________________
३४ ] सुत्तनिपातो
[२।११ (२२-उठान-सुत्तं २।१०) उहथ निसीदथ को अत्थो सूपितेन वो। आतुरानं हि का निद्दा सल्लविद्धान रुप्पतं ॥१॥ उहथ निसीदथ दळहं सिक्खथ सन्तिया । मा वो पमत्ते विज्ञाय मञ्चुराजा) अमोहयित्थ वसानुगे ॥२॥ याय देवा मनुस्सा च सिता तिट्ठन्ति अत्थिका । तरथेतं विसत्तिकं खणो वे मा उपच्चगा। खणातीता हि सोचन्ति निरयम्हि समप्पिता ।।३।। पमादो रजो पमादो' पमादानुपतितो रजो । अप्पमादेन विज्जाय अब्बहे सल्लमत्तनोऽति ॥४॥
उट्ठानसुत्तं निहितं
(२३-राहुल-सुत्तं २।११) कच्चि अभिण्हसंवासा नावजानासि पण्डितं । उक्काधारो मनुस्सानं कच्चि अपचितो तया ॥१॥ नाहं अभिण्हसवासा अवजानामि पण्डितं । उक्काधारो मनस्सानं निच्चं अपचितो मया ॥२॥
वत्थुगाथा पंचकामगुणे हित्वा पियरूपे मनोरमे । सद्धाय घरा निक्खम्म दुक्खस्सन्तकरो भव ॥३॥ मित्ते भजस्सु कल्याणे पन्तं च सयनासनं । विवित्तं अप्पनिग्धोसं मत्तञ्ज होहि भोजने ॥४॥ चीवरे पिण्डपाते च पच्चये सयनासने । एतेसु तण्हं माकासि मा लोकं पुनरागमि ।।५।। संवतो पातिमोक्खस्मि इन्द्रियेसु च पंचसु । सति कायगता त्यत्थु निब्बिदाबहुलो भव ।।६।।
१C. पमादा.
M. ओ.
C. पत्थं. म०-पन्थं.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com