________________
सुत्तनिपातो
[ ३।११
ऊनूदरो मिताहारो अप्पिच्छस्स अलोलपा । स वे इच्छाय निच्छातो अनिच्छो होति निबुतो ॥२१॥ स पिण्डचारं चरित्वा वनन्तं अभिहारये । उपट्टितो रुक्खमूलस्मि आसनूपगतो मुनि ॥३०॥ स झानपसुतो धीरो वनन्ते रमितो सिया । झायेथ रुक्खमूलस्मि अत्तानं अभितोसयं ॥३१॥ ततो रत्त्या विवसने गामन्तं अभिहारये । अव्हानं नाभिनन्देय्य अभिहारं च गामतो ॥३२॥ न मुनी' गाममागम्म कुलेसु सहसा चरे । घासेसनं छिन्नकथो न वाचं पयुतं भणे ॥३३।। अलत्थं यदिदं साधु नालत्थं कुसलामिति । उभयेनेव सो तादि रुक्खंऽव उपनिवत्तति ॥३४।। स पत्तपाणि विचरन्तो अमूगो मूगसम्मतो। अप्पं दानं न हीळेय्य दातारं नावजानिय ।।३५।। उच्चावचा हि पटिपदा समणेन पकासिता । न पारं दिगुणं यन्ति न इदं एकगुणं मतं ॥३६।। यस्स च विसता नत्थि छिन्नसोतस्स भिक्खुनो। किच्चाकिच्चप्पहीनस्स परिळाहो न विज्जति ॥३७।। मोनेय्यं ते उपस्सिं (ति भगवा।) खुरधारूपमो भवे। जिव्हाय तालुं आहच्च उदरे संयतो सिया ॥३८॥ अलीनचित्तो च सिया न चापि बहु चिन्तये । निरामगन्धो असितो ब्रह्मचरियपरायणो ॥३९।। एकासनस्स सिक्खेथ समणोपासनसस्स च । एकत्तं मोनमक्खातं एको चे अभिरमिस्सति ॥४०॥ अथ भासिहि दस दिसा । सूत्वा धीरानं निग्घोसं झायीनं कामचागीनं । ततो हिरिं च सद्धं च भिय्यो कुब्बेथ मामको ॥४१॥ तं नदीहि विजानाथ सोभेसु पदरेसु च । सणन्ता यन्ति कुस्सोभा तुण्ही याति महोदधि ॥४२।।
१M. मुनि. २R. तादी. R. कामचागीनं.
३ P. दुगुणं.
४B. अभिरमिस्ससि.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com