SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ३।१२ ] द्वयतानुपस्सना -सुत्तं यदूनकं तं सणति यं पूरं सन्तमेव तं । अड्ढ कुंभूपमो वालो रहदो पूरोऽव पण्डितो ॥४३॥ यं समणो बहु भासति उपेतं अत्यसंहितं । जानं सो धम्मं देसेति जानं सो बहु भासति ॥ ४४ ॥ यो च जानं यतत्तो' जानं न बहु भासति । स मुनि मोनमरहति स मुनि मोन मज्झगा ति ॥ नालकसुत्तं निट्ठितं । ( ३८ - द्वयतानुपस्सना - सुत्तं ३।१२ ) एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे । तेन खो पन समयेन भगवा तदहुपोसथे पण्णरसे पुण्णाय पुण्णमाय रत्तिया भिक्खूसंघपरिवुतो अब्भोकासे निसिन्नो होति । अथ खो भगवा तुम्हीभूतं तुम्हीभूतं भिक्खुसंघ अनुविलोकेत्वा भिक्खू आमन्तेसि -- ये ते भिक्खवे कुसला धम्मा अरिया निय्यानिका सम्बोधगामिनो तेसं वो भिक्खवे कुसलानं धम्मानं अरियानं निय्यानिकानं सम्बोधगामीनं का उपनिसा सवनायाति, इति चे भिक्खवे पुच्छितारो अस्सु, ते एवं अस्सु वचनीया — यावदेव द्वयतानं धम्मानं यथाभूतं जाणायाऽति । किं च द्वयतं वदेथ - इदं दुक्खं अयं दुक्खसमुदयोऽति अयं एकानुपस्सना, अयं दुक्खनिरोधो अयं दुक्खनिरोधगामिनी पटिपदाऽति अयं दुतियानुपस्सना । एवं सम्माद्वयतानुपस्सिनो खो भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विनं फलानं अञ्ञतरं फलं पाटिकखं दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसे से अनागामिताऽति । इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था ये दुक्खं नप्पजानन्ति अथो दुक्खस्स संभवं । यत्थ च सब्बसो दुक्खं असेसं उपरुज्झति । तं च मग्गं न जानन्ति दुक्खूपसमगामिनं ॥ १ ॥ तोविमुत्तिहीना ते अथ पञ्चाविमुत्तिया । अभब्बा ते अन्तकिरियाय ते वे जातिजरूपगा || २ || C. संयतत्तो. २ M. मुनं. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ७७ • P. योज्यते भगवाऽति । www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy