________________
३।१२ ] द्वयतानुपस्सना-सुत्तं
[८१ एतं आदीनवं ञत्वा दुक्खं आहारपच्चया। सब्बाहारं परिज्ञाय सब्बाहारमनिस्सितो ॥२५॥ आरोग्यं सम्मदाय आसवानं परिक्खया । संखाय सेवी धम्मट्ठो संखं न उपेति वेदगुऽति ॥२६॥
सिया अञ्जन पि....पे०.... कथं च सिया। यं किञ्चि दुक्खं सम्भोति, सब्बं इञ्जितपच्चयाऽति अयं एकानुपस्सना, इञ्जितानं त्वेव असेसविरागनिरोधा नथि दुक्खस्स सम्भवोऽति अयं दुतियानुपस्सना । एवं सम्मा..... अथापरं एतदवोच सत्था
यं किञ्चि दुक्खं सम्भोति सब्बं इञ्जितपच्चया । इञ्जितानं निरोधेन नत्थि दुक्खस्स सम्भवो ॥२७॥ एतं आदीनवं ञत्वा दुक्खं इञ्जितपच्चया ।. तस्मा एजं वोसज्ज संखारे उपरुन्धिय । अनेजो अनुपादानो सतो भिक्खु परिब्बजेऽति ॥२८॥
सिया अओन पि.....पे०.....कथं च सिया। निस्सितस्स चलितं होति अयं एकानुपस्सना, अनिस्सितो न चलति अयं दुतियानुपस्सना । एवं सम्मा अथापरं एतदवोच सत्था
अनिस्सितो न चलति निस्सितो च उपादियं । इत्थभावजथाभावं संसारं नातिवत्तति ॥२९।। एतं आदीनवं अत्वा निस्सयेसु महब्भयं । अनिस्सितो अनुपादानो सतो भिक्खु परिब्बजेऽति ॥३०॥
सिया अञ्जन पि.....पे०.... कथं च सिया । रूपेहि भिक्खवे आरूप्पा सन्ततराति अयं एकानुपस्सना, आरुप्पेहि निरोधो सन्ततरोऽति अयं दुत्तियानुपस्सना । एवं सम्मा ...... अथापरं एतदवोच सत्था
ये च रूपूपगा सत्ता ये च आरुप्पवासिनो' । निरोधं अप्पजानन्ता आगन्तारो पुनब्भवं ॥३१॥ ये च रूपे परिज्ञाय अरूपेसु सुसण्ठिता । निरोधे ये विमुच्चन्ति ते जना मच्चुहायिनोऽति ॥३२॥
सिया अगेन पि...पे०.....कथं च सिया। यं भिक्खवे सदेवकस्स लोकस्स समारकस्स सम्समणब्राह्मणिया पजाय सदेवमनुस्साय इदं सच्चंऽति
१M. आरुप्पट्टायिनो.
२ M. असण्ठिता.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com