________________
२१७ ]
ब्राह्मणधम्मिक-सुत्तं
[ ३१
सुखुमाला महाकाया वण्णवन्तो यसस्सिनो। ब्राह्मणा सेहि धम्मेहि किच्चाकिच्चेसु उस्सुका । याव लोके अवत्तिसु सुखमेधित्थऽयं पजा ॥१५।। तेसं आसि विपल्लासो दिस्वान अणुतो अणुं । राजिनो च वियाकारं नारियो समलंकता ॥१६।। रथे चाजज्ञसंयुत्ते सुकते चित्तसिब्बने । निवेसने निवेसे च विभत्ते भागसो मिते ॥१७॥ गोमण्डलपरिब्बूळहं नारीवरगणायुतं । उळारं मानुसं भोगं अभिज्झायिसु ब्राह्मणा ॥१८॥ ते तत्थ मन्ते गन्थेत्वा ओक्काकं तदुपागमुं। पहूतधनधोसि (यजस्सु बहु ते वित्तं) यजस्सु बहु ते धनं ॥१९॥ ततो च राजा सञत्तो ब्राह्मणेहि रथेसभो। अस्समेधं पूरिसमेधं (सम्मापासं) वाजपेय्यं निरग्गळं । एते यागे यजित्वान ब्राह्मणानं अदा धनं ॥२०॥ गावो सयनं च वत्थं च नारियो' समलंकता। रथे चाजञसंयुत्ते सुकते चित्तसिब्बने ।।२१।। निवेसनानि रम्मानि सूविभत्तानि भागसो। नानाधञस्स पूरेत्वा ब्राह्मणानं अदा धनं ॥२२॥ ते च तत्थ धनं लद्धा सन्निधिं समरोचयुं । तेसं इच्छावतिण्णानं भिय्यो तण्हा पवड्थ । ते तत्थ मन्ते गन्थेत्वा ओक्काकं पुनमुपागमुं ॥२३॥ यथा आपो च पठवी हिरशं धनधानियं । एवं गावो मनुस्सानं परिक्खारो सो हि पाणिनं । यजस्सु बहु ते वित्तं यजस्सु बहु ते धनं ॥२४॥ ततो च राजा सञत्तो ब्राह्मणेहि रथेसभो। नेकसतसहस्सियो' गावो अझे अघातयि ॥२५॥ न पादा न विसाणेन नास्सु हिंसन्ति केन चि । गावो एळकसमाना सोरता कुंभदूहना । ता विसाणे गहेत्वान राजा सत्थेन घातयि ॥२६।।
C. प्रनुपागम.
R.
१R. बाचपेय्यं. .R. नारियो च. नेका सतसहस्सियो; M. अनेकसतसहस्सियो.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com