SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणधम्मिक सुत्तं विहेसं भावितत्तानं अविज्जाय पुरक्खतो । संकिलेसं न जानाति मग्गं निरयगामिनं ॥ ४ ॥ विनिपानं समापन्नो गब्भा गब्भं तमा तमं । स वे तादिसको भिक्खु पेच्च दुक्खं निगच्छति ॥५॥ गूथकूपो यथा अस्स संपुणो गणवस्सिको । यो एवरूपो अस्स दुब्बिसोधो हि संगणो ॥६॥ यं एवरूपं जानाथ भिक्खवो गेहनिस्सितं । पापिच्छं पापसंकप्पं पापआचारगोचरं ॥७॥ सब्बे समग्गा हुत्वान अभिनिब्बिज्ज याथ * नं । कारण्डवं निद्धमथ कसम्बु अपकस्सथ # ॥८॥ ततो पलापे वाहेथ अस्समणे समणमानिने । निद्धमित्वान पापिच्छे पापआचारगोचरे ॥ ९ ॥ सुद्धा सुद्धेहि संवासं कप्पयव्हो पतिस्सता । वतो समग्गा निपका दुक्खस्सन्तं करिस्सथाति ॥ १० ॥ धम्मचरियसुत्तं निट्ठितं । २७ ] 북 ( १६ - ब्राह्मण धम्मिक सुत्तं २७ ) एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो संबहुला कोसलका ब्राह्मणमहासाला जिण्णा वुद्धा महल्लका अद्धगता वयो अनुप्पत्ता येन भगवा तनुपसंकमिंसु, उपसंकमित्वा भगवता सद्धि सम्मोदिसु सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिसुं । एकमन्तं निसिन्ना खो ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं — संदिस्सन्ति नु खो भो गोतम एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणघम्मेऽति । न खो ब्राह्मणा सन्दिस्सन्ति एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणधम्मेऽति । साधु नो भवं गोतमो पोराणानं ब्राह्मणधम्मं भासतु, सचे भो गोतमस्स अगरूति । तेन हि ब्राह्मणा सुणाथ, साधुकं मानसिकरोथ, भासिस्सामीति । एवं भो खो ते ब्राह्मणमहासाला भगवतो पच्चस्सोसुं । भगवा एतदवोच— ' C., M. यो च. R. अभिनिब्बिज्जयाथ; M. अंगणो. B. अभिनिब्बिज्जियाथ. B. धम्मचरियसुत्तं ति कपिलसुत्तं. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २९ * M. अभिनिब्बज्जियाथ; M. अवकस्तथ. www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy