SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८२ ] सुत्तनिपातो [ ३३१२ उपनिज्झायितं, तदमरियानं एतं मुसाऽति यथाभूतं सम्मप्पज्ञाय सुद्दिट्ठ-अयं एकानुपस्सना; यं भिक्खवे सदेवकस्स-पे०-सदेवमनुस्साय इदं मुसाऽति उपनिज्झायितं तदमरियानं एतं सच्चंऽति यथाभूतं सम्मप्पञ्जाय सुट्ठि-अयं दुतियानुपस्सना । एवं सम्मा.....पे०.....अथापरं एतदवोच सत्था-- अनत्तनि अत्तमानं पस्स लोकं सदेवकं ।। निविट्ठ नामरूपस्मि इदं सच्चंऽति मञ्चति ॥३३।। येन येन हि मञ्जन्ति ततो तं होति अज्ञथा । तं हि तस्स मुसा होति मोसधम्मं हि इत्तरं ॥३४॥ अमोसधम्मं निब्बाणं तदरिया सच्चतो विदू । ते वे सच्चाभिसमया निच्छाता परिनिब्बुताति ॥३५॥ सिया अज्ञेन पि परियायेन सम्माद्वयतानुपस्सनाऽति इति चे भिक्खवे पुच्छितारो अस्सु, सियातिऽस्सु वचनीया। कथं च सिया । यं भिक्खवे सदेवकस्स .....पे०..... सदेवमनुस्साय इदं सुखं ऽति उपनिज्झायितं, तदमरियानं एतं दुक्खंति यथाभूतं सम्मप्पज्ञाय सुद्दिट्ट-अयं एकानुपस्सना, यं भिक्खवे सदेवकस्स.....पे०... . सदेवमनुस्साय इदं दुक्खंऽति उपनिज्झायितं, तदमरियानं एतं सुखंऽति यथाभूतं सम्मप्पाय सुद्दिट्ठ-अयं दुतियानुपस्सना। एवं सम्माद्वयतानुपस्सिनो खो भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहिततस्स विहरतो द्विन्नं फलानं अतरं फलं पाटिकखं दिठेव धम्मे अज्ञा, सति वा उपादिसेसे अनागामिताऽति । इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था रूपा सद्दा रसा गन्धा फस्सा धम्मा च केवला । इट्ठा कन्ता मनापा च यावतत्थीति वुच्चति ॥३६।। सदेवकस्स लोकस्स एते वो सुखसम्मता । यत्थ चेते निरुज्झन्ति तं नेसं दुक्खसम्मतं ॥३७।। सुखंऽति दिट्ठ मरियेहि सक्कायस्सुपरोधनं । पच्चनीकं इदं होति सब्बलोकेन पस्सतं ॥३८॥ यं परे सुखतो आहु तदरिया आहु दुक्खतो । यं परे दुक्खतो आहु तदरिया सुखतो विदू । पस्स धम्म दुराजानं सम्पमूळ्हेत्थ अविद्दसू ॥३९।। निवुतानं तमो होति अन्धकारो अपस्सतं । सतं च विवट होति आलोको पस्सतं इव। सन्तिके न विजानन्ति मगा धम्मस्सऽकोविदा ॥४०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy