SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २।९ ] किंसोल-सुत्तं [ ३३ यथाऽपि नावं दळहमारुहित्वा , पियेनऽरित्तेन' समंगिभूतो। सो तारये तत्थ बहूऽपि अझे , तत्रूपयञ्जू कुसलो मुतीमा ॥६॥ एवंऽपि यो वेदगु भावितत्तो , बहुस्सुतो होति अवेधधम्मो । सो खो परे निज्झपये पजानं , सोतावधानूपनिसूपपन्नो ॥७॥ तस्मा हवे सप्पुरिसं भजेथ , मेधाविनं चेव बहुस्सुतं च । अज्ञाय अत्थं पटिपज्जमानो , विज्ञातधम्मो सो सुखं लभेथाति ॥८॥ नावासुतं निद्वितं (२१—किंसील-सुत्तं २।६) किंसीलो कि समाचारो कानि कम्मानि ब्रहयं । नरो सम्मा निविट्ठस्स उत्तमत्थं च पापुणे ॥१॥ वद्धापचायी अनुसुय्यको सिया, कालच चऽस्स गरूनं दस्सनाय । धम्मि कथं एरयितं खणञ्ज , सुणेय्य सक्कच्च सुभासितानि ।।२।। कालेन गच्छे गरूनं सकासं, थंभं निरंकत्वा निवातवुत्ति । अत्थं धम्म संयमं ब्रह्मचरियं, अनुस्सरे चेव समाचरे च ॥३॥ धम्मारामो धम्मरतो, धम्मे ठितो धम्मविनिच्छयञ्ज । नेवाचरे धम्मसन्दोसवादं, तच्छेहि नीयेथ सुभासितेहि ॥४॥ हस्सं जप्पं परिदेवं पदोसं, मायाकतं कुहनं गिद्धिमानं । सारम्भकक्कस्सकसावमुच्छं, हित्वा चरे वीतमदो ठितत्तो॥५॥ विज्ञातसारानि सुभासितानि, सुतं च विज्ञातं समाधिसारं । न तस्स पञ्ज्ञा च सुतं च वड्ढति, यो सालसो होति नरो पमत्तो ॥६॥ धम्मे च ये अरियपवेदिते रता, अनुत्तरा ते वचसा मनसा कम्मना च। ते सन्ति-सोरच्च-समाधि-सण्ठिता, सुतस्स पञ्चाय च सारमज्झगूति ॥७॥ किंसीलसुत्तं निट्टितं B., M. फियेन. • B, M. तत्रूपाय . M. मतीमा. " B. धम्मसुत्तं, नावासुतंति पि. M. वुद्धापचायी. 'R. , C. गरुनं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy