________________
८० ]
सुत्तनिपातो
[ ३।१२
सिया अञ्जेन पि कथं च सिया । यं किञ्चि दुक्खं सम्भोति सब्बं तरहापच्चवाऽति अयमेकानुपस्सना, तण्हाय त्वेव असेसविरागनिरोधा नत्थ दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना एवं सम्मा. अथापरं एतदवोच
सत्था-
ताहादुतियो पुरिसो दीघमद्धानं संसरं ।
इत्यभावायाभावं संसारं नातिवसति ||१७||
एतं आदीनवं त्वा तण्हा दुक्खस्स सम्भवं । बीततण्हो अनादानो सतो भिक्खु परिव्वजेऽति ||१८||
.....
सिया अन पि .. कथं च सिया । यं किञ्चि दुक्खं सम्भोति सम्बं उपादानंपच्चयाऽति अयमेकानुपस्सना, उपादानानं त्वेव असेसविरागनिरोधा नत्यि दुक्खस्स संभवोऽति अयं दुतिवानुपस्सना एवं सम्मा...... अथापरं एतदवोच
सत्था
उपादानपच्चया भवो भूतो दुक्खं निगच्छति । जातस्स मरणं होति एसो दुक्खस्स सम्भवो ।। १९ ।। तस्मा उपादानक्खया सम्मदञ्ञाय पण्डिता ।
जातिस्वयं अभिनाय नागच्छन्ति पुनब्भवति ॥ २० ॥
सिया अन पिकथं च सिया । यं किञ्चि दुक्खं सम्भोति सब्ब आरम्भपच्चयाऽति अयं एकानुपस्सना, आरम्भानं मेव असेसविरागनिरोधा नत्थि दुक्खरस संभवोऽति अर्थ दुतियानुपस्सना एवं सम्मा अथापरं एतदवोच
सत्था
यं किञ्चिदुक्तं संभोति सव्वं आरम्भपच्चया । आरम्भानं निरोधेन नत्थि दुक्खस्स सम्भवो ॥ २१ ॥ एतं आदीनवं त्वा दुक्खं आरम्भपच्चया । सब्वारम्भं पटिनिस्सज्ज अनारम्भे विमुत्तिनो ॥ २२ ॥ उच्छिन्नभवतण्हस्स सन्तचित्तस्स भिक्खुनो । वित्तिणो जातिसंसारो नत्थि तस्स पुनब्भवोऽति ॥२३॥
सिया अन पि. पे० कथं च सिया यं किञ्चिदुक्खं सम्भोति, सम्बं आहारपच्चयाऽति अयं एकानुपस्सना, आहारानं त्वेव असेसवि रागनिरोधा नत्य दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना एवं सम्मा... अथापरं एतदवोच सत्था-
यं किञ्चि दुक्खं सम्भोति सब्बं आहारपच्चया । आहारानं निरोधेन नत्थि दुक्खस्स सम्भवो ||२४||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com