बं उपादानंपच्चयाऽति अयमेकानुपस्सना, उपादानानं त्वेव असेसविरागनिरोधा नत्यि दुक्खस्स संभवोऽति अयं दुतिवानुपस्सना एवं सम्मा...... अथापरं एतदवोच सत्था उपादानपच्चया भवो भूतो दुक्खं निगच्छति । जातस्स मरणं होति एसो दुक्खस्स सम्भवो ।। १९ ।। तस्मा उपादानक्खया सम्मदञ्ञाय पण्डिता । जातिस्वयं अभिनाय नागच्छन्ति पुनब्भवति ॥ २० ॥ सिया अन पिकथं च सिया । यं किञ्चि दुक्खं सम्भोति सब्ब आरम्भपच्चयाऽति अयं एकानुपस्सना, आरम्भानं मेव असेसविरागनिरोधा नत्थि दुक्खरस संभवोऽति अर्थ दुतियानुपस्सना एवं सम्मा अथापरं एतदवोच सत्था यं किञ्चिदुक्तं संभोति सव्वं आरम्भपच्चया । आरम्भानं निरोधेन नत्थि दुक्खस्स सम्भवो ॥ २१ ॥ एतं आदीनवं त्वा दुक्खं आरम्भपच्चया । सब्वारम्भं पटिनिस्सज्ज अनारम्भे विमुत्तिनो ॥ २२ ॥ उच्छिन्नभवतण्हस्स सन्तचित्तस्स भिक्खुनो । वित्तिणो जातिसंसारो नत्थि तस्स पुनब्भवोऽति ॥२३॥ सिया अन पि. पे० कथं च सिया यं किञ्चिदुक्खं सम्भोति, सम्बं आहारपच्चयाऽति अयं एकानुपस्सना, आहारानं त्वेव असेसवि रागनिरोधा नत्य दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना एवं सम्मा... अथापरं एतदवोच सत्था- यं किञ्चि दुक्खं सम्भोति सब्बं आहारपच्चया । आहारानं निरोधेन नत्थि दुक्खस्स सम्भवो ||२४|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #87 -------------------------------------------------------------------------- ________________ ३।१२ ] द्वयतानुपस्सना-सुत्तं [८१ एतं आदीनवं ञत्वा दुक्खं आहारपच्चया। सब्बाहारं परिज्ञाय सब्बाहारमनिस्सितो ॥२५॥ आरोग्यं सम्मदाय आसवानं परिक्खया । संखाय सेवी धम्मट्ठो संखं न उपेति वेदगुऽति ॥२६॥ सिया अञ्जन पि....पे०.... कथं च सिया। यं किञ्चि दुक्खं सम्भोति, सब्बं इञ्जितपच्चयाऽति अयं एकानुपस्सना, इञ्जितानं त्वेव असेसविरागनिरोधा नथि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा..... अथापरं एतदवोच सत्था यं किञ्चि दुक्खं सम्भोति सब्बं इञ्जितपच्चया । इञ्जितानं निरोधेन नत्थि दुक्खस्स सम्भवो ॥२७॥ एतं आदीनवं ञत्वा दुक्खं इञ्जितपच्चया ।. तस्मा एजं वोसज्ज संखारे उपरुन्धिय । अनेजो अनुपादानो सतो भिक्खु परिब्बजेऽति ॥२८॥ सिया अओन पि.....पे०.....कथं च सिया। निस्सितस्स चलितं होति अयं एकानुपस्सना, अनिस्सितो न चलति अयं दुतियानुपस्सना । एवं सम्मा अथापरं एतदवोच सत्था अनिस्सितो न चलति निस्सितो च उपादियं । इत्थभावजथाभावं संसारं नातिवत्तति ॥२९।। एतं आदीनवं अत्वा निस्सयेसु महब्भयं । अनिस्सितो अनुपादानो सतो भिक्खु परिब्बजेऽति ॥३०॥ सिया अञ्जन पि.....पे०.... कथं च सिया । रूपेहि भिक्खवे आरूप्पा सन्ततराति अयं एकानुपस्सना, आरुप्पेहि निरोधो सन्ततरोऽति अयं दुत्तियानुपस्सना । एवं सम्मा ...... अथापरं एतदवोच सत्था ये च रूपूपगा सत्ता ये च आरुप्पवासिनो' । निरोधं अप्पजानन्ता आगन्तारो पुनब्भवं ॥३१॥ ये च रूपे परिज्ञाय अरूपेसु सुसण्ठिता । निरोधे ये विमुच्चन्ति ते जना मच्चुहायिनोऽति ॥३२॥ सिया अगेन पि...पे०.....कथं च सिया। यं भिक्खवे सदेवकस्स लोकस्स समारकस्स सम्समणब्राह्मणिया पजाय सदेवमनुस्साय इदं सच्चंऽति १M. आरुप्पट्टायिनो. २ M. असण्ठिता. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #88 -------------------------------------------------------------------------- ________________ ८२ ] सुत्तनिपातो [ ३३१२ उपनिज्झायितं, तदमरियानं एतं मुसाऽति यथाभूतं सम्मप्पज्ञाय सुद्दिट्ठ-अयं एकानुपस्सना; यं भिक्खवे सदेवकस्स-पे०-सदेवमनुस्साय इदं मुसाऽति उपनिज्झायितं तदमरियानं एतं सच्चंऽति यथाभूतं सम्मप्पञ्जाय सुट्ठि-अयं दुतियानुपस्सना । एवं सम्मा.....पे०.....अथापरं एतदवोच सत्था-- अनत्तनि अत्तमानं पस्स लोकं सदेवकं ।। निविट्ठ नामरूपस्मि इदं सच्चंऽति मञ्चति ॥३३।। येन येन हि मञ्जन्ति ततो तं होति अज्ञथा । तं हि तस्स मुसा होति मोसधम्मं हि इत्तरं ॥३४॥ अमोसधम्मं निब्बाणं तदरिया सच्चतो विदू । ते वे सच्चाभिसमया निच्छाता परिनिब्बुताति ॥३५॥ सिया अज्ञेन पि परियायेन सम्माद्वयतानुपस्सनाऽति इति चे भिक्खवे पुच्छितारो अस्सु, सियातिऽस्सु वचनीया। कथं च सिया । यं भिक्खवे सदेवकस्स .....पे०..... सदेवमनुस्साय इदं सुखं ऽति उपनिज्झायितं, तदमरियानं एतं दुक्खंति यथाभूतं सम्मप्पज्ञाय सुद्दिट्ट-अयं एकानुपस्सना, यं भिक्खवे सदेवकस्स.....पे०... . सदेवमनुस्साय इदं दुक्खंऽति उपनिज्झायितं, तदमरियानं एतं सुखंऽति यथाभूतं सम्मप्पाय सुद्दिट्ठ-अयं दुतियानुपस्सना। एवं सम्माद्वयतानुपस्सिनो खो भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहिततस्स विहरतो द्विन्नं फलानं अतरं फलं पाटिकखं दिठेव धम्मे अज्ञा, सति वा उपादिसेसे अनागामिताऽति । इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था रूपा सद्दा रसा गन्धा फस्सा धम्मा च केवला । इट्ठा कन्ता मनापा च यावतत्थीति वुच्चति ॥३६।। सदेवकस्स लोकस्स एते वो सुखसम्मता । यत्थ चेते निरुज्झन्ति तं नेसं दुक्खसम्मतं ॥३७।। सुखंऽति दिट्ठ मरियेहि सक्कायस्सुपरोधनं । पच्चनीकं इदं होति सब्बलोकेन पस्सतं ॥३८॥ यं परे सुखतो आहु तदरिया आहु दुक्खतो । यं परे दुक्खतो आहु तदरिया सुखतो विदू । पस्स धम्म दुराजानं सम्पमूळ्हेत्थ अविद्दसू ॥३९।। निवुतानं तमो होति अन्धकारो अपस्सतं । सतं च विवट होति आलोको पस्सतं इव। सन्तिके न विजानन्ति मगा धम्मस्सऽकोविदा ॥४०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #89 -------------------------------------------------------------------------- ________________ ३।१२ ] द्वयतानुपस्सना-सुतं [८३ भवराग परेतेहि भवसोतानुसारिहि । मारधेय्यानुपन्नेहि नायं धम्मो सुसम्बुधो ॥४१॥ को नु अञत्रमरियेहि पदं सम्बुद्भुमरहति । यं पदं सम्मदज्ञाय परिनिब्बन्ति अनासवाति ॥४२।। इदमवोच भगवा । अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुं । इमस्मि खो पन वेय्याकरणस्मि भञमाने सट्टिमत्तानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिसूति । द्वयतानुपस्सनासुतं निद्वितं । तस्सुद्दानं-- सच्चं उपधि अविज्जं च संखारा विज्ञाणपञ्चमं । फस्सवेदनिया तण्हा उपादानारम्भा आहारा । इञ्जिते५ फन्दितं रूपं सच्चदुक्खेन सोळसाति ।। महावग्गो ततियो। तस्सुद्दानंपब्धज्जं न पचान । सुभ. . . . . . .सुन्दरि (तथा)। माघसुत्तं न सेलो मल्लं पचति । वासेट्टो चापि कोकालि नाल १ ० को द्वयतानुपस्सना । द्वादसेसानि११ सत्तानि महावग्गोति वुञ्चतीति । १M. मारधेय्यानुपनेभि. २M. सुसंबुद्धो. ३M. संखारे विज्ञाणं पञ्चमं. ४M. °रम्भ. M. इञ्जितं. M. पब्बज्जा. M. पधाना. C. सुभासितं च सुन्दरि. M. सुभा सुन्दरिका तथा. M. च बुच्चति. १०C. नास्ति को. ११M. द्वादस तानि. Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #90 -------------------------------------------------------------------------- ________________ ४-अढकवग्गो ( ३६-काम-सुत्तं ४।१ ) कामं कामयमानस्स तस्स चेतं समिज्झति । अद्धा पीतिमनो होति लद्धा मच्चो यदिच्छति ॥२॥ तस्स चे कामयमानस्स छन्दजातस्स जन्तुनो । ते कामा परिहायन्ति सल्लविद्धोऽव रुप्पति ॥२॥ यो कामे परिवज्जति सप्पस्सेव पदा सिरो । सो इमं विसत्तिकं लोके सतो समतिवत्तति ॥३॥ खेत्तं वत्थु हिरज वा गवास्सं दासपोरिसं । थियो' बन्धु पुथू कामे यो नरो अनुगिज्झति ।।४।। अबला नं बलीयन्ति महन्तेनं परिस्सया । ततो नं दुक्खमन्वेति नावं भिन्नमिवोदकं ।।५।। तस्मा जन्तु सदा सतो कामानि परिवज्जये। ते पहाय तरे ओघं नावं सिञ्चित्व पारगति ॥६॥ कामसुत्तं निहितं। (४०-गुहट्ठक-सुत्तं ४।२ ) सत्तो गुहायं बहुनाभिछन्नो , तिट्ठ नरो मोहनस्मि पगाळहो । दूरे विवेका हि तथाविधो सो, कामा हि लोके न हि सुप्पहाया ॥१॥ इच्छानिदाना भवसातबद्धा, ते दुप्पमुञ्चा न हि अञ्चमोक्खा । पच्छा पुरे वाऽपि अपेक्ख माना, इमेऽव कामे पूरिमेऽव जप्पं० ।।२।। १R., N. कामयानस्स. * M. दासपरिसं. ५ M. सिरो. N. सित्वाऽव. M. छन्दो. २M., N. सोऽम. M. गवस्सं. R. अबलाऽव. M. सिञ्चित्वा, M., C. अपेख°. १.M. पजप्पं. नास्ति व ८४ ] [ ४२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #91 -------------------------------------------------------------------------- ________________ ४। ३ ] दुट्ठट्ठक-सुत्तं [ ८५ कामेसु गिद्धा पसुता पमूळ्हा, अवदा 'निया ते विसमे निविट्ठा । दुक्खूपनीता परिदेवयन्ति, किं सु भविस्साम इतो चुतासे ॥३॥ तस्मा हि सिक्थ इधेव जन्तु, यं किञ्चि न विसमंऽति लोके । न तस्स हेतु विसमं चरेय्य, अप्पं हिदं जीवितमाहु धीरा ॥४॥ पस्सामि लोके परिफन्दमानं, पजं इमं तव्हागतं भवेसु । हीना नरा मच्चुमुखे लपन्ति, अवीततण्हासे " भवाभवेसु ||५|| ममायिते पस्सथ फन्दमाने, मच्छेऽव अप्पोदके खीणसोते । एतंऽपि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो ॥ ६ ॥ उभो अन्ते विनेय्य छन्दं, फस्सं परिज्ञाय अनानुगिद्धो । यदत्तगरही तदकुब्बमानो न लिप्पती दिट्ठ सुतेसु धीरो ॥७॥ सञ्ञ परिञ्जा बितरेय्य ओघं, परिग्गहेसु मुनि नोपलित्तो । अब्बुळ्हसल्लो चरमप्पमत्तो, नासि सती लोकमिमं परं चाति ॥८॥ गुहट्ठकसुत्तं निट्ठितं । (४१ - दुट्ठट्ठक-सुतं ४३ ) ૨. वदन्ति वे दुट्ठमनापि एके ११, अथो ऽपि वे सच्चमना वदन्ति । वादं च जातं मुनि नो उपेति, तस्मा मुनि नत्थि खिलो कुहिञ्चि ॥ १ ॥ सकं हि दिट्ठि कथमच्चयेय्य, छन्दा १ ४ नुनीतो रुचिया निविट्ठो । 6 १ सयं समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्य ||२|| यो अत्तनो सीलवतानि जन्तु, अनानु' पुट्ठो च परेस पावा अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पावा ॥३॥ सन्तो च भिक्खु अभिनिब्बुतत्तो, इतिऽहंति सीलेसु अकत्थमानो । तमरियधम्मं कुसला वदन्ति, यस्सुस्सदा नत्थि कुहिंचि लोके ||४|| M. अप. २ M. वत्था, वित्था. ४ C. तहगतं. ५ M., M. सो. परिञा. = C. लिम्पति * C., M. °fa. १२ N. अमेपि. १ M. नास्ति १३ C. चे. १४ M. छन्दानतीतो. १ M. परस्स. १ M. पाव. Shree Sudharmaswami Gyanbhandar-Umara, Surat • M. दिस्वान. १०] M. चे. 1 C. हि तं M. हेतं. • M. ११ C. एते. १५ M. फुट्ठो. www.umaragyanbhandar.com Page #92 -------------------------------------------------------------------------- ________________ ८६ ] सुत्तनिपातो [ ४१४ पकप्पिता' संखता यस्स धम्मा, पुरक्खता सन्ति ३ अवीवदाता । यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्प-पटिच्च-सन्ति ॥५॥ दिट्ठीनिवेसा न हि स्वातिवत्ता, धम्मेसु निच्छेय्य समुग्गहीतं । तस्मा नरो तेसु निवेसनेसु, निरस्सति आदिय तिच्च धम्मं ॥६।। धोनस्स हि' नत्थि कुहिचि लोके, पकप्पिता दिट्ठि भवाभवेसु । मायं च मानं च पहाय धोनो, स केन गच्छेय्य अनूपयो सो११ ॥७॥ उपयो हि धम्मेसु उपेति वादं, अनूपयं११ केन कथं वदेय्य । अत्तं निरत्तं न हि तस्स अत्थि, अधोसि सो दिट्ठिमिधेव सब्बा १२ति ॥८॥ दुट्ठट्ठकसुत्तं निहितं । ( ४२-सुद्धक सुत्तं ४।४) पस्सामि सुद्धं परमं अरोगं, दिट्टन' ३ संसुद्धि नरस्स होति । एताभिजानं१४ परमंऽति ञत्वा, सुद्धानुपस्सीऽति १५ पच्चेति जाणं ।।१।। दिन चे सुद्धि नरस्स होति, जाणेन वा सो पजहाति दुक्खं । अञ्जन सो सुज्झति सोपधीको, दिट्ठी ६ हि नं पाव तथा वदानं ॥२।। न ब्राह्मणो अञतो सुद्धिमाह, दिलै सुते सीलवते. मुते वा । पुझे च पापे च अनूपपलित्तो, अत्तंज' 'हो न यिध२० पकुब्बमानो ॥३॥ पुरिमं पहाय अपरं सितारे 'से, एजानुगा ते२२ न तरन्ति संगं । ते उग्गहायन्ति निरस्सजन्ति २३ , कपीव साखं पमुखं२४ गहाय५ ॥४॥ १M. °का. २ M. पुरे०. ३ M. °सन्तिमवी. R. नी. ५. कुप्पं पटिच्चे सन्ति. रा. दिट्ठि. M. निगच्छेय्य. M., N. निदस्सति. M. ती च. १०R. ही ५१C., N. अनुपयो,अनपयं. १२M., Fsb.-सब्बं. १३ C. दिछीन. ., N. एवाभि. १M. नास्ति १M. दिद्रुि. १०C. सीलब्बते. १.C., M. अनु० ५.C. अत्तजहो. २० M., Fsb.-न इध. २१M. सिताय. २२.न ते. २३. निस्सजन्ति, निस्सज्जन्ति. २४ C. पमुञ्चं, M पमुञ्च. २५C. गहायं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #93 -------------------------------------------------------------------------- ________________ ४।५ ] परमट्ठक-सुत्तं [८७ सयं समादाय वतानि जन्तु, उच्चावचं गच्छति सञसत्तो' । विद्वा च वेदेहि समेच्च धम्म, न उच्चावचं गच्छति भूरिपझो ॥५॥ स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठ वः सुतं मुतं वा । तमेवदस्सि विवटं चरन्तं, केनीध लोकस्मि' विकप्पयेय्य ॥६॥ न कप्पयन्ति न पुरेक्खरोन्ति' , अच्चन्तसुद्धीति' न ते वदन्ति । आदानगन्थं गथितं विसज्ज, आसं न कुब्बन्ति कुहिंचि लोके ॥७॥ सीमातिगो ब्राह्मणो तस्स नत्थि, जत्वा व दिस्वा व समुग्गहीतं । न रागरागी न विराग रत्तो, तस्सीध' नत्थि१० परमुग्गहीतन्ति ॥८॥ सुद्धट्ठकसुत्तं निहितं । ( ४३ –परमट्ठक-सुत्तं ४।५) परमंऽति दिट्ठीसु११ परिब्बसानो, यदुत्तरि१२ कुरुते जन्तु लोके । हीनाति अशे ततो सब्बमाह, तस्मा विवादानि अवीतिवत्तो ॥१॥ यदत्तनी पस्सति आनिसंसं, दिलै सुते सीलवते मुते वा। तदेव सो तत्थ समुग्गहाय, निहीनतो पस्सति सब्बमञ्ज४ ॥२॥ तं वापि गन्थं कुसला वदन्ति, यं निस्सितो. पस्सति हीनमञ्ज । तस्मा हि दिट्ठव सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्य ॥३॥ दिदिऽपि लोकस्मि'६ न कप्पयेय्य, आणेन वा सीलवतेन वाऽपि । समोऽति अत्तानमनूपनेय्य, हीनो न मञथ विसेसि वाऽपि ॥४॥ अत्तं पहाय अनुपादियानो, जाणेऽपि सो निस्सयं नो करोति । स वे वियत्तेसु१८ न वग्गसारी, दिदिऽपि सो न पच्चेति किञ्चि ॥५॥ १C. पञ्ज', M. सातत्तौ, अझतत्तो C. सब्बेसु धम्मेसु, नासि तस. ३M. वा. ४M., Fsb-स्मि. ५M. पुरक्ख'- M. सुद्धि. C., M. च. C., M. पि रागरत्तो. M. तस्स यिध. १. R. नत्थी. ११C., M. दिट्ठिसु. १२ M. उत्तरि. १३C., M. नि. १४C. सब्बमओ (द्र० 787d, 7970). १५. यन्निस्सितो. 1M. लोकस्मि. १.C., P. विसेसवाऽपि, M. विसेसि चाऽपि. १८ B. वियुत्तेसु, M. द्वियत्तेसु, दियत्थेसु. १९B. कंचि (नास्ति cf. 917a, 1023a). Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #94 -------------------------------------------------------------------------- ________________ ८८ ] सुत्तनिपातो [ ४६ यस्सूभयन्ते' पणिधीऽध नत्थि, भवाभवाय इध वा हुरं वा । निवेसना तस्सन सन्ति केचि, धम्मेसु निच्छेय्य समग्गहीताः ॥६।। तस्सीध' दिट्ठ व सुते मुते वा, पकप्पिता नत्थि अणूऽपि सञ्जा। तं ब्राह्मणं दिट्टि मनादियानं', केनीध लोकस्मि' विकप्पयेय्य ।।७।। न कप्पयन्ति न पुरेक्खरोन्ति१०, धम्माऽपि तेसं११ न पटिच्छितासे । न ब्राह्मणो सीलवतेन नेय्यो, पारं गतो न पच्चेति तादि ॥८॥ परमट्ठकसुत्तं निट्ठितं । ( ४४-जरा-सुत्तं ४।६) अप्पं वत जीवितं इदं, ओरं वस्ससताऽपि मिय्यति । यो ३ चेऽपि१४ अतिच्च जीवति, अथ खो सो जरसाऽपि मिय्यति ॥१४॥ सोचन्ति जना ममायिते, न हि सन्ति निच्चा५ परिग्गहा । विनाभावसन्तमेविदं, इति दिस्वा नागारमावसे ।।२।। मरणेनऽपि नं पहीयति१६ , यं पुरिसो मम यिदंऽति मञति । एवंऽपि विदित्वा पण्डितो, न ममत्ताय१९ नमेथ२० मामको ॥३॥ सुपिनेन यथाऽपि संगतं२९, पटिबुद्धो पुरिसो न पस्सति । एवंऽपि पियायित २२ जनं, पेतं कालकतं न पस्सति ॥४॥ दिद्वाऽपि सुताऽपि ते जना, एसं नाममिदं पवुच्चति । नाम एवावसिस्सति २३ , अक्खेय्यं पेतस्स २४ जन्तुनो ॥५॥ १८. यस्सुभन्ते. २ M. यस्स. ३ M. °हीतं. M. तस्सयिध. M. वा. M. अणु. °C. ब्राह्मणा दिट्ठिमनादियाना. C. कोनीध. M., Fsb,-स्मि. १०M. पुरक्ख. १५M. नास्ति १२ C., Fsb,-पनिच्छितासे. १३M. न सो, सो. १४C. मे. १५ तथैव N.; M. न हिंसन्ति निच्चा, Fsb. न हि सन्तानिच्चा. १C., M. पहिय्यति. १ . ममयं, ममायं, मयं. १८M., N. एतं. १६ M., Fsb. पमत्ताय. २० M. नमेय. २१ M. भंगतं. २२C. जरायितं. २३M. नाम येवा, एवावस्सयति, एव तावसिस्सति. २४M. एतस्स. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #95 -------------------------------------------------------------------------- ________________ तिस्समेत्तय्य-सुत्तं सोकपरिदेवमच्छरं, न जहन्ति गिद्धा ममायिते । तस्मा मुनयो परिग्गहं, हित्वा अचरिंसु खेमदस्सिनो | ६ || पतिलीनचरस्स भिक्खुनो, भजमानस्स विवित्तमासनं ३ । सामग्गियमाहु तस्स तं यो अत्तानं भवने न दस्सये ॥ ७ ॥ सम्बत्य मुनि अनिस्सितो, न पियं कुब्बति नोऽपि अप्पियं । तस्मि परिदेवमच्छरं, पण्णे वारि यथा न लिप्पति ॥८॥ उदबिंदु यथाऽपि पोक्खरे, पदुमे वारि यथा न लिप्पति । एवं मुनि नोपलिप्पति यदिदं दिट्ठ सुतं मुतेसु वा ॥९॥ धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतं ४७ ] 1 मुतेसु वा । न अन विसुद्धिमिच्छति, न हि सो रज्जति नो विरज्जति ॥ १० ॥ जरासुत्तं निट्ठितं । ( ४५ - तिस्समेत्तेय्य - सुत्तं ४७ ) मेथुनमनुयुत्तस्स ( इच्चायस्मा तिस्सो मेत्तेय्यो) विघातं ब्रूहि मारिस । सुत्वान तव सासनं विवेके सिक्खिस्सामसे ११ ॥ १ ॥ मेथुनमनुयुत्तस्स ( मेत्तेय्याति भगवा) मुस्सतेवापि सासनं । मिच्छा च पटिपज्जति एतं तस्मि अनारियं ॥ २ ॥ एको पुब्बे चरित्वान मेथुनं यो निसेवति । यानं भन्तंऽव तं लोके हीनमाहु पुथुज्जनं ॥३॥ यसो कित्ति च या पुब्बे हायतेऽवापि तस्स सा । एतंsपि दिवा सिक्खेथ मेथुनं विप्पहातवे ॥४॥ संकपेहि परेतो सो१४ कपणो विय झायति । सुत्वा परेसं निग्घोसं मंकु होति तथाविधो ॥५॥ M. अचरि, अचरियंसु, अचरियिसु. विवित्तमानसं C. चित्तमानसं N. विवित्तमासनं. • Fsb. -मुनी. • M., N. लिपति. • M. बिट्ठ. ← M., Fsb. - नान. 1. M. तिस्समेत्तेय्यो. सामसे C. किति. Fsb, N. कित्ती. १४ Fsb. यो. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ८९ M. पटि°. M. ४ M. सो. • M. दिट्ठ. ११ M., Fsb. - सिक्खि १३ C. हायते चापि. www.umaragyanbhandar.com Page #96 -------------------------------------------------------------------------- ________________ सुत्तनिपातो [ ४८ अथ सत्यानि कुरुते परवादेहि चोदितो। एस ख्वस्स महागेधो मोसवज्ज पगाहति ।।६।। पण्डितोऽति समझातो' एकचरियं अधिद्वितो। अथापि मेथुने युत्तो मन्दोऽव परिकिस्सति ।।७।। एतमादीनवं त्रत्वा मुनि पुब्बापरे इधे । एकचरियं दळ्हं कयिरा न निसेवेथ मेथुनं ॥८॥ विवेक येव सिक्खेथ एतदरियानमुत्तमं । तेन सेट्ठो न मओथ स वे निब्बानसन्तिके ॥९॥ रित्तस्स मुनिनो चरतो कामेसु अनपेक्खिनो। ओघतिण्णस्स पियन्ति कामेसु गथिता पजाऽति ॥१०॥ तिस्समेत्तेय्यसुत्तं निद्रुितं । (४६—पसूर-सुत्तं ४।८) इधेव सुद्धि' इति वादियन्ति ,नाओसु'धम्मेसु विसुद्धिमाहु। यं निस्सिता तत्थ सुभं वदाना, पच्चेकसच्चेसु पुथू निविट्ठा ॥१॥ ते वादकामा परिसं विगय्ह, बालं दहन्ति११ मिथु अचमनं । वदेन्ति'२ ते अझसिता कथोज्जं, पसंसकामा कुसला वदाना ॥२॥ यत्तो कथायं ३ परिसाय मज्झे, पसंसमिच्छं विनिघाति होति । अपाहतस्मि पन मंकु होति, निन्दाय सो कुप्पति रन्धमेसी ॥३॥ यमस्स वादं परिहीनमाहु, अपाहतं पञ्हवीमंसकासे १४ । परिदेवति१५ सोचति हीनवादो, उपच्चगा मंऽति अनुत्थुणाति १६ ॥४॥ १M. पसञ्जातो. M. कयिराथ, करियाथ. ३M. एकचरियानमुत्तमं. ४-३ M. न तेन सेट्ठो ५C. चित्तस्स. M. गधिता. • Fsb. C. सुद्धि (द्र० 892a.) M. वादयन्ति. M. न सु. १°N. सुभा. ५१M. हरन्ति. १२ M., N. वदन्ति. १३C. °य. १४M. Fsb. C. पहविः, C. Fsb °सकाय. १' Fsb.°ती. १६C., M. Fsb. नाति. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #97 -------------------------------------------------------------------------- ________________ ४४९ ] मागन्दिय-सुत्त एते विवादा समणेसु जाता, एतेसु उग्पाति' निघाति' होति । एतंऽपि दिस्वा विरमे कथोज्जं, न हञ्ञदत्थत्थि पसंसलाभा ॥ ५ ॥ पसंसितो वा पन तस्थ होति अक्खाय वादं परिसाय मज्झे । 1 सो हस्सति ३ उष्णमतिच्च तेन, पप्पुय्य त मत्थं यथामनो अहु ॥६॥ या उष्णति सास्स विघातभूमि, मानातिभानं वदते पनेसो । १ .१५ १६ एतंपि दिवा न विवादयेथ न हि तेन सुद्धि कुसला वदन्ति ॥७॥ सूरो यथा राजखादाय पुट्ठो अभिगज्जमेति पटिसूरमिच्छं । येनेव सो तेन पलेहि २ सूर १३, पुब्बेऽव नत्थि यदिदं युधाय ॥८॥ ये दिट्ठमुग्रह विवादियन्ति १४, इदमेव सच्चंऽति च वादियन्ति । ते त्वं वदस्सु न हि तेऽघ अत्थि, वादम्हि जाते पटिसेनिकत्ता ||९|| विसेनिकत्वा पन ये चरन्ति दिट्ठी हि दिट्ठि अविरुज्झमाना । ते सु त्वं किं लभेथो पसूर २०, येसीध नत्थि परमुग्गहीतं ॥ १०॥ अथ तं पवितवकमागमा मनसा दिट्टिगतानि चिन्तयन्तो । धोनेन युगं समागमा, न हि त्वं सम्धसि " ह , संपयातवेति ॥ ११॥ पसूरसुत्तं निट्ठितं । M. डि. ५ C. एवं. तीच ह ^ M. सास, तस्स. १७ ( ४७ – मागन्दिय - सुत्तं ४६ ) " दिस्वान तह अरति रगं च, नाहोसि छन्दो अपि मेथुनस्मि । किमेविदं मुत्तकरीसपुण्णं पादाऽपि नं संफुसितुं न इच्छे || १ || एतादिसं चे रतनं न इच्छसि, नारि नरिन्देहि बहूहि पत्थितं । दिट्टिगत सीलवतानुजीवितं भवूपपत्ति च वदेसि कीदिसं ||२|| ६ १३ M. सूर, पुर. M. वदन्ति नत्थी. अग्घसि, N. सक्खसि. Fsb. बिट्ठी. , 1 'Fsb.तं. अत्यं M. तमत्थ. • M. सुद्धि. " M. विवादयन्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat ० Fsb. • M. = Fsb. °ती. १५ M. पलेति. °ती, M. हंसति. •R. °F. M. फु १५. वरस्सु. १६ M. ° च. ५० M. समुद्द * Fsb. २४ C. पग्धसि, M. २. अरति च रागं, N. अरति च रागं. 9 = M. फिर. १ M. लभेय. २२ M. परमं. २३ M. सवितक्क. [ ९१ ૧ www.umaragyanbhandar.com Page #98 -------------------------------------------------------------------------- ________________ ९२ ] सुत्तनिपातो [ ४९ इदं वदामीति न तस्स होति (मागन्दियाति भगवा), धम्मेसु निच्छेय्य समुग्गहीतं । पस्सं च दिट्ठीसु अनुग्गहाय, अज्झत्तसन्ति' पचिनं २ अदस्सं ॥३॥ विनिच्छया" यानि पकप्पितानि (इति मागन्दियो), ते वे' मुनि ब्रूसि अनुग्गहाय ॥ अज्झत्तसन्तीति यमेतमत्थं, कथं नु धीरेहि पवेदितं तं ॥४॥ न दिद्रिया न सुतिया न जाणेन (मागन्दियाति भगवा), सीलब्बतेनापि न' सुद्धिमाह। अदिट्ठिया अस्सुतिया अज्ञाणा , असीलता अब्बता नोऽपि तेन । एते च११ निस्सज्ज१२ अनग्गहाय , सन्तो अनिस्साय भवं न जप्पे ।।५।। नो चे किर दिट्टिया न सुतिया न जाणेन (इति मागन्दियो), सीलब्बतेनापि विसुद्धिमाह। अदिट्ठिया अस्सुतिया अजाणा, असीलता अब्बता नोऽपि तेन । मञ्जमऽहं १३ मोमुहमेव धम्म, दिट्ठिया एके पच्चेन्ति सुद्धिं ॥६।। दिटुिं च निस्साय अनुपुच्छमानो (मागन्दियाति भगवा), समुग्गहीतेसु पमोहमागा५५ ।। इतो च नादक्खि१६ अणुंऽपि सञ्ज, तस्मा तुवं मोमुहतो दहासि ॥७।। समो विसेसी उद वा निहीनो, यो मञति सो विवदेथ तेन । तीसु विधासु अविकंपमानो, समो विसेसीति न तस्स होति ॥८॥ सच्चंति सो ब्राह्मणो किं वदेय्य , मुसाऽति वा सो विवदेथ केन । यस्मि समं विसमं चापि नत्थि, सो केन वादं पटिसंयुजेय्य ॥९॥ ओक पहाय अनिकेतसारी, गामे अकूब्बं मुनि सन्थवानि । कामेहि रित्तो अपुरेक्खरानो२०, कथं न ५ विग्गय्ह जनेन कयिरा ॥१०॥ C., M. अज्झत्तं सन्ति (द्र० 919). २ M. पविचिनं. ३ M. अद्दसं. M. विनच्छ यानि. ५C. चे. . Fsb. मुनी. M. विसुद्धि रा. न सुद्धि. C. °माहा. M., P. असुतिया. १° Fsb. अशाणा, ११ M. न. १२ M. निसज्ज. १३ M., Fsb.-मझामहं. १४N. दिट्ठीसु. १५C. सम्मोह°. M. समोहमा गमा, पमोहमागमा. १६R. नादक्खि. १M. रहासि, दक्खासि, दस्ससि. १ः M. विहीनो. १६ M., N. वाऽपि. २० M. अपुरेक्खमानो. २१C., N. नु. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #99 -------------------------------------------------------------------------- ________________ ४।१० ] पुराभेद-सुत्तं येहि विवित्तो विचरेय्य लोके, न तानि उग्गय्ह वदेय्य नागो। एलंबुजं कंटकं' वारिजं यथा , जलेन पंकेन चानूपलित्तं। एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तो ॥११॥ न वेदगू दिट्ठिया न मुतिया , स मानमेति न हि तम्मयो सो। न कम्मना नोऽपि सुतेन नेय्यो, अनूपनीतो सो निवेसनेसु ॥१२॥ सञ्जाविरत्तस्स न सन्ति गन्था, पञ्जाविमुत्तस्स न सन्ति मोहा । सशं च दिदि च ये अग्गहेसुं, ते घट्रयन्ता विचरन्ति लोके ॥१३॥ मागन्दियसुत्तं निहितं । (४८----पुराभेद-सुत्तं ४।१०) कथंदस्सी कथंसीलो उपसन्तो ति वच्चति । तं मे गोतम पब्रूहि पुच्छितो उत्तमं नरं ॥१॥ वीततण्हो पुरा भेदा (ऽति भगवा) पुब्बमन्तमनिस्सितो वेमज्झे नप संखय्यो तस्स नत्थि पूरेक्खतं ॥२॥ अक्कोधनो असन्तासी अविकत्थी अकुक्कुचो । मन्तभाणी अनुद्धतो स वे वाचायतो मुनि ॥३।। निरासत्ति अनागते अतीतं नानुसोचति। विवेकदस्सी फस्सेसु दिट्ठीसू च न निय्यति ॥४॥ पति लीनो अकुहको अपिहालु अमच्छरी । अप्पगब्भो अजेगुच्छो पेसुणेय्ये च नो युतो ॥५॥ सातियेसु अनस्सावी अतिमाने च नो युतो। सण्हो च पटिभानवा न सद्धो न विरज्जति ।।६।। लाभकम्या ० न सिक्खति अलाभे न च'१ कूप्पति । अविरुद्धो च तण्हाय रसे१२ च'३ नानुगिज्झति ॥७॥ उपेक्खको'३ सदा सतो न लोके मञ्जते समं । न विसेसी न नीचेय्यो तस्स न सन्ति उस्सदा ॥८॥ M. कण्डकं. २M. दिट्रियाको, M., B. दिट्रियायको. M. घट्टमाना, घरमाना. M. नुप, न प. ०५M. पुरक्खतं. M. °च्चो . C., M. °सन्ति Bsb. °त्ती. M. पटि. M. यत्तो . १. M. लोभ, कप्पा. १M. च न. १२ M., B. रसेसू. १. R. उपेखको. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #100 -------------------------------------------------------------------------- ________________ ९४ ] सुत्तनिपातो [ ४।११ यस्स निस्सयता' नत्थि अत्वा धम्म अनिस्सितो। भवाय विभवाय वा तण्हा यस्स न विज्जति ।।९।। तं ब्रूमि उपसन्तोऽति कामेसु अनपेक्खिनं । गन्था तस्स न विज्जन्ति अतारि सो विसत्तिकं ॥१०॥ न तस्स पुत्ता पसवो वा खेत्तं वत्थं न विज्जति । अत्तं वाऽपि निरत्तं वा न तस्मि उपलब्भति ॥११॥ येन नं वज्जु' पृथुज्जना अथो समणब्राह्मणा । तं तस्स अपुरेक्खतं११ तस्मा वादेसु नेजति ॥१२॥ वीतगेधो अमच्छरी न उस्सेसु वदते मुनि । न समेसु न ओमेसु कप्पं नेति अकप्पियो ॥१३॥ यस्स लोके सकं नत्थि असता च न सोचति । धम्मेसु च न गच्छति स वे सन्तोऽति वुच्चतीति ।। १४ ।। पुराभेदसुत्तं निहितं । ( ४६ --कलहविवाद-सुत्तं ४।११) कुतो पहूता कलहा विवादा, परिदेवसोका सह मच्छरा च। मानातिमाना सह पेसुणा च , कुतो पहूता ते तदिध ब्रूहि ॥१॥ पिया पहूता५२ कलहा विवादा, परिदेवसोका सह मच्छरा च । मानातिमाना सह पेसुणा च, मच्छरिययुत्ता कलहा विवादा । विवादजातेसु च पेसुणानि ॥२॥ पिया सु लोकस्मि कुतोनिदाना, ये वाऽपि लोभा विचरन्ति लोके । आसा च निट्ठा च कुतोनिदाना, ये संपरायाय नरस्स होन्ति ॥३॥ छन्दोनिदानानि पियानि लोके, ये वाऽपि लोभा विचरन्ति लोके । आसा च निट्ठा च इतोनिदाना, ये संपरायाय नरस्स होन्ति ॥४।। १M., B. निस्सयना. M. अनुपेक्खन, अननुपेक्खनं. अनपेक्खिनं. ३ M. अतरि, अतरी ४ M., Fsb. त्यज्यो . नास्ति न . M. अत्ता, अत्थं. 1. निरत्थं. M. उपलिपति. C., B. तं.M, N. Fsb. नास्ति ५० M., N. वज्ज. ११M. पुअर. १३M. पिय्यप्पहता. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #101 -------------------------------------------------------------------------- ________________ ४।११ ] कलहविवाद-सुत्तं [ ९५ छन्दो न लोकस्मि कुतोनिदानो, विनिच्छया वाऽपि कुतो पहूता। कोधो मोसवज्जं च कथंकथा च, ये वाऽपि धम्मा समणेन वुत्ता ॥५॥ सातं असातंऽति यमाहु लोके, तम्पनिस्साय पहोति छन्दो। रूपे सुदिस्वा विभवं भवं च, विनिच्छयं कुरुते जन्तु लोके ॥६।। कोधो मोसवज्जं च कथंकथा च, एतेऽपि धम्मा द्वयमेव सन्ते । कथंकथी जाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्मा ॥७॥ सातं असातं च कुतोनिदाना, किस्मि असन्ते न भवन्ति हेते । विभवं भवं चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानं ॥८॥ फस्सनिदान' सातमसातं, फस्से असन्ते न भवन्ति हेते। विभवं भवं चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं ।।९।। फस्सो नु लोकस्मि कुतोनिदानो, परिग्गहा चापि कुतो पहूता । किस्मि असन्ते न ममत्तमत्थि, किस्मि विभूते न फुसन्ति फस्सा ॥१०॥ नामं च रूपं च पटिच्च फस्सा, इच्छानिदानानि परिग्गहानि । इच्छा न सन्त्यान ममत्तमत्थि, रूपे विभूते न फुसन्ति फस्सा ॥११॥ कथं समेतस्स विभोति रूपं, सुखं दुखं वाऽपि कथं विभोति । एतं मे ब्रूहि यथा विभोति, तंजानियाम' इति मे मनो अहु ॥१२॥ न सञसञ्जी न विसञसञी, नोऽपि असञ्जी न विभूतसञ्जी। एवं समेतस्स विभोति रूपं, सज्ञानिदाना हि पपञ्चसंखा ॥१३॥ यं तं अपच्छिम्ह अकित्तयी नो, अझं तं पुच्छाम तदिङय ब्रूहि । एतावतग्गं नो वदन्ति हेके, यक्खस्स सुद्धि इध पण्डितासे । उदाहु अझं पि वदन्ति एत्तो ॥१४॥ एत्तावतग्गंऽपि वदन्ति हेके, यक्खस्स सुद्धि इध पण्डितासे । तेसं पुनेके समयं वदन्ति, अनुपादिसेसे कुसला वदाना ॥१५॥ एते च जत्वा उपनिस्सिताऽति, ञत्वा मुनी निस्सये सो विमंसी। गत्वा विमत्तो न विवादमेति, भवाभवाय न समेति धीरोऽति ॥१६॥ कलहविवादसुत्तं निहितं । N. फस्सं निदानं. वाऽपि. ४ M. जानिस्साम. M. अकित्तयि. ३-३ M., N. इच्छायऽसन्त्या. M. मुनि. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #102 -------------------------------------------------------------------------- ________________ सुत्तनिपातो [ ४।१२ (५०-चूळवियूह-सुत्त ४।१२) सकं सकं दिट्ठिपरिब्बसाना, विग्गय्ह नाना कुसला वदन्ति । “यो एवं जानाति स वेदि धम्म, इदं पटिक्कोसमकेवली सो" ॥१॥ एवंऽपि विग्गय्ह विवादियन्ति, बालो परो अकुसलोऽति चाहु। सच्चो नु वादो कतमो इमेसं, सब्बेऽव हीमे कुसला वदाना ।।२।। परस्स वे' धम्ममनानुजानं, बालो मगो होति निहीनपञ्ो। सब्बेऽव बाला सुनिहीनपञ्चा, सब्बेऽविमे दिलिपरिब्बसाना ।।३।। सन्दिट्ठिया चे पन वीवदाता , संसुद्धपा कुसला मुतीमा । न तेसं कोचि परिहीनपञो, दिट्टि हि तेसंऽपि तथा समत्ता ॥४॥ न चाहमेतं तथियंति मि, यमाहु बाला मिथु अञ्जमनं । सकं सकं दिट्टि मकंसु सच्चं, तस्मा हि बालोऽति परं दहन्ति ।।५।। यमाहु सच्चं तथियंति एके, तमाहु अने तुच्छं मुसाऽति । एवंऽपि विग्गय्ह विवादियान्ते', कस्मा न एकं समणा वदन्ति ।।६।। एकं हि सच्चं न दुतियमत्थि, यस्मि पजानो विवदे पजानं । नाना ते सच्चानि सयं थुनन्ति, तस्मा न एक समणा बदन्ति ।।७।। कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसला वदाना । सच्चानि सुतानि' बहूनि नाना, उदाहु ते तक्कमनुस्सरन्ति ।।