________________
ब्राह्मणधम्मिक सुत्तं
विहेसं भावितत्तानं अविज्जाय पुरक्खतो ।
संकिलेसं न जानाति मग्गं निरयगामिनं ॥ ४ ॥ विनिपानं समापन्नो गब्भा गब्भं तमा तमं । स वे तादिसको भिक्खु पेच्च दुक्खं निगच्छति ॥५॥ गूथकूपो यथा अस्स संपुणो गणवस्सिको । यो एवरूपो अस्स दुब्बिसोधो हि संगणो ॥६॥ यं एवरूपं जानाथ भिक्खवो गेहनिस्सितं । पापिच्छं पापसंकप्पं पापआचारगोचरं ॥७॥ सब्बे समग्गा हुत्वान अभिनिब्बिज्ज याथ * नं । कारण्डवं निद्धमथ कसम्बु अपकस्सथ # ॥८॥ ततो पलापे वाहेथ अस्समणे समणमानिने । निद्धमित्वान पापिच्छे पापआचारगोचरे ॥ ९ ॥ सुद्धा सुद्धेहि संवासं कप्पयव्हो पतिस्सता ।
वतो समग्गा निपका दुक्खस्सन्तं करिस्सथाति ॥ १० ॥
धम्मचरियसुत्तं निट्ठितं ।
२७ ]
북
( १६ - ब्राह्मण धम्मिक सुत्तं २७ )
एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो संबहुला कोसलका ब्राह्मणमहासाला जिण्णा वुद्धा महल्लका अद्धगता वयो अनुप्पत्ता येन भगवा तनुपसंकमिंसु, उपसंकमित्वा भगवता सद्धि सम्मोदिसु सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिसुं । एकमन्तं निसिन्ना खो ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं — संदिस्सन्ति नु खो भो गोतम एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणघम्मेऽति । न खो ब्राह्मणा सन्दिस्सन्ति एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणधम्मेऽति । साधु नो भवं गोतमो पोराणानं ब्राह्मणधम्मं भासतु, सचे भो गोतमस्स अगरूति । तेन हि ब्राह्मणा सुणाथ, साधुकं मानसिकरोथ, भासिस्सामीति । एवं भो खो ते ब्राह्मणमहासाला भगवतो पच्चस्सोसुं । भगवा एतदवोच—
' C., M. यो च. R. अभिनिब्बिज्जयाथ;
M. अंगणो. B. अभिनिब्बिज्जियाथ. B. धम्मचरियसुत्तं ति कपिलसुत्तं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २९
* M. अभिनिब्बज्जियाथ; M. अवकस्तथ.
www.umaragyanbhandar.com