________________
३०]
सुत्तनिपातो
[२१७
इसयो पुब्बका आसु सातत्ता तपस्सिनो। पञ्चकामगुणे हित्वा अत्तदत्थमचारिसुं ॥१॥ न पसू ब्राह्मणानासुं न हिरझं न धानियं । सज्झायधनधासुं ब्रह्म निधिमपालयं ॥२॥ यं नेसं भतकं आसि द्वारभत्तं उपट्टितं । सद्धापकतमेसानं दातवे तदमञ्जिसु ॥३॥ नानारत्तेहि वत्थेहि सयने हावसथेहि च । फीता जनपदा रट्टा ते नमस्सिसु ब्राह्मणे ॥४॥ अवज्झा ब्राह्मणा आसु अजेय्या धम्मरक्खिता । न ते कोचि निवारेसि कुलद्वारेसु सब्बसो ॥५॥ अट्ठचत्तारीसं २ वस्सानि (कोमार) ब्रह्मचरियं चरिंसु ते । विज्जाचरणपरियेदि अचरुं ब्राह्मणा पुरे ॥६॥ न ब्राह्मणा अञमगमु नऽपि भरियं किणिसु ते । संपियेनेव संवासं संगन्त्वा समरोचयं ॥७।। अञत्र तम्हा समया उतुबेमरणि पति । अन्तरा मेथुनं धम्मं नास्सु गच्छन्ति ब्राह्मणा ।।८।। ब्रह्मचरियं च सीलं च अज्जवं मद्दवं तपं । सोरच्चं अविहिसं च खन्ति चापि अवणयं ।।९।। यो नेसं परमो आसि ब्रह्मा दळ्हपरक्कमो। स वापि' मेथुनं धम्म सुपिनन्तेन नागमा ।।१०।। तस्सवत्तमनुसिक्खन्ता इधेके विजातिका । ब्रह्मचरियं च सीलं च खन्ति चापि अवण्णयुं ॥११॥ तण्डुलं सयनं वत्थं सप्पितेलं च याचिय। धम्मेन समुदानेत्वा ततो यज्ञमकप्पयं । उपद्वितस्मि यास्मि नास्सु गावो हनिंसु ते ॥१२॥ यथा माता पिता भाता अशे वाऽपि च जातका । गावो नो परमा मित्ता यासु जायन्ति ओसधा ॥१३॥ अन्नदा बलदा चेता वण्णदा सुखदा तथा । एतमत्थवसं ञत्वा नास्सु गावो हनिसु ते ॥१४॥
' M. अत्तदत्थमचारयु. सी०-अत्तदत्थमकारिसु. M. अट्टचत्ताळीस वस्सानि. M. सोरज्ज. C. स चापि. 'M., B. समोधानत्वा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com