८॥ न हेव सच्चानि बहूनि नाना, अञत्र सजाय निच्चानि लोके । तक्कं च दिट्ठीसू पकप्पयित्वा, सच्चं मुसाऽति द्वयधम्ममाहु ।।९।। दिट्ठ सुते सीलवते मुते वा, एते च निस्साय विमानदस्सी । विनिच्छये ठत्वा पहरसमानो', बालो परो अकुसलोऽति १० चाह ।।१०।। येनेव बालोऽति परं दहाति, तेनातुमानं कुसलोऽति चाह ।। सयमत्तना सो कुसलो वदानो, अझं विमानेति तथेव११पावा' १ ॥११॥ अतिसरं १२ दिट्ठिया सो समत्तो, मानेन मत्तो परिपुण्णमानी । सयमेव सामं मनसाभिसित्तो, दिट्ठी हि तस्स तथा समत्ता ॥१२॥ परस्स चे हि वचसा निहीनो, तुमो१३ सहा होति निहीनपञो। अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थि ॥१३॥ 4M. चे. २N. मको. ३M. वीवदाना. . Fsb. दिटठी. ' R. वाऽहमेतं. विवादयन्ति.. R. सु तानि. N. एतेसु. N. पहंसमानो. १०N. अक्कुसलो. ११N. तदेव पावद. १२N. अतिसार दिट्ठिया. १३N. तुम्हो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #103 -------------------------------------------------------------------------- ________________ ४।१३ ] महावियूह-सुत्तं अनं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवलीनो' । एवं हि तिच्या पुथुसो वदन्ति, संदिट्ठि रागेन हि तेऽभिरत्ता' ॥१४।। इधैव सुद्धि इति वादियन्ति' , ना सु धम्मेसु विसुद्धिमाहु । एवंऽपि तिथ्या पुथुसो निविट्ठा, सकायने तत्थ दळहं वदाना ॥१५॥ सकायने चापि दळहं वदानो, कमेत्थ बालोऽति परं दहेय्य । सयमेव' सो मेधक' आवहेय्य, परं वदं बालमसुद्धधम्म' ॥१६॥ विनिच्छये ठत्वा सयं पमाय, उद्धं सो लोकस्मि विवादमेति । हित्वान सब्बानि विनिच्छयानि, न मेधकं कुरुते जन्तु लोके'ति ।।१७।। चूळवियूहसुत्तं* निद्रुितं । (५१-महावियूह-सुत्तं ४।१३ ) ये केचिऽमे दिट्टिपरिब्बसाना, इदमेव सच्चं ति विवादियन्ति । सब्बेऽव ते निन्दमन्वानयन्ति, अथो पसंसंऽपि लभन्ति तत्थ ॥१॥ अप्पं हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमि । एवं पि दिस्वा न विवादियेथ', खेमाभिपस्सं अविवादभूमि ॥२॥ या काचिऽमा सम्मुतियो पुथज्जा, सब्बाऽव एता न उपेति विद्वा। अनूपयो सो उपयं किमेय्य, दिट्ठ सुते खन्तिमकुब्बमानो ॥३॥ सीलुत्तमा संयमेनाहु सुद्धिं, वतं समादाय उपट्टितासे । इधेव सिक्खेम अथऽस्स सुद्धिं, भवपनीता कुसला वदाना ॥४॥ स चे चुतो सीलवतातो' होति, स० वेधति कम्मं विराधयित्वा । स जप्पति पत्थयतीध' सुद्धि, सत्थाऽव' हीनो पवसं घरम्हा ॥५॥ सीलब्बतं वाऽपि पहाय सब्बं, कम्मं च सावज्जनवज्जमेतं । सुद्धिं असुद्धिति अपत्थयानो, विरतो चरे सन्तिमनुग्गहाय ॥६॥ तपूपनिस्साय जिगुच्छितं वा, अथ वापि दिट्ठऽव सुतं मुतं वा । उद्धंसरा सुद्धमनुत्युनन्ति, अवीततण्हासे भवाभवेसु ॥७॥ IN. सुद्धिमकेवली ते. N. त्याभिरता. .N. वादयन्ति. "N.कं. तत्थ. N. सयंऽव सो मे धगं. .R. बालमसुद्धि धम्म. • N. न मेधगं कुब्बति. * M. चुळब्यहसुत्तं. 'एतं पि विस्वा न विवादयेथ. N. सीलवततो. ..M. पवेदति, N. पवेधति. ११N. पजप्पति पत्थयतिञ्च १M. सत्था विहीनो. M. तमुपनिस्साय. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #104 -------------------------------------------------------------------------- ________________ ९८ ] सुत्तनिपातो [ ४।१३ पत्थयमानस्स हि जप्पितानि संवेदितं चापि पप्पिते । चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिं चि जप्पे ॥ ८॥ यमाहु धम्मं परमंऽति एके, तमेव हीनंऽति पनाहु अञ् । सच्चो नु वादो कतमो इमेसं, सब्बेऽव हीमे कुसला वदाना ||९|| सकं हि धम्मं परिपुण्णमाहु, अञ्ञस्स धम्मं पन हीनमा | एवंsपि विग्गय्ह विवादियन्ति 1 सकंसकं सम्मतिमाहु सच्च ॥ १० ॥ परस्स चे वंभयितेन हीनो, न कोचि धम्मेसु विसेसि अस्स । पुथू हि अस्स वदन्ति धम्मं, निहीनतो सम्हि दळहं वदाना ॥११॥ सद्धम्मपूजा " च पना तथेव यथा पसंसन्ति सकायनानि । सब्बे पवादा तथिवा भवेय्युं, सुद्धि हि तेसं पच्चत्तमेव ।। १२ ।। न ब्राह्मणस्स परनेय्यमत्थि, धम्मेसु निच्छेय्य समुग्गहीतं । तस्मा विवादानि उपातिवत्तो, न हि सेट्ठ तो परसति धम्मम ॥१३॥ जानामि पस्सामि तथेव एतं दिट्टिया एके पच्चेन्ति सुद्धिं । अदक्खि चे किं हि तुमस्स तेन, अतिसित्वा अन वदन्ति सुद्धि || १४ | पस्सं नरो दक्खिति नामरूपं, दिस्वान वा अस्सति । तानिमेव । कामं बहुं पस्तु अप्पकं वा, न हि तेन सुद्धिं कुसला वदन्ति ॥ १५ ॥ निविस्सवादी न हि सुद्धिनायो, पकप्पितं दिट्ठि पुरेक्खरानो । यं निस्सितो तत्थ सुभं वदानो, सुद्धिवदो तत्थ तथद्दसा सो ॥ १६ ॥ न ब्राह्मणो कप्पमुपेति संखं, न हि दिट्टिसारी नऽपि आणबन्धु । अत्वा च सो सम्मुतियो पुथुज्जा, उपेक्खति उग्गहणन्तम विसज्ज गन्धानि मुनीध लोके, विवादजातेसु न वग्गसारी । सन्तो असन्तेसु उपेक्खको सो, अनुग्गहो उग्गहणन्त मञ्जे ॥१८॥ पुब्बासवे हित्वा नवे अकुब्बं, न छन्दगू नोऽपि निविस्सवादो । स विप्पमुत्तो दिट्ठगतेहि धीरो, न लिप्पति ११ लोके अनत्तगरही ११ ।। १९ ।। ॥१७॥ N. पवेधितं वाऽपि. ४ C. सधम्मपूजा. सुब्बिनयो. • N. पर्काप्पिता दिट्ठि. १० M. उग्गहणन्तिमञ मो. अनत्थगरही. Shree Sudharmaswami Gyanbhandar-Umara, Surat R. कुहिं च. N. विवादयन्ति. • M., N. सुब्बिनायो. B. • N. सुद्धिवदो. उग्गहणन्ति १ * N. N. लिम्पति. ་ N. नायति. www.umaragyanbhandar.com Page #105 -------------------------------------------------------------------------- ________________ ४। १४ ] तुवट्टक-सुतं स सब्बषम्मेसु विसेनिभूतो, यं किं चि दिट्ठ व सुतं मुतं वा । स पन्नभारो मुनि विप्पयुत्तो', न कप्पियो नूपरतो न पत्थियोऽति ( भगवाऽति ) ||२०|| महावियूहसुतं निट्ठितं । (५२ - तुटूक- पुत्तं ४।१४ ) पुच्छामि तं आदिच्च बन्धुं विवेकं सन्तिपदं च महेसि । कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मि किंचि ॥१॥ मूलं पपञ्चसंखाया ( ति भगवा), मन्ता अस्मीति सब्बमुपरुन्धे ४ । या काचि तण्हा अज्झतं । तासं विनया सदा सतो सिक्खे ॥२॥ यं किंचि धम्ममभिजन, अज्झत्तं अथ वाऽपि बहिद्धा । न तेन मानं कुब्बेथ, न हि सा निब्बुति सतं वृत्ता ||३|| सेय्यो न तेन मय्य, नीचेय्यो अथ वाऽपि सरिक्खो । फुट्ठो अनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे ॥४॥ अज्झत्तमेव उपसमे, नाञ्ज्ञतो भिक्खु सन्तिमेसेय्य । अज्झत्तं उपसन्तस्स, नत्थि अत्तं कुतो निरतं वा ॥५॥ मझे यथा समुद्दस्स, ऊमि नो जायति ठितो होति । एवं ठितो अनेज्जस्स, उस्सदं भिक्खु न करेय्य कुहिं चि ||६|| अकित्तयि विवटचक्खु, सक्खिधम्मं परिस्सयविनयं । पटिपदं वदेहि भद्दं ते, पातिमोक्खं अथ वाऽपि समाधि ||७|| चक्खूह नेव लोलस्स, गामकथाय आवरये सोतं । रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मि ॥८॥ फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिं चि । भवं च नाभिजप्पेय्य, भेरवेसु च न संपवेधेय्य ||९|| अन्नानमथो पानानं खादनीयानमथोऽपि वत्थानं । लद्वा न सन्निधि कयिरा, न च परित्तसे तानि अलभमानो ॥१०॥ N. विप्पमुत्तो. • वले. निरता. N. थामं. Shree Sudharmaswami Gyanbhandar-Umara, Surat * M. महाब्यूह'. • C. पुट्ठो • N. महेसी. • N. अत्ता [ ९९ "M. · N. C www.umaragyanbhandar.com Page #106 -------------------------------------------------------------------------- ________________ १०० ] शायी न पादलोलस्स " अथ आसनेसु सयनेसु निद्द न बहुलीकरेग्य दि मार्य हस्से खि मेथुन विप्पजहे सविभूसं ॥ १२ ॥ आथब्बणं सुपिनं लक्खणं, नो विदहे अथो पि नक्खत्तं । विरुतं च गब्भकरणं, तिकिच्छं मामको न सेवेय्य ॥ १३॥ निन्दाय नप्पवेधेय्य न उष्णमेय्य पसंसितो भिक्लू । 7 * C. कुरुकु M. पयुतं. असि. , " , लोभं सह मच्छरियन कोधं पेसुनियं च पनुदेय्य ॥ १४ ॥ कप विक्कये न तिट्ठेय्य उपवादं भिक्खु न करेग्य कुहि चि । गामे च नाभिसजेय्य लाभकम्या जनं न लापयेय्य ॥ १५ ॥ न च कत्थिता सिया भिक्खु, न च वाचं पयुतं भासेय्य । पागब्भियं न सिक्सेय्य कथं विग्गाहिकं न कथयेय्य ॥ १६॥ " मोसवज्जे न निय्पेय संपजानो सठानि न कयिरा । " Shree Sudharmaswami Gyanbhandar-Umara, Surat सुत निपातो विरमे कुक्कुच्चा नप्पमज्जेय्य । अप्पसद्देसु भिक्खु विहरेय्य ॥ ११ ॥ जागरिवं भजेय्य आतापी । " अथ जीवितेन पञ्चाय 1 सीलब्वतेन नाञ्ञमतिमञ् ॥१७॥ समणानं पृथुवचनानं । सुत्वा रसितो बहुं वाचं, फरुसेन ते न पतिवज्जा न हि सन्तो पटिसेनिकरोन्ति ॥ १८॥ " एतं च धम्ममञ्ञाय विचिनं भिक्खु सदा सतो सिवखे । सन्तीति निम्बुतित्वा सासने गोतमस्स नप्पमज्जेय्य ॥ १९ ॥ सविधम्मं अनीतिगदस्सी' । अभिभू हि सो अनभिभूतो तस्मा हि तस्स भगवतो सासने अप्पमत्तो सदा नमस्समनु सिक्खेऽति ( भगवा ति) ॥२०॥ 1 तुबकसुतं नितिं । 1 , 1 ( ५३ – अत्तदण्ड सुत्तं ४।१५ ) = अत्तदण्डा भयं जातं जनं पस्सथ मेधक । संवेगं कितथिस्सामि यथा संविजितं मया ॥१॥ 1 * M. बहुलं न करेय्य. N. दुसितो बहुवाचं. • N. पटिसेनि ०. N., M. मेघगं. ● C. संविदितं. [ ४।१५ N. विद • N.° www.umaragyanbhandar.com Page #107 -------------------------------------------------------------------------- ________________ ४।१५ ] अत्तदण्ड-सुतं [ १०१ फन्दमानं पजं दिस्वा मच्छे अप्पोदके यथा । अञ्जमओहि व्यारुद्ध दिस्वा मं भयमाविसि ॥२॥ समन्तमसरो लोको दिसा सब्बा समेरिता । इच्छं भवनमत्तनो नादसासि अनोसितं ॥३॥ ओसाने त्वेव व्यारुद्ध दिस्वा मे अरति अह । अथेत्थ सल्लमक्खि दुद्दसं हदयनिस्सितं ॥४॥ येन सल्लेन ओतिण्णो दिसा सब्बा विधावति । तमेव सल्लं अब्बुय्ह न धावति निसीदति ॥५॥ तत्थ सिक्खानुगीयन्ति (यानि लोके गथितानि) न तेसु पसुतो सिया । निबिज्झ सब्बसो कामे सिक्खे निब्बाणमत्तनो ॥६॥ सच्चो सिया अप्पगब्भो अमायो रित्तपेसुणो। अक्कोधनो लोभपापं वेविच्छं वितरे मुनि ॥७॥ निह तन्दि सहे थीनं पमादेन न संवसे । अतिमाने न तिठेय्य निब्बाणमनसो नरो ॥८॥ मोसवज्जे न निय्येथ रूपे स्नेहं न कुब्बये। मानं च परिजानेय्य साहसा विरतो चरे ॥९॥ पुराणं नाभिनन्देय्य नवे खन्तिं न कुब्बये । हीयमाने' न सोचेय्य आकासं न सितो सिया ॥१०॥ गेधं ब्रूमि महोघो ति आजवं' ब्रूमि जप्पनं । आरम्मणं पकप्पनं कामपंको दुरच्चयो ॥११॥ सच्चा अवोक्कम्म' मुनि थले तिद्वति ब्राह्मणो। सब्बं सो पटिनिस्सज्ज स वे सन्तो ति वुच्चति ॥१२॥ स वे विद्वा स वेदगु ञत्वा धम्म अनिस्सितो। सम्मा सो लोके इरियानो न पिहेतीघ कस्सचि ॥१३॥ योऽध कामे अच्चतरि संगं लोके दुरच्चयं । न सो सोचति नाज्झेति छिन्नसोतो अबन्धनो ॥१४॥ यं पुब्बे तं विसोसेहि पुच्छा ते माऽहु किञ्चनं । मज्झे वे नो गहेस्ससि उपसन्तो चरिस्ससि ॥१५॥ १N., M. समन्तमसारो. N. नाहसामि. N. न सीदति. IN खन्तिमकुब्बये. • N. आचम. N. अवोक्कम. N, चे. IN. हृदयं सितं N. हिय्यमाने, Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #108 -------------------------------------------------------------------------- ________________ १०२ ] सुत्तनिपातो [ ४१६ सब्बसो नामरूपस्मि यस्स नत्थि ममायितं । असता च न सोचति स वे' लोके न जिय्यति ॥१६॥ यस्स नत्थि इदं मेऽति परेसं वाऽपि किञ्चनं । ममत्तं सो असंविन्दं नत्थि मेति न सोचति ॥१७॥ अनिठुरी अननुगिद्धो अनेजो सब्बधीसमो । तमानिसंसं पब्रूमि पुच्छितो अविकम्पिनं ॥१८॥ अनेजस्स विजानतो नत्थि काचि निसंखिति । विरतो सो वियारंभा खेमं पस्सति सब्बधी ॥१९॥ . न समेसु न ओमेसु न उस्सेसु वदते मुनि । सन्तो सो वीतमच्छरो नादेति न निरस्सतीति (भगवाऽति) ॥२०॥ अत्तदण्डसुत्तं निहितं । (५४-सारिपुत्त-सुत्तं ४।१६ ) न मे दिवो इतो पुब्बे (इच्चायस्मा सारिपुत्तो) नस्सुतो' उद कस्सचि । एवं वग्गुवदो सत्था तुसितो गणिमागतो ॥१॥ सदेवकस्स लोकस्स यथा दिस्सति चक्खुमा । सब्बं तमं विनोदेत्वा एको चरित रतिमज्झगा ॥२॥ तं बुद्धं असितं तादि अकुहं गणिमागतं । बहुन्नमिध बद्धानं अत्थि पञ्हेन आगमं ॥३॥ भिक्खुनो विजिगुच्छतो भजतो रित्तमासनं । रुक्खमूलं सुसानं वा पब्बतानं गुहासु वा ॥४॥ उच्चावचेसु सयनेसु कीवन्तो तत्थ भेरवा । येहि भिक्खु न वेधेय्य निग्घोसे सयनासने ॥५॥ कति परिस्सया लोके गच्छतो अमतं' दिसं । ये भिक्खु अभिसंभवे पन्तम्हि सयनासने ॥६॥ क्यास्स व्यप्पथयो अस्सु क्यास्ससु इध गोचरा । कानि सीलब्बतानस्सु पहितत्तस्स भिक्खुनो ॥७॥ १N. N. न सुतो. N. खीवन्तो. ४N. अगतं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #109 -------------------------------------------------------------------------- ________________ ४।१६ ] सारिपुत्त-सुत्तं [ १०३ कं सो सिक्खं समादाय एकोदि' निपको सतो । कम्मारो रजतस्सेव निद्धमे मलमत्तनो ॥८॥ विजिगुच्छमानस्स यदिदं फासु (सारिपुत्ता ति भगवा ), सयनं रित्तासन सेवतो चे ।। संबोधिकामस्स यथानुधम्मं , तं ते पवक्खामि यथा पजानं ॥९॥ पञ्चन्न धीरो भयानं न भाये, भिक्ख सतो सपरियन्तचारी । डंसाधिपातानं सिरिसपानं, मनुस्सफस्सानं चतुप्पदानं ॥१०॥ परधम्मिकानं न सन्तसेय्य , दिस्वाऽपि तेसं बहुभेरवानी । अथापरानि अभिसंभवेय्य, परिस्सयानि कुसलानुएसी ॥११॥ आतंकफस्सेन खुदाय फुटो, सीतं अच्चूण्हं' अधिवासयेय्य । सो तेहि फुट्ठो बहुधा अनोको , विरियं परक्कम्म' दळ्हं करेय्य ॥१२॥ थेय्यं न करेय्य' न मुसा भणेय्य , मेत्ताय फस्से तसथावरानि । यदाविलत्तं मनसो विजज्ञा, कण्हस्स पक्खोति विनोदयेय्य ॥१३॥ कोधातिमानस्स वसं न गच्छे , मूलंपि तेसं पलिखा तिट्ठ । यथप्पियं वा पन अप्पियं वा, अद्धा भवन्तो अभिसंभवेय्य ॥१४॥ पक्षं पुरक्खत्वा कल्याणपीति. विक्खंभये तानि परिस्सयानि । अरतिं सहेथ सयनम्हि पन्ते, चतुरो सहेथ परिदेवधम्मे ॥१५॥ कि सु असिस्सामि कुवं' वा असिस्सं, दुक्खं वत सेत्थ • कुवज्ज सेस्सं१० । एते वितक्के परिदेवनेय्ये, विनयेथ सेखो अनिकेतसारी११ ॥१६।। अन्नं च लद्धा वसनं च काले, मत्तं स जञ्ज्ञा इध तोसनत्थं । सो तेसु गुत्तो यतचारिगामे, रुसितोऽपि वाचं फरुसं न वज्जा ।।१७।। ओक्खि चक्खु न च पादलोलो, झानानुयुत्तो बहुजागरस्स । उपेक्खमारब्भ समाहितत्तो, तक्कासय कुक्कुच्चियप छिन्दे ॥१८॥ चुदितो बचीहि सतिमाभिनन्दे, सब्रह्मचारीसु खिलं पभिन्दे । वाचं पमुञ्चे कुसलं नातिवेलं, जनवादधम्माय न चेतयेय्य ॥१९।। M. एकोधि. N. पञ्चनं. IN. सरीसपानं. "N. अतुण्हं. ५N. परक्कम. N. कारे. N. पुरक्खित्वा. N. असिस्सं. N. कुथ वा. १०N. वेत्त क्वज्ज सेय्यं. १N. अनिकेताचरि. १२N. सो. १३N..यतंचारी. १४N. 932. दूसितोऽपि. IN. कुक्कुच्चं चूपछिन्दे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #110 -------------------------------------------------------------------------- ________________ १०४ ] सुत्तनिपातो [४।१६ अथापरं पञ्च रजानि लोके, येसं तीसमा विनयाय सिक्खे । रूपेसु सद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ रागं ॥२०॥ एतेसु धम्मेसु विनेय्य छन्दं, भिक्खु सतीमा सुविमुत्तचित्तो । कालेन सो सम्मा धम्म परिवीमंसमानो, एकोदिभूतो विहने तमं सोऽति (भगवाऽति) ॥२२॥ सारिपुत्तसुत्तं निठितं । अट्ठकवग्गो चतुत्थो तस्सुद्दानं-- काम गुह 'ट्ठ दुट्ठा च मुद्धठ्ठ परमा जरा । मत्तग्यो च प्रसूरो च मागन्दि पुराभेदनं ॥ कलहं चेच ४ व्यूहानि पुनरेव तुवकं । अत्त दण्डं थेर सुत्तं थेरपञ्हेन सोनस । तानि एतानि सुत्तानि सब्बानट्ठकवग्गिकानि ॥ १ B. थेरपसुत्तं ति पि. R. द्वेष. 'R. अत्तदण्डवरसुत्तं. R. गुहं. R. सुद्धं च. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #111 -------------------------------------------------------------------------- ________________ ५-पारायणवग्गो (५५–वत्थुगाथा ॥१) कोसलानं पुरा रम्मा अगमा दक्षिणापथं । आकिञ्चनं पत्थयानो ब्राह्मणो मन्तपारगू ॥१॥ सो अस्सकस्स विसये अळकस्स' समासने । वसी गोधावरी कूले उञ्छेन च फलेन च ॥२॥ तस्सेव उपनिस्साय गामो च विपूलो अह ।। ततो जातेन आयेन महायज्ञ अकप्पयि ॥३॥ महायज्ञं यजित्वान पुन पाविसि अस्समं । तस्मि पतिपविम्हि अञ्जो आगञ्छि ब्राह्मणो ॥४॥ उग्घट्टपादो तसितो पंकदन्तो रजस्सिरो। सो च न उपसंकम्म सतानि पञ्च याचति ॥५॥ तमेनं बावरी दिस्वा आसनेन निमन्तयि । सुखं च कुसलं पुच्छि इदं वचनमब्रवि ॥६॥ यं खो' ममं देय्यधम्म सब्बं विस्सज्जितं मया । अनुजानाहि मे ब्रह्मे नत्थि पञ्च सतानि मे ॥७॥ सचे मे याचमानस्स भवं नानूपद स्सति । सत्तमे दिवसे तुहं मुद्धा फलतु सत्तधा ॥८॥ अभिसंखरित्वा' कुहको भेरवं सो अकित्तयि । तस्स तं वचनं सुत्वा बावरी दुक्खितो अहु ॥९॥ उस्सुस्सति अनाहारो सोकसल्लसमप्पितो। अथोऽपि एवं चित्तस्स झाने न रमती मनो ॥१०॥ • M. मूळकस्स, मळहाकस्स. २ M. आगच्छि. . C. अब्रुवि. M. चे मम. M. °विस्सति, °देस्सति. M. संखारेत्वा. 'M. पकित्तयि. M. अहू. ५।१ ] [ १०५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #112 -------------------------------------------------------------------------- ________________ १०६ ] सुत्तनिपातो [ ५।१ उत्रस्तं दुक्खितं दिस्वा देवता 'अत्थकामिनी । बावरि उपसंकम्म इदं वचनमब्रवी ॥११॥ न सो मुद्धं पजानाति कुहको सो धनत्थिको। मुद्धनि मुद्धपाते वा जाणं तस्स न विज्जति ॥१२॥ भोती' चरहि जानाति तं मे अक्खाहि पुच्छिता । मुद्धं मुद्धाधिपातं च तं सुणोम वचो तव ।।१३।। अ'हंपेतं न जानामि जाणं मेऽत्थ' न विज्जति । मुद्धं मुद्धाधिपातो च जिनानं हेत' दस्सनं ॥१४॥ अथ को११ चरहि जानाति अस्मि पुथ' विमण्डले । मुद्धं मुद्धा २ धिपातं च तं वे अक्खाहि देवते ॥१५॥ पुरा कपिलवत्थुम्हा निक्खन्तो लोकनायको । अपच्चो ओक्काकराजस्स सक्यपुत्तो पभंकरो ॥१६॥ सो हि ब्राह्मण संबुद्धो सब्बधम्मान पारगू। सब्बाभिज्ञाबलप्पत्तो सब्बधम्मसु चक्खुमा । सब्बधम्मक्खयं ४ पत्तो विमुत्तो उपधिसंखये ॥१७॥ बुद्धो सो भगवा लोके धम्मं देसेति चक्खुमा । तं त्वं गत्वान पुच्छस्सु सो ते तं व्याकरिस्सति ॥१८॥ संबुद्धोऽति वचो सुत्वा उदग्गो बावरी अहु । सोकस्स तनुको आसि पीतिं च विपुलं लभि ॥१९॥ सो बावरी अत्तमनो उद्दगो, तं देवतं पुच्छति वेदजातो । कतमम्हि गामे निगमम्हि वा पुन,कतमम्हि वा जनपदे लोकनाथो। यत्थ गन्त्वा नमस्मेमु१६ संबुद्ध दिपदुत्तमं ॥२०॥ सावत्थियं कोसलमन्दिरे जिनो, पहतपञ्जो वरभरिमेधसो। सो सक्यपुत्तो विधुरो अनासवो, मुद्धाधिपातस्स विदू नरासभो ॥२१॥ १M. मत्थकामिनी. २ M. बुद्ध. M. मुद्धाधिपाते. ४M. च. I M. भोति. M. सुण अहं एतं. M. एत्थ. M. मुद्धनि मुद्धाधिपाते. C. जनानं. १M. हऽत्थ, हेऽत्थ. ११ हस्तलेखे-खो. १२ M. पथवि. १.M. मुद्धातिपातं. १M. सब्बकम्मक्खयं. ५M. उपधिक्खये. M. देसेसि. १°C. तं. M. ब्याकरिस्सति. १M. नमस्सेम. २०M. द्वि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #113 -------------------------------------------------------------------------- ________________ ५।१ ] वत्थुगाथा ततो आमन्तयी सिस्से ब्राह्मणे मन्तपारगे । एथ माणव अक्खिस्सं सुणोथ वचनं मम ॥ २२ ॥ यस्सेसो दुल्लभो लोके पातुभावो अभिण्हसो । स्वज्ज " लोकम्हि उप्पत्रो संबुद्धो इति विस्सुतो । खिप्पं गंत्वान सावत्थिं पस्सव्हो दिपदुत्तमं ॥२३॥ कथं चरहि जानेमु दिस्वा बुद्धोऽति ब्राह्मण । अजानतं नो पब्रूहि यथा जानेमु तं मयं ॥ २४॥ आगतानि हि मन्तेसु महापुरिसलक्खणा । द्वति सा च व्याख्याता समत्ता अनुपुब्बसो ॥२५॥ यस्सेते होन्ति गत्तेसु महापुरिसलक्खणा । द्वेऽव तस्स गतियो ततिया हि न विज्जति ॥ २६ ॥ सचे अगारं अज्झा' वसति विजेय्य पठवि इमं । अदण्डेन असत्थेन धम्मेनमनुसासति ॥२७॥ सचे च सो पब्बजति अगारा अनगारियं । विवत्तच्छदो संबुद्धो अरहा भवति अनुत्तरो ॥२८॥ जाति गोत्तं च लक्खणं मन्ते सिस्से पुनापरे । मुद्धं मुद्धाधिपातं च मनसा येव पुच्छथ ॥२९॥ अनावरणदस्सावी यदि बुद्धो भविस्सति । मनसा पुच्छिते पञ्हे वाचाय विस्सजेस्सति १० ॥३०॥ बावरिस्स वचो सुत्वा सिस्सा सोळस ब्राह्मणा । अजितो तिस्समेत्तेय्यो पुण्णको अथ मेत्तगू ॥ ३१ ॥ धोतको उपसीवो च नन्दो च अथ हेमको । तोदेय्यकप्पा" दुभयो जातुकण्णी च पण्डितो ॥३२॥ भद्रावुधो उदयो च पोसालो चापि ब्राह्मणो । मोघराजा च मेघावी पिंगियो च महा इसि ॥ ३३ ॥ पच्चेकगणिनो सब्बे सब्बलोकस्स विस्सुता । झायी ज्ञानरता धीरा पुब्बवासनवासिता ॥ ३४ ॥ [ १०७ M. °fu. * M. एस माणव. M. यस्स सो. ४ M. स्वाज्ज. M. द्वत्तिसानि • Fsb. वियाख्याता. • M. द्वेयेव. Fsb. दुवे ब. • M., Fsb. आवसति. * M. विवटच्छदो, C. विवत्तच्छद्दो. विस जिस्सति, विस्सज्जिस्सति. ११ M. कप्प. १२ C. भद्रायुधो. १० M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #114 -------------------------------------------------------------------------- ________________ १०८ ] सुत्तनिपातो [ ५१ बावरि अभिवादेत्वा कत्वा च नं पदक्खिणं । जटाजिनधरा सब्बे पक्कामु उत्तरामुखा ॥३५॥ अळकस्स' पतिट्टानं पुरिमं माहिस्सति तदा। उज्जेनि चापि गोनद्धं३ वेदिसं वनसव्हयं ॥३६॥ कोसंबि चापि साकेतं सावत्थि' च पुरुत्तमं । सेतव्यं कपिल वत्थु कुसिनारं च मन्दिरं ॥३७॥ पावं च भोगनगरं वेसालिं मागधं पुरं । पासाणकं चेतियं च रमणीयं मनोरमं ॥३८॥ तसितो वुदकं५ सीतं महालाभंऽव' वाणिजो। छायं धम्माभितत्तोऽव तुरिता पब्बतमारुहं ॥३९।। भगवा च तम्हि समये भिक्खुसंघपुरक्खतो । भिक्खून धम्म देसेति सीहोऽव नदती' वने ॥४०॥ अजितो अद्दस संबुद्धं वीतरंसीऽव भानुमं । चन्दं यथा पन्न'परसे पारिपुरि उपागतं ॥४१।। अथऽस्स गत्ते दिस्वान प१३रिपूरं च व्यंजनं । एकमन्तं ठितो हट्ठो मनोपन्हे अपुच्छथ ॥४२।। आदिस्स जम्मनं ब्रूहि गोतं ब्रूहि सलक्खणं । मन्तेसु पारमिं ब्रूहि कति वाचेति ब्राह्मणो ॥४३।। वीसं वस्ससतं आयु सो च गोत्तेन बावरि । तीण'"स्स लक्खणा गत्ते तिण्णं वेदान पारग ॥४४॥ लक्खणे इतिहासे च सनिघण्डुसकेटु"भे । पञ्च सतानि वाचेति सध' म्मे पारमिं गतो ॥४५।। लक्खणानं पविचयं बावरिस्स नरुत्तम । तण्हच्छिद पकासेहि मा नो कंखायितं अहू ॥४६।। १ M. मूळकस्स. . पुरि माहिति. M. गोदद्धं " M. कपिल°. ' M. व ओदकं, C. व. N. महासालं. °C. °मारहं, °मारहुँ, B. माहि. नवति. M. अद्द. १० M. जितरंसं, सतरंति, Trenckner M. पीतरंसि द्रष्टव्यं Morris JPTS.. 1893 P. 73 ११C. पण्णरसे. १२हस्तलेखे परि°, M. परिपूरं (1017). १३M. परिपुण्णं च व्यञ्जनं, परिपूर वियंजनं. १४M. जपतं. १५M. तोणिऽस्स. .M. केटभे. M. सद्धम्मे. १M. तं कंखच्छितं, M. कंखच्छिद. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #115 -------------------------------------------------------------------------- ________________ [१०९ ५।१] वत्थुगाथा मुखं जिव्हाय छादेति उण्णस्स भमुकन्तरे । कोसोहितं वत्थुगु-हं एवं जानाहि माणव ॥४७॥ पुच्छं हि किञ्चि असुणन्तो सुत्वा पञ्हे वियाकते । विचिन्तेति जनो सब्बो वेदजातो कतरेजलि ॥४८॥ को नु देवो व ब्रह्मा वा इन्दो वाऽपि सुजंप'ति । मनसा पुच्छिते पन्हे कमेतं पटिभासति ।।४९।। मुद्ध मुद्धाधिपातं च बावरी परिपुच्छति। तं व्याकरोहि भगवा कंखं विनय नो इसे ॥५०॥ अविज्जा मुद्धाऽति जानाहि. विज्जा मुद्धाधिपातिनी । सद्धासतिसमाधीहि छन्दविरियेन संयुता ॥५१॥ ततो वेदेन महता संथंभित्वान' माणवो । एकंसं अजिनं कत्वा पादेसु सिरसा पति ॥५२॥ बावरी ब्राह्मणो भोतो सह सिस्सेहि मारिस । उदग्गचित्तो सुमनो पादे वन्दति चवखुम ॥५३॥ सुखितो बावरी होतु सह सिस्सेहि ब्राह्मणो । त्वं चापि सुखितो होहि चिरं जीवाहि माणव ॥५४॥ बावरिस्स च तुम्हं वा सब्बेसं सब्बसंसयं । कतावकासा पुच्छव्हो यं किञ्चि मनसिच्छथ ॥५५॥ संबुद्धेन कतोकासो निसीदित्वान पञ्जलि । अजितो पठमं पहं तत्थ पुच्छि तथागतं ॥५६॥ वत्थुगाया। निद्विता। M. तं च, तं, Fsb.-कच्चि (50 800). .C. च, Fsb., M. वा. .C. चाऽपि. C. °ती. 'C. मुद्धा. • M. °विजानाहि. C. सत्यम्हित्वान, ०-संथंभेत्वान. C., M., Fsb. चक्खुमा. १°M. वापि. ११ सु० वि० (सिंहल)-1557 बावरि यस्स च तुम्हं वा. १२ C., M. °ली. १५M. °कथा निद्विता, कथं निद्वितं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #116 -------------------------------------------------------------------------- ________________ ११० ] सुत्तनिपातों [ श२ (५६–अजितमाणवपुच्छा ५।२ (१)) केनऽस्सु निवुतो लोको (इच्चायस्मा अजितो) केनस्सु नप्पकासति । किस्साभिले 'पनं ब्रूसि किं सु तस्स महब्भयं ॥१॥ अविज्जायं निवुतो लोको (अजिताति भगवा) वेविच्छापमादा नप्पकासति । जप्पाभिलेपनं ब्रूमि दुक्खं अस्स महब्भयं ॥२॥ सवन्ति सब्बधी सोता (इच्चायस्मा अजितो ) सोतानं किं निवारणं । सोतानं संवरं ब्रूहि केन सोता पिथिय्यरे ॥३॥ यानि सोतानि लोकस्मि (अजिताति भगवा) सति तेसं निवारणं । सोतानं संवरं ब्रूमि पञ्ञायते पिथिय्यरे ॥४॥ पञ्जा चेव सती च' (इच्चायस्मा अजितो) नामरूपं च मारिस । एतं' मे पुट्ठो पब्रूहि कत्थेतं उपरुज्झति ।।५।। यं एतं पञ्हं अपुच्छि अजित तं वदामि ते । यत्थ नामं च रूपं च असेसं उपरुज्झति । विज्ञाणस्स निरोधेन एत्थेतं उपरुज्झति ॥६॥ ये च संख'तधम्मासे ये च सेखा पुथू इध । तेसं मे निपको इरियं पुट्ठो पब्रूहि मारिस ॥७॥ कामेसु नाभिगिज्झेय्य मनसाऽनाविलो सिया । कुसलो सब्बधम्मानं सतो भिक्खु परिब्बजेति ॥८॥ अजितमाणवपुच्छा निहिता। ( ५७– तिस्समेत्तेय्यमाणवपुच्छा ५।४ (२) ) कोऽध सन्तुसितो लोके (इच्चायस्मा तिस्सो मेत्तेयो ) कस्स नो सन्ति इञ्जिता । को उभऽन्त मभिजाय मज्झे मन्ता न लिप्पति' । कं ब्रूसि महापुरिसोऽति को इध सिब्ब निमच्च१२गा ॥१॥ १C. किस्साभिसेचनं. २M., C. विविच्छा, वेवच्छा. . M. पिधिय्यरे. M. सति. M. यं च, Fsb. मतेन-चेव, N. चापि. M. एवं, N. एतं. N., B. संखातधम्मासे. M. तिस्समेतैय्यो. Fsb. उभन्त'. १० M. लिम्पति. ११M. सिप्पनि सिम्बिनि'. १२ M. मझगा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #117 -------------------------------------------------------------------------- ________________ १४ ] पुण्णकमाणवपुच्छा [ १११ कामेसु ब्रह्मचरियवा (मेत्तेय्याति भगवा) वीततण्हो सदा सतो। संखाय निब्बुतो भिक्खु तस्स नो सन्ति इञ्जिता ॥२॥ सो उभन्तमभिज्ञाय मज्झे मन्ता न लिप्पति । तं ब्रूमि महापुरिसोऽति सो इध सिब्बनिमच्चगाऽति ॥३॥ तिस्समेत्तेग्यमाणवपुच्छा निद्विता । (५८-पुण्णकमाणवपुच्छा ५।४ (४)) अनेज' मूलदस्सावि (इच्चायस्मा पुण्णको) अत्थि पञ्हेन' आगमं । किनिस्सिता इसयो' मनुजा खत्तिया ब्राह्मणा' देवतानं यञमक प्पयिंसु पुथू इध लोके। पुच्छामि तं भगवा ब्रूहि मे तं ॥१॥ ये केचिऽमे इसयो मनुजा (पुण्णकाति भगवा), खत्तिया ब्राह्मणा देवतानं यज्ञमकप्पयिसु पुथु इध लोके । आसिसंमाना पुण्णक इत्थभावं', जरं सिता यज्ञमकप्पयिसु ॥२।। 'ये केचिश्मे इसयो मनुजा (इच्चायस्मा पुण्णको) खत्तिया...पे० इध लोके।' कच्चि'• सु ते भगवा यज्ञपथे।' अप्पमत्ता, अतारु१२ जातिं च जरं च मारिस । पुच्छामि तं भगवा ब्रूहि मे तं ॥३॥ आसिंसन्ति थोमयन्ति अभिजप्पन्ति' ३ जुहन्ति (पुण्णकाति भगवा) कामाभिजप्पन्ति पटिच्च लाभं। ते याज' योगा भवरागरत्ता, नातरिंसु जातिजरंऽति ब्रूमि ॥४॥ M. अनेज. M. पञ्हेन मागम. , M. आगमि, आगमि. "Fsb. [इसयो मनुजा...[पुथु इध लोके] Fsb. adds च. M. अकप्पिसु. M. इत्थतं. M. नास्ति. १.M. किंचि, किच्चि, कञ्चि. ११Fsb. [यज्ञपथे किन्तु cf. I0584. १२ M. अतरं. १Fsb. [अभिजप्पन्ति. १४C., M. जहन्ति see (N. देन्ति). १.C. लोभं but see N. P.M. याच° but see N. and B. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #118 -------------------------------------------------------------------------- ________________ ११२ ] सुतनिपातो [ ५४ ते चे नातिरिंसु याज योगा (इच्चायस्मा पुण्णको), यझेहि जाति च जरं च मारिस । अथ को चरहि देवमनुस्स लोके, अतारि जातिं च जरं च मारिस । पुच्छामि तं भगवा ब्रूहि मे तं ॥५॥ संखाय लोकस्मि परोवरानि (पुण्णकाति भगवा), यस्सि"ञ्जितं नत्थि कुहिंचि लोके । सन्तो विधूमो अनिघो निरासो, अतारि सो जातिजरंऽति ब्रूमीति ॥६॥ पुण्णकमाणवपुच्छा निहिता। (५६—मेत्तगूमाणवपुच्छा ५१४ (४)) पुच्छामि तं भगवा ब्रूहि मेतं (इच्चायस्मा मेत्तगू), मञामि तं वेदगु भावितत्तं । कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मि' अनेकरूपा ॥१॥ दुक्खस्स वे' मं पभवं अपुच्छसि, (मेत्तगूति भगवा)। तं ते पवक्खामि यथा पजानं । । उपधीनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मि अनेकरूपा ॥२॥ यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो । तस्मा हि जानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी ॥३॥ यं तं अपुच्छिम अकित्तयी नो, अनं तं पुच्छामि तदिंघ ब्रूहि । कथं न धीरा वितरन्ति ओघं, जातिजरं सोकपरिहवं* च । तं मे मुनी'१ साधु वियाकरोहि, तथा २ हि ते विदितो एस धम्मो ॥४॥ कित्तयिस्सा३मि ते धम्म (मेत्तगति भगवा) दि₹१४ धम्मे अनीतिहं । यं विदित्वा सतो चरं तरे लोके विसत्तिकं ॥५॥ १M. याच. C. यं हि, M. यो हि. M. परोपरानि. C. यस्स जितं, M. यस्सञ्हितं. N. समुपागता, C. Fsb-दुक्खा य सदा गता (i. e. दुक्खा [य] स [मु दागता). M., Fsb-लोकस्मि. •M. चे..- B., M. पजानं. M. नास्ति. १० N., M. पुच्छाम. * M. °परिदेवं. ११C., M. मुनि. १२C. यथा. १३ M. कित्तयिस्साम. १४M. adds व. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #119 -------------------------------------------------------------------------- ________________ ५।६ ] धोतकमाणवपुच्छा [ ११३ तं चाहं अभिनन्दामि महेसी' धम्ममुत्तमं । यं विदित्वा सतो चरं तरे लोके विसत्तिकं ॥६॥ यं किञ्चि संपजा नासि (मेत्तगूति भगवा), उद्धं अधो तिरियं चापि मज्झे । एतेसु नन्दिं च निवेसनं च, पनुज्ज विज्ञाणं भवे न तिट्ठ ॥७॥ एवं विहारी सतो अप्पमत्तो, भिक्खु चरं हित्वा ममायितानि । जातिजरं सोकपरिद्दवं च, इधेव विद्वा पजहेय्य दुक्खं ॥८॥ एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमऽनू पधीकं । अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो ॥९॥ ते चापि नून पजहेय्यु दुक्खं, ये त्वं मुनि' अट्टितं ओवदेय्य । तं तं नमस्सा मि समेच्च११ नाग, अप्पेव मं भगवा५२ अद्वितं ओवदेय्य ॥१०॥ यं ब्राह्मणं वेदगं आभिजज्ञा३. अकिञ्चनं कामभवे असत्तं । अद्धा हि सो ओघमिमं अतारि४.तिण्णो च१५ पारं अखिलो अकंखो॥११॥ विद्वा च' सो वेदगू नरो इध, भवाभवे संगमिमं विसज्जा । सो वीततण्हो अनिघो निरासो, अतारि सो जातिजरंऽति ब्रूमीति ॥१२॥ मेतगूमाणवपुच्छा निहिता। ( ६०-धोतकमाणवपुच्छा ५।६ (५)) पुच्छामि तं भगवा ब्रूहि मे तं (इच्चायस्मा धोतको), वाचाभिकंखामि महेसि तुम्हं । तव सुत्वान निग्घोसं सिक्खे निब्बाणमत्तनो ॥१॥ तेन हातप्पं करोहि (धोतकाति भगवा) इधेव निपको सतो । इतो सुत्वान निग्घोसं सिक्खे निब्बाणमत्तनो ॥२॥ C. ofसं. २ M. न यं किञ्चि. M. संजानासि. ४M. वाऽपि. M. निन्दं. C. सुकित्तिक. Fsb. गोतम नूपधीक. . C., M. पजहेय्य. Fsb. मुनी. .. M. अत्थितं, अट्टिकं. ११-११ M. नमस्सामनुसमच्च. १२ Fsb. [भगवा] cf. 1045. .1079. C. आभिजनं. M., B., N. अभिजज्ञा, Fsb. अभिजनं. १४C. आतारि, M. अतरि. १५C., M. व. १६ M. यो. १.C. गु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #120 -------------------------------------------------------------------------- ________________ ११४ ] सुत्तनिपातो पस्सामहं देवमनुस्सलोके, अकिञ्चनं ब्राह्मणं इरियमानं । तं तं नमस्सामि समन्तचक्खु, पमुञ्च मं सक्क कथंकथाहि ॥ ३॥ नाहं गमिस्सा मि पमोचनाय, कथंकथिं धोतक कञ्चि लोके । धम्मं चे सेसं आजानमानो, एवं तुवं ओघमिमं तरेसि ॥४॥ अनुसास ब्रह्मे करुणायमानो, विवेकधम्मं यमहं विजञ् । यथाहं आकासोऽव अब्यापज्जमानो, इधेव सन्तो असितो 'चरेय्यं ॥ ५ ॥ कित्तयिस्सामि ते सन्तिं ( धोतकाति भगवा ) दिट्ठे " धम्मे अनीतिह यं विदित्वा सतो चरं तरे लोके विसत्तिकं ||६|| तं चाहं १० अभिवन्दामि महेसि सन्तिमुत्तमं । यं विदित्वा सतो चरं तरे लोके विसत्तिकं ॥७॥ [ ५७ यं किञ्चि संपजानासि (धोतकाति भगवा), उद्धं अधो तिरियं चा १ १ पि मज्झे । एतं विदित्वा १३ संगोऽति लोके, भवाभवाय माऽकासि तंति ॥८॥ धोतकमाणवपुच्छा निट्ठिता । ( ६१ – उपसीवमाण वपुच्छा ५/७ (६)) एको अहं सक्क महन्तमोघं ( इच्चायस्मा उपसीवो), अनिस्सितो नो विसहामि तारितुं । आरम्मणं ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्य १ ४ ॥१॥ आकिञ्चञ्ां पेक्खमानो सतीमा ( उपसीवाति भगवा ), नत्थीति निस्साय तरस्सु ओघं । कामे पहाय विरतो कथाहि, तण्हक्खयं रत्तमहाभिपस्स ॥२॥ C. क्खु M. नोहं. M. सहिस्सामि, N. समीहामि 8 C., M. कथी. M. किंचि. • C. ब्रह्म. · M. अब्या°, M., B. 'पज्झ', for ''ज'. • C., M. °य्य. • Mss. Add व. १°C. सं. C. वाऽहं. ११ C. वाऽपि. १२ M. एते. '' C., Fsb— विदित्वान. १४ N. तरेय्यं. R., B. नत्तमहाभिपस्स, C. नत्तमहाभि तपस्स, M., N. (म) - रत्तमहाभिपस्सं, (V1. ० वस्सं). B. (M. ) - तहक्खय रत्तमहं विपस्स. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #121 -------------------------------------------------------------------------- ________________ ५८ ] नन्दमाणवपुच्छा सब्वेसु कामेसु यो वीतरागी (इन्वायस्मा उपसीवो), आकिञ्चञ्ञ निस्सितो हित्व मञ् । विमोक्त्रे परमे वित्तो', तिट्ठे नु सो तत्थ अनानुयायी ॥३॥ सब्बे कामेसु यो वीतरागो (उपसीवाति भगवा ), ६ आकिञ्चञ्ञ निस्सितो हित्वम साविमोवले परमे विमुत्तो, तिट्ठेग्य तो तत्थ अनानुवायी ||४|| वस्सानं समन्तचक्खु । तिट्ठे " चे सो तत्थ अनानुयायी, पूगंऽपि तत्वेव सो सीति सिया विमुक्तो अच्ची यथा वातवेगेन खितो भवेय विचाणं तथाविधस्स ||५|| (उपसीवाति भगवा), अत्यं पश्लेति न उपेति संस एवं मुनी नामकाया विमुत्तो१४, अत्थं पलेति न उपेति संखं ॥ ६ ॥ अत्थं गतो सो उदवा सो नत्थि, उदाहु वे सस्सतिया अरोगो । तं मे मुनि साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो ||७|| अत्यं गतस्स न पमाण' मत्थि (उपसीवाति भगवा), ( ६२ ६ येन नं वज्जु तं तस्स नत्थि । सब्बे धम्मे समूहतेसु समूहता वादपथाऽपि सब्बेऽति ॥८॥ उपसीवमाणवपुच्छा निट्ठिता । [ ११५ ० १- नन्दमाणक्पुच्छा ५८ (७) ) q= सन्ति लोके मुनयो (इन्वायरमा नन्दो), जना वदन्ति तमिदं कथं सु०॥ जाणूपपन्नं नो २१ मुनिं वदन्ति, उदाहु वे २२ जीवितेनूपपन्नं ॥ १ ॥ न दिट्टिया न सुतिया न आणेन मुनीध नन्द फुसला वदन्ति । विसेनिकत्वा अनिघा निरासा, चरन्ति ये ते मुनयोऽति ब्रूमि || २ || · 9 C., M. हित्वा अञ्ञ. २ M. osधिमुत्तो. " " M. तिट्ठेय्य सो. M. गाथा. C. तिट्ठेय्य M. नास्ति 1. M., N. चवेथ. ११ M. अच्चि. "M. विमुतो. C. मेति M. Adds ति (छन्दः कर्मणा) M. सुं. २१ M. मुनि नो. वदन्ति सुद्धि. २४ M. वदन्ति. ० Shree Sudharmaswami Gyanbhandar-Umara, Surat E ० विमुखे, ० विमोक्खे. M., N. 'धायि, वायि, 'तयि ६० नास्ति M. वस्सति B. पूगानि वस्सानं. 1 M., N. खित्ता. १३ C. फलेति. M. बज्जु M. मघा, "बत्वा. M. कस्सिदं यदियं. २३० ते ३M. adds सीलब्बतेनापि E २० C., www.umaragyanbhandar.com Page #122 -------------------------------------------------------------------------- ________________ ११६ ] सुत्तनिपातो [ ५।९ ये केचिमे सम'णब्राह्मणासे (इच्चायस्मा नन्दो), दिवसुतेनाऽपि वदन्ति सुद्धि। सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धि । कच्चिंसु ते भगवा' तत्थ यता' चरन्ता, अतारु जातिं च जरं च मारिस । पुच्छामि तं भगवा ब्रूहि मे तं ॥३॥ ये केचिमे समण ब्राह्मणासे (नन्दाति भगवा), दिट्ठ सुतेनापि वदन्ति सुद्धि । सीलब्बतेनापि बदन्ति सुद्धि, अनेकरूपेन वदन्ति सुद्धि । किञ्चापि ते तत्थ यता चरन्ति', नारिंसु जातिजरंऽति ब्रूमि ॥४॥ ये केचिमे समण ब्राह्मणासे (इच्चायस्मा नन्दो), दिट्ठ सुतेनापि वदन्ति सुद्धि । सीलब्बतेनापि वदन्ति सुद्धि, अनेकरूपेन वदन्ति सुद्धि । स चे मुनि असि अनोपतिण्णे, अथ को चरहि देवमनुस्सलोके । अतारि जाति च जरं च मारिस, पुच्छामि तं भगवा ब्रूहि मे तं ॥५॥ नाहं सब्बे समण ब्राह्मणासे (नन्दाति भगवा),जातिजराय निवुताऽति ब्रूमि । येसीध' दिदैव सुतं मुतं वा, सीलब्बतं वाति पहाय सब्बं । अनेकरूपंऽपि पहाय सब्बं, तण्हं परिज्ञाय अनासवा ११से । ते वे नरा ओघतिण्णाति ब्रूमि ॥६॥ एताभिनन्दामि वचो महेसिनो सुकित्तितं गोतमऽनूपधीकं । ये सीध दिलैंऽव.... पे०.....[1082].... अनासवासे । अहंऽपि ते ओपतिण्णाऽति ब्रूमीति ॥७॥ नन्दमाणवपुच्छा निहिता। (६३-हेमकमाणवपुच्छा श६ (८)) ये मे पुब्बे वियाकंसु (इच्चायस्मा हेमको) हरं गोतमसासना१२ इच्चासि इति भविस्सति । सब्बं तं इतिहीतिहं । सब्बं तं तक्कवड्ढनं ॥१॥ १M. समणा०. २ Fsb-दिछैन, N. दिसुतेनाऽपि. (M. 1080 b दिठेव) ३ M. सुद्धि. "Fsb. [भगवा] ५R. यता. M. वदन्ति . 'M. ते चे, ते च. C., M. समणा०. Fsb- जाती०. १०S. येऽपिध, येऽमिध. ११C. °ये. १२ C. नं, Fsb. (हरं गोतमसासनं) www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #123 -------------------------------------------------------------------------- ________________ [ ११७ ५।११] कप्पमाणवपुच्छा नाहं तत्थ अभिरमि' त्वं च मे धम्ममक्खाहि तण्हानिग्धातनं२ मुनि । यं विदित्वा सतो चरं तरे लोके विसत्तिकं ॥२॥ इध दिट्ठसुतमुतविज्ञातेसु३ पियरूपेसु हेमक । छन्दराग विनोदनं निब्बाणपदमच्चुतं ॥३॥ एतदञाय ये सता' दिट्ठ धम्माभिनिब्बुता । उपसन्ता च ते सदा तिण्णा लोके विसत्तिकं ॥४॥ हेमकमाणवपुच्छा निद्विता । (६४-तोदेय्यमाणवपुच्छा ॥१० (६)) यस्मि कामा न वसन्ति (इच्चायस्मा तोदेय्यो) तण्हा यस्स न विज्जति । कथंकथा च यो तिण्णो विमोक्खो तस्स कीदिसो ॥१॥ यस्मि कामा न वसन्ति (तोदेय्याति भगवा) तण्हा यस्स न विज्जति । कथंकथा च यो तिण्णो विमोक्खो तस्स नापरो ॥२॥ निरासयो' सो उद आससानो', पाणवा सो उद पञकप्पी। मुनि अहं सक्क यथा विजनं, तं मे वियाचिक्ख समन्तचक्खु ॥३॥ निरासयो सो न सो आससानो, पञ्जाणवा सो न च पञ्चकप्पी । एवंऽपि तोदेय्य मुनि विजान, अकिञ्चनं कामभवे असत्तंति ॥४॥ . तोदेय्यमाणवपुच्छा निहिता । (६५-कप्पमाणवपुच्छा ५।११ (१०)) मज्झे सरस्मि तितं (इच्चायस्मा कप्पो) ओघे१० जाते महब्भये । जरामच्चुपरेतानं दीपं पब्रूहि मारिस । त्वं११ च मे दीपमक्खाहि१२ यथयिद.३. नापरं सिया ॥१॥ १ Mss. मि Fsb. (नाहं तत्थ अभिरमि.) २C. तण्हाय नि०, M. °निघातनं. ३C. दिटुसुतं मुतं वि., M. दिळं सुतं मुतं वि, Fsb°मुतंः (विज्ञातेसु.) / M. सिता. IN. (सदा=सब्बदा.) C. ते दसा, M. ये सता. : M. सवन्ति. °C., M., Fsb-निराससो, (cf. 369e.) N. निरासंसो. (1091.) M. आसमानो. M. स्मि . १.M. ओघजाते. ११M. तं. १२ C., M. दिसम०. १३ सिंहलहस्त० Fsb-यथा यिवं. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #124 -------------------------------------------------------------------------- ________________ ११८ ] सुत्तनिपातो [ ५।१२ मज्झे सरस्मि तिट्टतं (कप्पाति भगवा) ओघे जाते महब्भये । जरामच्चुपरेतानं दीपं पब्रूमि कप्प ते ॥२॥ अकिंचनं अनादानं एतं दीपं अनापरं । निब्बाणं इति नं ब्रूमि जरामच्चुपरिक्खयं ॥३॥ एत दज्ञाय ये सता दिधम्माभिनिब्बुता । न ते मारवसानुगा न ते मारस्स पद्धगूऽति' ॥४॥ कप्पमाणवपुच्छा निहिता। (६६–जतुकण्णिमाणवपुच्छा ५॥१२ (११)) सुत्वानऽहं वीरमकामकामि' (इच्चायस्मा जतुकण्णी"), __ ओघातिगं पुठुमकाममागमं । सन्ति'पदं ब्रूहि सहाज'नेत्त, यथातच्छं भगवा ब्रूहि मे तं ॥१॥ भगवा हि कामे अभिभुय्य इरियति, आदिच्चोऽव पठवि तेजि• तेजसा । परित्तपञ्चस्स मे भरिपा, आचिक्ख धम्म यमहं विजऑ। जातिजराय' इध विप्पहानं ॥२॥ कामेसु विनय' गेधं (जतुकण्णीति भगवा) नेक्खम्म दट्ठ११ खेमतो। उग्गहीतं निरत्तं वा मा ते विज्जित्थ१२ किञ्चनं ॥३॥ य पुब्बे तं विसोसेहि पच्छा ते माऽह किञ्चनं । मझे चे नो गहेस्ससि उपसन्तो चरिस्ससि ॥४॥ सब्बतो नामरूपस्मि वीतगेधस्स ब्राह्मण । आसवाऽस्स ४ न विज्जन्ति येहि मच्चुवसं वजेऽति ॥५॥ जतुकण्णिमाणवपुच्छा निट्ठिता। C. येत. C. पण्डगू, M. पठगू. N. (C., M.) पट्ठगू. ३C., M. वीर अकामकामि. °C., M. °ण्णि. Fsb-सन्ती . C., M. सहज°. C. तेऽपि. Fsb. (आदिच्चो ............तेजसा.) Fsb-जाती. १.C. विनेय, Fsb. (व्याख्या) नेय्य. ११M. बढ़. १२ M. विजि°,C. विज्ज°. १३M. विसा. "M. आसवऽस्स. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #125 -------------------------------------------------------------------------- ________________ ५।