SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३४ ] सुत्तनिपातो [२।११ (२२-उठान-सुत्तं २।१०) उहथ निसीदथ को अत्थो सूपितेन वो। आतुरानं हि का निद्दा सल्लविद्धान रुप्पतं ॥१॥ उहथ निसीदथ दळहं सिक्खथ सन्तिया । मा वो पमत्ते विज्ञाय मञ्चुराजा) अमोहयित्थ वसानुगे ॥२॥ याय देवा मनुस्सा च सिता तिट्ठन्ति अत्थिका । तरथेतं विसत्तिकं खणो वे मा उपच्चगा। खणातीता हि सोचन्ति निरयम्हि समप्पिता ।।३।। पमादो रजो पमादो' पमादानुपतितो रजो । अप्पमादेन विज्जाय अब्बहे सल्लमत्तनोऽति ॥४॥ उट्ठानसुत्तं निहितं (२३-राहुल-सुत्तं २।११) कच्चि अभिण्हसंवासा नावजानासि पण्डितं । उक्काधारो मनुस्सानं कच्चि अपचितो तया ॥१॥ नाहं अभिण्हसवासा अवजानामि पण्डितं । उक्काधारो मनस्सानं निच्चं अपचितो मया ॥२॥ वत्थुगाथा पंचकामगुणे हित्वा पियरूपे मनोरमे । सद्धाय घरा निक्खम्म दुक्खस्सन्तकरो भव ॥३॥ मित्ते भजस्सु कल्याणे पन्तं च सयनासनं । विवित्तं अप्पनिग्धोसं मत्तञ्ज होहि भोजने ॥४॥ चीवरे पिण्डपाते च पच्चये सयनासने । एतेसु तण्हं माकासि मा लोकं पुनरागमि ।।५।। संवतो पातिमोक्खस्मि इन्द्रियेसु च पंचसु । सति कायगता त्यत्थु निब्बिदाबहुलो भव ।।६।। १C. पमादा. M. ओ. C. पत्थं. म०-पन्थं. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy