________________
३।१२ ] द्वयतानुपस्सना-सुतं
[८३ भवराग परेतेहि भवसोतानुसारिहि । मारधेय्यानुपन्नेहि नायं धम्मो सुसम्बुधो ॥४१॥ को नु अञत्रमरियेहि पदं सम्बुद्भुमरहति । यं पदं सम्मदज्ञाय परिनिब्बन्ति अनासवाति ॥४२।।
इदमवोच भगवा । अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुं । इमस्मि खो पन वेय्याकरणस्मि भञमाने सट्टिमत्तानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिसूति ।
द्वयतानुपस्सनासुतं निद्वितं । तस्सुद्दानं-- सच्चं उपधि अविज्जं च संखारा विज्ञाणपञ्चमं । फस्सवेदनिया तण्हा उपादानारम्भा आहारा । इञ्जिते५ फन्दितं रूपं सच्चदुक्खेन सोळसाति ।।
महावग्गो ततियो।
तस्सुद्दानंपब्धज्जं न पचान । सुभ. . . . . . .सुन्दरि (तथा)। माघसुत्तं न सेलो मल्लं पचति । वासेट्टो चापि कोकालि नाल १ ० को द्वयतानुपस्सना । द्वादसेसानि११ सत्तानि महावग्गोति वुञ्चतीति ।
१M. मारधेय्यानुपनेभि. २M. सुसंबुद्धो. ३M. संखारे विज्ञाणं पञ्चमं. ४M. °रम्भ. M. इञ्जितं. M. पब्बज्जा. M. पधाना.
C. सुभासितं च सुन्दरि. M. सुभा सुन्दरिका तथा. M. च बुच्चति. १०C. नास्ति को. ११M. द्वादस तानि.
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com