SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ३।१२ ] द्वयतानुपस्सना-सुतं [८३ भवराग परेतेहि भवसोतानुसारिहि । मारधेय्यानुपन्नेहि नायं धम्मो सुसम्बुधो ॥४१॥ को नु अञत्रमरियेहि पदं सम्बुद्भुमरहति । यं पदं सम्मदज्ञाय परिनिब्बन्ति अनासवाति ॥४२।। इदमवोच भगवा । अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुं । इमस्मि खो पन वेय्याकरणस्मि भञमाने सट्टिमत्तानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिसूति । द्वयतानुपस्सनासुतं निद्वितं । तस्सुद्दानं-- सच्चं उपधि अविज्जं च संखारा विज्ञाणपञ्चमं । फस्सवेदनिया तण्हा उपादानारम्भा आहारा । इञ्जिते५ फन्दितं रूपं सच्चदुक्खेन सोळसाति ।। महावग्गो ततियो। तस्सुद्दानंपब्धज्जं न पचान । सुभ. . . . . . .सुन्दरि (तथा)। माघसुत्तं न सेलो मल्लं पचति । वासेट्टो चापि कोकालि नाल १ ० को द्वयतानुपस्सना । द्वादसेसानि११ सत्तानि महावग्गोति वुञ्चतीति । १M. मारधेय्यानुपनेभि. २M. सुसंबुद्धो. ३M. संखारे विज्ञाणं पञ्चमं. ४M. °रम्भ. M. इञ्जितं. M. पब्बज्जा. M. पधाना. C. सुभासितं च सुन्दरि. M. सुभा सुन्दरिका तथा. M. च बुच्चति. १०C. नास्ति को. ११M. द्वादस तानि. Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy