SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ११४ ] कसिभारद्वाज-सुत्तं पटिसल्लानं झानमरिञ्चमानो धम्मसु निच्चं अनुधम्मचारी। आदीनवं सम्मसिता भवेसु एको चरे खग्गविसाणकप्पो॥३५।। तण्हक्खयं पत्थयं अप्पमत्तो अनेलमृगो सूतवा सतीमा। संखातधम्मो नियतो पधानवा एको चरे खग्गविसाणकप्पो॥३६॥ सीहोऽव सद्देसु असन्तसन्तो वातोऽव जालम्हि असज्जमानो। पदुमंऽव तोयेन अलिप्पमानो' एको चरे खग्गविसाणकप्पो ॥३७।। सीहो यथा दाठबली पसय्ह राजा मिगानं अभिभुय्यचारी। सेवेथ पन्तानि सेनासनानि एको चरे खग्गविसाणकप्पो ॥३८॥ मेत्तं उपेक्खं करुणं विमुत्तिं आसेवमानो मुदितं च काले । सब्बेन लोकेन अविरुज्झमानो एको चरे खग्गविसाणकप्पो ॥३९॥ रागं च दोसं च पहाय मोहं संदालयित्वा संयोजनानि । असन्तसं जीवितसंखयम्हि एको चरे खग्गविसाणकप्पो ॥४०॥ भजन्ति सेवन्ति च कारणत्था निक्कारणा दुल्लभा अज्ज मित्ता। अत्तट्टपञ्जा' असुची' मनुस्सा एको चरे खग्गविसाणकप्पो ॥४१॥ खग्गविसाणसुत्तं निहितं। (४–कसिभारद्वाज-सुत्तं १।४ ) एवं मे सुतं। एक समयं भगवा मगधेसु विहरति दक्खिणागिरिस्मि एकनाळायं ब्राह्मणगामे। तेन खो पन समयेन कसिभारद्वाजस्स ब्राह्मणस्स पञ्चमत्तानि नङगलसतानि पयुत्तानि होन्ति वप्पकाले। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन कसिभारद्वाजस्स ब्राह्मणस्स कम्मन्तो तेनुपसंकमि। तेन खो पन समयेन कसिभारद्वाजस्स ब्राह्मणस्स परिवेसना वत्तति। अथ खो भगवा येन परिवेसना तेनुपसंकमि, उपसंकमित्वा एकमन्तं अट्ठासि। अद्दसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं। दिस्वान भगवन्तं एतदवोच-अहं खो समण ! कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामि; त्वंऽपि समण कसस्सु च वपस्सु च, कसित्वा च वपित्वा च भुञ्जस्सूति । अहंऽपि खो ब्राह्मण कसामि च वपामि च, कसित्वा च वपित्वा च भुजामीति । C, M. अलिप (द्र० 215). संदालयित्वान. .M. °त्ता. M. अत्तत्थ०. M. पदालयित्वान, Fsb. निद्दे०-असुचि मनुस्सा. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy