________________
३।१२ ]
द्वयतानुपस्सना-सुत्तं
[ ७९
सब्बसंखारसमथा सजाय उपरोधना । एवं दुक्खक्खयो होति एतं जत्वा यथातथं ॥९॥ सम्मदसा वेदगुनो सम्मदाय पण्डिता । अभिभुय्य मारसंयोगं नागच्छन्ति पुनब्भवंति ॥१०॥
सिया अगेन पि...... कथं च सिया। यं किञ्चि दुक्खं सम्भोति, सब्ब विज्ञाणपच्चयाऽति अयमेकानुपस्सना, विज्ञाणस्स त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा....... अथापरं एतदवोच सत्था. यं किञ्चि दुक्खं सम्भोति सब्बं विज्ञाणपच्चया । विज्ञाणस्स निरोधेन नत्थि दुक्खस्स सम्भवो ॥११॥
एतं आदीनवं ञत्वा दुक्खं विज्ञाणपच्चया । विज्ञाणूपसमा भिक्खु निच्छातो परिनिब्बुतोऽति ॥१२॥
सिया अनेन पि... कथं च सिया। यं किञ्चि दुक्खं सम्भोति, सब्बं फस्सपच्चयाऽति अयमेकानुपस्सना, फस्सस्स त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना। एवं सम्मा...... अथापरं एतदवोच सत्था
तेसं फस्सपरेतानं भवसोतानुसारिनं । कुम्मग्गपटिपन्नानं आरा संयोजनक्खयो ॥१३॥ ये च फस्सं परिञाय अज्ञाय उपसमे रता। त व फस्साभिसमया निच्छाता परिनिब्बुताति ॥१४॥
सिया अनेन पि..... कथं च सिया । यं किञ्चि दुक्खं सम्भोति सब्बं वेदनापच्चयाऽति अयमेकानुपस्सना। वेदनानं त्वेव असेसविरागनिरोधा नत्थि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा.....अथापरं एतदवोच सत्था
सुखं वा यदि वा दुक्खं अदुवखमसुखं सह । अज्झत्तं च बहिद्धा च यं किञ्चि अत्थि वेदितं ॥१५॥ एतं दुक्खंऽति अत्वान मोसधम्मं पलोकिनं । फुस्स फुस्स वयं पस्सं एवं तत्थ विरज्जति । वेदनानं खया भिक्खु निच्छातो परिनिब्बुतोऽति ॥१६॥
. M. न गच्छन्ति.
२R. सहा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com