SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सुत्तनिपातो ततो च देवा पितरो इन्दो असुररक्खसा । अधम्मो इति पक्कन्यं सत्यं निपती गवे ||२७|| ३२ ] तयो रोगा पुरे आसुं इच्छा अनसनं जरा । पसूनं च समारंभा अट्ठानवृतिमागम् ॥ २८ ॥ एसो अधम्मो दण्डानं ओक्कन्तो पुराणो अहु । असिकायो हञ्जन्ति धम्मा धंसेन्ति याजका ॥२९॥ एवमेसो अनुधम्मो पोराणो विञ्ञ गरहितो । यत्थ एदिसकं पस्सति याजकं गरहती जनो ॥३०॥ एवं धम्मे वियापन्ने विभिन्ना सुद्दवेस्सिका । पुथु विभिन्ना खत्तिया पति भरिया अवमञ्ञथ ॥३१॥ खत्तिया ब्रह्मबन्धू च ये च गोत्तरक्खिता । जातिवादं निरंकत्वा कामानं वसमागमुंऽति ॥ ३२ ॥ एवं वृत्ते ते ब्राह्मणमहासाला भगवन्तं एतदबोचुं— अभिवन्तं भो गोतम ... पे० ... धम्मो पकासितो, एते मयं भवन्तं गोतमं सरणं गच्छाम, धम्मं च भिक्खुसंघ च उपासके नो भव गोतमो पारेतु अज्जतग्गे पाणुपेते सरणं गतेऽति । ब्राह्मणधम्मिक सुत्तं निट्ठितं । २०- नावा - सुत्तं २८ ) यस्मा हि धम्मं पुरिसो विजञ्ज, इन्दंऽव नं देवता पूजयेय्य । सो पूजितो तस्मि पसन्नचित्तो बहुस्सुतो पातुकरोति धम्मं ॥ १॥ धम्मानुधम्मं पटिपज्जमानो । , होति, यो तादिसं भजति अप्पमत्तो ॥ २ ॥ तदट्ठि कत्वान निसम्म धीरो विज्ञ विभावी निपुणो च 2 खुद्दे च वालं उपसेवमानो अनागतत्वं च उसूयर्क च इधेव धम्मं अविभावयित्वा अवितिण्णकंखो मरणं उपेति || ३ || " " यथा नरो आपने ओतरित्वा महोदिकं सलिलं सीपसोतं । , सो वम्हमानो अनुसोतगामी, किं सो परे सक्खति तारयेतुं ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat तथैव धम्मं अविभावयित्वा बहुस्सुतानं अनिसामयत्यं । सयं अजानं अवितिण्णकंखो, किं सो परे सक्खति निज्झपेतुं ॥५॥ [ २८ 3 www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy