SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७८ ] सुत्तनिपातो [ ३।१२ ये' च दुक्खं पजानन्ति अथो दुक्खस्स संभवं । यत्थ च सब्बसो दुक्खं असेसं उपरुज्झति । तं च मग्गं पजानन्ति दुक्खूपसमगामिनं ॥३॥ चेतोविमुत्तिसंपन्ना अथो पाविमुत्तिया । भब्बा ते अन्तकिरियाय न ते जातिजरूपगाति ।।४।। सिया अनेन पि परियायेन सम्माद्वयतानुपस्सनाति, इति चे भिक्खवे पुच्छितारो अस्सु, सियाऽतिऽस्सु वचनीया। कथं च सिया। यं किंचि दुक्खं सम्भोति, सब्बं उपधिपच्चयाऽति अयं एकानुपस्सना, उपधीनं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा. . . . . . . पे०....... अथापरं एतदवोच सत्था उपधीनिदाना पभवन्ति दुक्खा । ये केचि लोकस्मिं अनेकरूपा । यो वे अविद्वा उपधिं करोति । पुनप्पुनं दुक्खमुपेति मन्दो। तस्मा पजानं उपधि न कयिरा । दुक्खस्स जातिप्पभवानुपस्सीति ॥५॥ सिया अोनपि परियायेन सम्माद्वयतानुपस्सनाऽति, इति चे भिक्खवे पुच्छितारो अस्सु, सियाऽतिऽस्सु वचनीया, कथं च सिया। यं किचि दुक्खं सम्भोति, सब्बं अविज्जापच्चयाऽति अयं एकानुपस्सना, अविज्जाथ त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना। एवं सम्मा ....पे०..... अथापरं एतदवोच सत्था-- जातिमरणसंसारं ये वजन्ति पुनप्पुनं । इत्थभावऽजथाभावं अबिज्जा येव सा गति ॥६॥ अविज्जा हयं महामोहो येनिदं संसितं चिरं । विज्जागता च ये सत्ता नागच्छन्ति पुनब्भवंति ॥७॥ सिया अऊन पि.....पे०..... कथं च सिया। यं किञ्चि दुक्खं सम्भोति सब्बं संखारपच्चयाऽति अयं एकानुपस्सना, संखारानं त्वेव असेसविरागनिरोधा नस्थि दुक्खस्स सम्भवोऽति अयं द्वितियानुपस्सना। एवं सम्मा. .. अथापरं एतदवोच सत्था-- यं किञ्चि दुक्खं सम्भोति सब्बं संखारपच्चया । संखारानं निरोधेन नत्थि दुक्खस्स सम्भवोति ॥८॥ एतं आदीनवं ञत्वा दुक्खं संखारपच्चया । M. 726-727 नास्ति. २M. उपधि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy