________________
सुत्तनिपातो
ततो च देवा पितरो इन्दो असुररक्खसा ।
अधम्मो इति पक्कन्यं सत्यं निपती गवे ||२७||
३२ ]
तयो रोगा पुरे आसुं इच्छा अनसनं जरा । पसूनं च समारंभा अट्ठानवृतिमागम् ॥ २८ ॥ एसो अधम्मो दण्डानं ओक्कन्तो पुराणो अहु । असिकायो हञ्जन्ति धम्मा धंसेन्ति याजका ॥२९॥ एवमेसो अनुधम्मो पोराणो विञ्ञ गरहितो । यत्थ एदिसकं पस्सति याजकं गरहती जनो ॥३०॥
एवं धम्मे वियापन्ने विभिन्ना सुद्दवेस्सिका ।
पुथु विभिन्ना खत्तिया पति भरिया अवमञ्ञथ ॥३१॥ खत्तिया ब्रह्मबन्धू च ये च गोत्तरक्खिता । जातिवादं निरंकत्वा कामानं वसमागमुंऽति ॥ ३२ ॥
एवं वृत्ते ते ब्राह्मणमहासाला भगवन्तं एतदबोचुं— अभिवन्तं भो गोतम ... पे० ... धम्मो पकासितो, एते मयं भवन्तं गोतमं सरणं गच्छाम, धम्मं च भिक्खुसंघ च उपासके नो भव गोतमो पारेतु अज्जतग्गे पाणुपेते सरणं गतेऽति ।
ब्राह्मणधम्मिक सुत्तं निट्ठितं ।
२०- नावा - सुत्तं २८ )
यस्मा हि धम्मं पुरिसो विजञ्ज, इन्दंऽव नं देवता पूजयेय्य ।
सो पूजितो तस्मि पसन्नचित्तो
बहुस्सुतो पातुकरोति धम्मं ॥ १॥ धम्मानुधम्मं पटिपज्जमानो ।
,
होति, यो तादिसं भजति अप्पमत्तो ॥ २ ॥
तदट्ठि कत्वान निसम्म धीरो
विज्ञ विभावी निपुणो च
2
खुद्दे च वालं उपसेवमानो अनागतत्वं च उसूयर्क च इधेव धम्मं अविभावयित्वा अवितिण्णकंखो मरणं उपेति || ३ ||
"
"
यथा नरो आपने ओतरित्वा महोदिकं सलिलं सीपसोतं ।
,
सो वम्हमानो अनुसोतगामी, किं सो परे सक्खति तारयेतुं ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
तथैव धम्मं अविभावयित्वा बहुस्सुतानं अनिसामयत्यं ।
सयं अजानं अवितिण्णकंखो, किं सो परे सक्खति निज्झपेतुं ॥५॥
[ २८
3
www.umaragyanbhandar.com