१४ ] उदयमाणवपुच्छा [११६ (६७-भद्रावुधमाणवपुच्छा ।।१३ (१२)) ओक जहं तहच्छिदं अनेजं (इच्चायस्मा भद्रावुधो), नन्दिजहं। ओषतिण्णं विमुत्तं। कप्पंजहं अभियाचे सुमेधं , सुत्वान नागस्स अपनमिस्सन्ति' इतो ॥१॥ नाना जना जनपदेहि संगता, तव वीर' वाक्यं अभिकंखमाना । तेसं तुवं साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो ॥२॥ आदानतण्हं विनयेथ सब्बं (भद्रावुधाति भगवा ), उद्धं अधो तिरियं चापि मज्झे। यं यं हि लोकस्मि' उपादियन्ति, तेनेव मारो अन्वेति जन्तुं ॥३॥ तस्मा पजानं न उपादियेथ, भिक्खु सतो किञ्चनं सब्बलोके। आदानसत्ते इति पेक्खमानो, पज इमं मच्वुधेय्ये विसत्तंति ॥४॥ भद्रावुषमाणवपुच्छा निद्विता । (६८--उदयमाणवपुच्छा ॥१४ (१३)) झायिं विरजमासीनं (इच्चायस्मा उदयो) कतकिच्चं अनासवं । पारगु सब्बधम्मानं अत्थि पञ्हेन आगमं । अञ्ज्ञा विमोक्खं पब्रूहि अविज्जाय पभेदनं ॥१॥ पहानं कामच्छन्दानं (उदयाति भगवा) दोमनस्सान चूभयं । थीनस्स च११ पनूदनं१२ कुक्कुच्चानं निवारणं ॥२॥ उपेक्खा सतिसंसुद्धं धम्मतक्कपुरेजवं । अाविमोक्खं पब्रूमि अविज्जाय पभेदनं ॥३॥ किं१४ सु संयोजनो लोको किं सु तस्स विचारणं । किस्सस्स विप्पहानेन निब्बाणं इति वुच्चति ॥४॥ M. ओघं. २C. कण्ह. M. नन्विज्जहं, कप्पज्जहं. ४M. अपलामिस्सन्ति. M. चीरं. .C., M. वाऽपि. M. °स्मि . •M. °धेय्यं. M. अविमुक्खं, अज्ञ. १. M. कामछन्वानं. "C., M. नास्ति १M., Fsb-पनुदनं. १३C. उपेखा'. १४M. कि. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #126 -------------------------------------------------------------------------- ________________ १२० ] सुत्तनिपातो [ ५।१६ . नन्दी संयोजनो लोको वितक्कस्स विचारणा । तण्हाय विप्पहानेन निब्बाणं इति वुच्चति ॥५॥ कथं सतस्स चरतो विज्ञाणं उपरुज्झति । भगवन्तं पुठ्ठमागम्म' तं सुणोम वचो तव ॥६॥ अज्झतं च बहिद्धा च वेदनं नाभिनन्दतो । एवं सतस्स चरतो विज्ञाणं उपरुज्झतीति ॥७॥ उदयमाणवपुच्छा निहिता। (६६—पोसालमाणवपुच्छा ॥१५ (१४)) यो अतीतं आदिसति (इच्चायस्मा पोसालो) अनेजो' छिन्नसंसयो। पारगं सब्बधम्मानं अत्थि पम्हेन आगमं ॥१॥ विभूतरूपसचिस्स सब्बकायप्पहायिनो' ।। अज्झत्तं च बहिद्धा च नत्थि किञ्चीति पस्सतो। जाणं सक्कानुपुच्छामि कथं नेय्यो तथाविधो ॥२॥ विज्ञाणद्वितियो सब्बा (पोसालाति भगवा) अभिजानं तथागतो । तिद्वन्तमेनं जानाति विमुत्तं तप्परायणं ॥३॥ आकिञ्चज्ञासंभवं गत्वा० नन्दी११ संयोजनं इति । एवमेवरेमभिजाय ततो तत्थ विपस्सति । ऐतं', आणं तथं तस्स ४ ब्राह्मणस्स वुसीमतोऽति ॥४॥ पोसालमाणवपुच्छा निट्ठता। (७०–मोघराजमाणवपुच्छा ५।१६ (१५)) द्वाहं सक्कं अपुच्छिस्सं१५ (इच्चायस्मा मोधराजा)न मे व्याकासि चक्खुमा । याव ततियं च देविसि १ व्याकरोतीति १ मे सुतं ॥१॥ १C., M., Fsb-°णा, °णो. २N. °मागम्हा. ३M. नन्दि. M. °णा, णो. C. सरतो. M. Fsb-भवन्तं. M. आदिस्सति. 'हस्तलेखे अनेज्जो. M. °पहायिनो. १० B. आकिञ्चञ. ११C. Fsb-नास्ति. १२M. नन्दि. १३ M. एवमेत. १४M. एवं. १५ C. तत्य. १६ C. °स्स. १ M . व०. १.M. ब्या. www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #127 -------------------------------------------------------------------------- ________________ [ १२१ ५।१७ ] पिंगियमाणवपुच्छा अयं लोको परो' लोको ब्रह्मलोको सदेवको । दिदि ते नाभिजानामि गोतमस्स यसस्सिनो ॥२॥ एवं' अभिक्कन्तदस्साविं अत्थि पञ्हेन आगमं । कथं लोकं अवेक्खन्तं मच्चुराजा न पस्सति ॥३॥ सुझतो लोकं अवेक्खस्सु मोघराज' सदा सतो । अत्तानुदिट्टि ऊहच्च' एवं मच्चुतरो सिया । एवं लोकं अवेक्खन्तं मच्चुराजा न पस्सतीति ।।४।। मोघराजमाणवपुच्छा निहिता। (७१-पिगियमाणवपुच्छा ५॥१७ (१६)) जिण्णोऽहमस्मि अबलो वीतवण्णो (इच्चायस्मा पिगियो )। नेत्ता न सुद्धा सवनं न फासु । माहं नस्सं मोमुहो अन्तराय' । आचिक्खधम्म यमहं विजञ्ज । जातिजरायः इध विप्पहानं ॥१॥ दिस्वान रूपेसु विहञ्जमाने (पिगियाति भगवा), रुप्पन्ति रूपेसु जना पमत्ता । तस्मा तुवं पिगिय अप्पमत्तो, __ जहस्सु रूपं अपुनब्भवाय ॥२॥ दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसता. इमायो। न तुम्हं११ अदिटुं असुतं' २ मुतं वा, अथो। अविज्ञातं किञ्चनमत्थिलोके । आचिक्ख धम्मं यमहं विजऑ, जातिजराय इध विप्पहानं ॥३॥ १C., M. परलोको. 'M. दिदि. M. जानाति. C. Fsbएतं. C. Fsb-तीति. C., M. Fsb. राजा. •M. उहञ्च. M. रायं. Fsb-°जाती. १.M., N., Fsb-विसा. ११C. तुम्ह. १३M., N.,C. असुतं, अमुतं. Fsb-असुतामुतं वा. ॥ M. नास्ति "C. °ऽविज्ञातं (Metricausa.) " Fsb-किञ्चनं, N. किञ्चि नस्थि. M. किञ्चिनं, किचिनं. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #128 -------------------------------------------------------------------------- ________________ १२२ ] सुत्तनिपातो [ ५।१८ तण्हाधिपन्ने मनुजे पेक्खमानो (पिगियाति भगवा), सन्ताप जाते जरसा परेते । तस्मा तुवं पिगियो अप्पमत्तो, जहस्सु तण्हं अपुनब्भवायाति ॥४॥ पिगियमाणवपुच्छा निट्ठिता। ( ७२–पारायणसुत्तं ५।१८) इदमवोच भगवा मगधेसु विहरन्तो पासाणके चेतिये, परिचारक सोळसानं ब्राह्मणानं अज्झिट्टो पुट्ठो पुट्ठो पञ्हे व्याकासि । एकमेकस्स चेऽपि पञ्हस्स अत्थं अज्ञाय धम्म अाय' धम्मानुधम्म पटिपज्जेय्य, गच्छेय्येव, जरामरणस्स पारं। पारंगमनीया इमे धम्माऽति तस्मा इमस्स धम्मपरियायस्स पारायणं त्वेव अधिवचनं। अजितो तिस्समेत्तेय्यो पुण्णको अथ मेत्तगू । धोतको उपसीवो च नन्दो च अथ हेमको ॥१॥ तोदेय्यकप्पा दुभयो जातुकण्णी च पण्डितो । भद्रावुधो उदयो च पोसालो चापि ब्राह्मणो । मोघराजा च मेधावी पिंगियो च महा इसि ॥२॥ एते बुद्धं उपागञ्छु संपन्नचरणं इसि । पुच्छन्ता निपुणे पञ्हे बुद्धसेट्ठ उपागमुं ॥३॥ तेसं बुद्धो व्याकासि' पञ्हे पुट्ठो यथातथं । पञ्हानं वेय्याकरणेन' तोसेसि ब्राह्मणे मुनि ॥४॥ ते तोसिता चक्खुमता बुद्धनादिच्चबन्धुना । ब्रह्मचरियमचरिंसु वरपञस्स सन्तिके ॥५॥ एकमेकस्स पहस्स यथा बुद्धेन देसितं । तथा यो पटिपज्जेय्य गच्छे पारं अपारतो ॥६॥ अपारा पारं गच्छेय्य भावेन्तो मग्गमत्तमं । मग्गो सो१० पारं गमनाय११ तस्मा पारायणं इति ॥७॥ १C. Fsb-°वारक. २M. नास्वि ३M. पञ्हं ब्याकासि. ४M. नास्ति M. नास्ति M. गच्छं. M. ज्या Fsb-वियाकासि. Fsbवेय्याकरणे. M. अचा. १०C. Fsb. (सो) ११C. पारगम'. www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #129 -------------------------------------------------------------------------- ________________ पारायणसुत्तं पारायणमनुगायिस्सं ( इच्चायस्मा पिंगियो ) यथा' अक्खि तथा अक्खासि विमलो भूरिमेधसो । निक्कामो३ निब्बनो" नाथो किस्स हेतु मुसा भणे ॥८॥ पहीनमलमोहस्स मानमक्खप्पहायिनो । ५१८ ] [ १२३ हन्दाहं कित्तयिस्सामि गिरं वण्णूपसंहितं ॥९॥ तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो । अनासवो सब्बदुक्खप्पहीनो, सच्चव्हयो ब्रह्मे उपासितो मे ॥ १० ॥ दिजो यथा कुब्बनकं पहाय बहुप्फलं काननं आवसेय्य । एवं पहं अप्पदस्से पहाय, महोदधिं हंसरिवऽज्झपत्तो ॥ ११॥ ये मे पुब्बे वियाकंसु हुरं गोतमसासना “इच्चासि इति भविस्सति" । सब्बं तं इतिहीतिहं सब्बं तं तक्कवड्ढनं ॥ १२ ॥ १० - एको तमनुदासी' 'नो जातिमा' सो पभंकरो । गोतमो भूरिपञ्ञाणो गोतमो भूरिमेधसो ॥१३॥ यो मे धम्ममदेसेसि १३ सन्दिट्टिकमकालिकं । तण्हक्खयमनीतिकं यस्स नत्थि उपमा क्वचि ॥१४॥ किं नु तम्हा विप्पवसऽसि १५ मुहुत्तमपि पिंगिय 1 गोतमा भूरिपञ्ञाणा गोतमा भूरिमेधसा १६ ॥ १५ ॥ यो ते धम्ममदेसेसि संदिट्टिकमकालिकं । तण्हक्खयमनीतिकं यस्स नत्थि उपमा क्वचि ॥ १६ ॥ नाहं तम्हा विप्पवसामि मुहुत्तमपि ब्राह्मण । गोतमा भूरिपञ्ञाणा गोतमा भूरिमेधसा ॥ १७॥ यो मे धम्ममदेसेसि सन्दिट्ठि कमकालिकं । तण्हक्खयमनीतिकं यस्स नत्थि उपमा क्वचि ॥१८॥ पस्सामि नं मनसा चक्खुनाऽव, रतिंदिवं ब्राह्मण अप्पमत्तो । नमस्समानो विवसेमि रति, तेनेव १० मञ्चमि अविप्पवासं १ ॥१९॥ ' M. तथा २ M. यथादक्खि तथाक्खासि Fsb - ( यथा अक्खासि ) B. निक्कमो निक्खामो. ४ M. निप्पुनो, निब्बूनो. M., N. नागो. & C., M. नास्ति. • C., M. Fsb. ब्रह्म. • M. ° दसे. " M. हंसो विज्नुपत्तो. १० C. एसो. ११ C. ° नुवोसीनो. १२ M. जुतिमा. C. धम्मं देसेसि. १४ M. न. 11 C. वस्सी, M. ० यो. १० M. णो. C., M. सो. येनेव. ° वसति. १० C. पूजये, च. २० C. १९ M. २१ M. ° वासि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #130 -------------------------------------------------------------------------- ________________ 124 ] सुत्तनिपातो [ 5 / 18 सद्धा च पीती च मनो सती च , नापेन्ति' मे गोतमसासनह्मा / यं यं दिसं वजति भूरिपझो , स तेन तेनेव नतोऽहमस्मि // 20 // जिण्णस्स मे दुब्बलथामकस्स, तेनेव कायो न पलेति तत्थ / संकप्पयत्ताय वजामि निच्चं , मनो हि मे ब्राह्मण तेन युत्तो // 21 // पंके सयानो' परिफन्दमानो दीपा दीपं उपप्लवि' / अथऽद्दसासि संबुद्धं ओपतिण्णमनासवं' // 22 // यथा अहू वक्कलि मुत्तसद्धो, भद्रावुधो आळविगोतमो च / एवमेव त्वंऽपि पमुञ्चस्सु सद्धं , गमिस्ससि त्वपिगियमच्चुधेय्यपारं' * // 23 // एस भिय्यो पसीदामि सत्वान मनिनो वचो / विवत्तच्छद्दो, संबुद्धो अखिलो पटिभानवा // 24 // अधिदेवे अभिज्ञाय सब्बं वेदि परोवरं / पञ्हानन्तकरो सत्था कंखीनं पटिजानतं // 25 // असंहीरं असंकुप्पं यस्स नत्थि उपमा क्वचि / अद्धा गमिस्सामि न मेऽत्थ कंखा, एवं मं घारेहि 14 अधिमुत्तचित्तं // 26 // पारायणवग्गो निहितो। निहितो सुत्तनिपातो अट्ठभाणवारपरिमाणाय पाळिया। C. नापेत्त, M. नामे किं. Fsb-नामन्ति. 2B. मरेति, पलेति. .C., M. °यन्ताय. Fsb-(सयानो). M. उपल्लविं, C. उप्पलविं. 'तथा Fsb-नास्ति. °तिणं. 'एवं त्वं. M. पमुच्चस्सु, C., Fsb.पमुञ्चयस्सु. Fsb-(त्वं). 10 M. मच्चुधेय्यस्स पारं. 11M. विवट्ट. 13C., M. °भाणवा. 13 C. परिजानकं. 14M. Fsb-पधारेहि नास्ति-म, C. धारेहि नास्ति-मं. 11C. Fsb-अवित्तचित्तं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com